चतुर्थोऽध्यायः
प्रथमः पादः
आवृत्त्यधिकरणम्
आवृत्तिरसकृदुपदेशात् ॥ १ ॥
लिङ्गाच्च ॥ २ ॥
आत्मत्वोपासनाधिकरणम्
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ३ ॥
प्रतीकाधिकरणम्
न प्रतीके न हि सः ॥ ४ ॥
ब्रह्मदृष्ट्यधिकरणम्
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
आदित्यादिमत्यधिकरणम्
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ६ ॥
आसीनाधिकरणम्
आसीनः सम्भवात् ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥
स्मरन्ति च ॥ १० ॥
एकाग्रताधिकरणम्
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥
आप्रायणाधिकरणम्
आ प्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥
तदधिगमाधिकरणम्
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ १३ ॥
इतरासंश्लेषाधिकरणम्
इतरस्याप्येवमसंश्लेषः पाते तु ॥ १४ ॥
अनारब्धाधिकरणम्
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ १५ ॥
अग्निहोत्राद्यधिकरणम्
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ १६ ॥
अतोऽन्यापि ह्येकेषामुभयोः ॥ १७ ॥
विद्याज्ञानसाधनत्वाधिकरणम्
यदेव विद्ययेति हि ॥ १८ ॥
इतरक्षपणाधिकरणम्
भोगेन त्वितरे क्षपयित्वा सम्पद्यते ॥ १९ ॥
द्वितीयः पादः
वागधिकरणम्
वाङ्मनसि दर्शनाच्छब्दाच्च ॥ १ ॥
अत एव च सर्वाण्यनु ॥ २ ॥
मनोऽधिकरणम्
तन्मनः प्राण उत्तरात् ॥ ३ ॥
अध्यक्षाधिकरणम्
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४ ॥
भूतेषु तच्छ्रुतेः ॥ ५ ॥
नैकस्मिन्दर्शयतो हि ॥ ६ ॥
आसृत्युपक्रमाधिकरणम्
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ७ ॥
संसारव्यपदेशाधिकरणम्
तदाऽपीतेः संसारव्यपदेशात् ॥ ८ ॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ९ ॥
नोपमर्देनातः ॥ १० ॥
अस्यैव चोपपत्तेरेष ऊष्मा ॥ ११ ॥
प्रतिषेधाधिकरणम्
प्रतिषेधादिति चेन्न शारीरात् ॥ १२ ॥
स्पष्टो ह्येकेषाम् ॥ १३ ॥
स्मर्यते च ॥ १४ ॥
वागादिलयाधिकरणम्
तानि परे तथा ह्याह ॥ १५ ॥
अविभागाधिकरणम्
अविभागो वचनात् ॥ १६ ॥
तदोकोऽधिकरणम्
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृतियोगाच्च हार्दानुगृहीतः शताधिकया ॥ १७ ॥
रश्म्यधिकरणम्
रश्म्यनुसारी ॥ १८ ॥
निशि नेति चेन्न सम्बन्धस्य यावद्देहभावित्वाद्दर्शयति च ॥ १९ ॥
दक्षिणायनाधिकरणम्
अतश्चायनेऽपि दक्षिणे ॥ २० ॥
योगिनः प्रति च स्मर्यते स्मार्ते चैते ॥ २१ ॥
तृतीयः पादः
अर्चिराद्यधिकरणम्
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
वाय्वधिकरणम्
वायुमब्दादविशेषविशेषाभ्याम् ॥ २ ॥
तडिदधिकरणम्
तडितोऽधि वरुणः सम्बन्धात् ॥ ३ ॥
आतिवाहिकाधिकरणम्
आतिवाहिकास्तल्लिङ्गात् ॥ ४ ॥
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ६ ॥
कार्याधिकरणम्
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ७ ॥
विशेषितत्वाच्च ॥ ८ ॥
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ १० ॥
स्मृतेश्च ॥ ११ ॥
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
दर्शनाच्च ॥ १३ ॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
अप्रतीकालम्बनाधिकरणम्
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
विशेषं च दर्शयति ॥ १६ ॥
चतुर्थः पादः
सम्पद्याविर्भावाधिकरणम्
सम्पद्याविर्भावः स्वेनशब्दात् ॥ १ ॥
मुक्तः प्रतिज्ञानात् ॥ २ ॥
आत्मा प्रकरणात् ॥ ३ ॥
अविभागेन दृष्टत्वाधिकरणम्
अविभागेन दृष्टत्वात् ॥ ४ ॥
ब्राह्माधिकरणम्
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
चितितन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
सङ्कल्पाधिकरणम्
सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
अत एव चानन्याधिपतिः ॥ ९ ॥
अभावाधिकरणम्
अभावं बादरिराह ह्येवम् ॥ १० ॥
भावं जैमिनिर्विकल्पामननात् ॥ ११ ॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ १२ ॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ १३ ॥
भावे जाग्रद्वत् ॥ १४ ॥
प्रदीपाधिकरणम्
प्रदीपवदावेशस्तथा हि दर्शयति ॥ १५ ॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
जगद्व्यापाराधिकरणम्
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
भोगमात्रसाम्यलिङ्गाच्च ॥ २१ ॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ २२ ॥