श्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीपद्मपादाचार्यविरचिता

पञ्चपादिका

उत्तमज्ञयतिविरचिता

वक्तव्यकाशिका

अथ प्रथमं वर्णकम्

अनाद्यानन्दकूटस्थज्ञानानन्तसदात्मने
अभूतद्वैतजालाय साक्षिणे ब्रह्मणे नमः ॥ १ ॥

नमः श्रुतिशिरःपद्मषण्डमार्तण्डमूर्तये ।
बादरायणसंज्ञाय मुनये शमवेश्मने ॥ २ ॥

नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् ।
अनुग्रमुन्मृदितकाललाञ्छनं विना विनायकमपूर्वशङ्करम् ॥ ३ ॥

यद्वक्त्र - मानससरःप्रतिलब्धजन्म - भाष्यारविन्दमकरन्दरसं पिबन्ति ।
प्रत्याशमुन्मुखविनीतविनेयभृङ्गाः तान् भाष्यवित्तकगुरून् प्रणमामि मूर्ध्ना ॥ ४ ॥

पदादिवृन्तभारेण गरिमाणं बिभर्ति यत् ।
भाष्यं प्रसन्नगम्भीरं तद्व्याख्यां श्रद्धयाऽऽरभे ॥ ५ ॥

युष्मदस्मत्प्रत्ययगोचरयोःइत्यादिअहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तं भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइत्यनेन भाष्येण पर्यवस्यत् शास्त्रस्य विषयः प्रयोजनं चार्थात् प्रथमसूत्रेण सूत्रिते इति प्रतिपादयति । एतच्चतस्मात् ब्रह्म जिज्ञासितव्यम्इत्यादिभाष्ये स्पष्टतरं प्रदर्शयिष्यामः

अत्राह यद्येवम् , एतावदेवास्तु भाष्यम्अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्तेइति ; तत्रअनर्थहेतोः प्रहाणायइति प्रयोजननिर्देशः, ‘आत्मैकत्वविद्याप्रतिपत्तयेइति विषयप्रदर्शनं, किमनेनयुष्मदस्मद्इत्यादिनाअहं मनुष्यःइति देहेन्द्रियादिषु अहं ममेदमित्यभिमानात्मकस्य लोकव्यवहारस्य अविद्यानिर्मितत्वप्रदर्शनपरेण भाष्येण ? उच्यतेब्रह्मज्ञानं हि सूत्रितं अनर्थहेतुनिबर्हणम् । अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वभोक्तृत्वम् । तत् यदि वस्तुकृतं, ज्ञानेन निबर्हणीयम् ; यतः ज्ञानं अज्ञानस्यैव निवर्तकम् । तत् यदि कर्तृत्वभोक्तृत्वम् अज्ञानहेतुकं स्यात् , ततो ब्रह्मज्ञानं अनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत । तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूचयता अविद्याहेतुकं कर्तृत्वभोक्तृत्वं प्रदर्शितं भवति । अतः तत्प्रदर्शनद्वारेण सूत्रार्थोपपत्त्युपयोगितया सकलतन्त्रोपोद्घातः प्रयोजनमस्य भाष्यस्य । तथा चास्य शास्त्रस्य ऐदम्पर्यं सुखैकतानसदात्मककूटस्थचैतन्यैकरसता संसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति प्रतिपादितम् । तच्च अहं कर्ता सुखी दुःखी इति प्रत्यक्षाभिमतेन अबाधितकल्पेन अवभासेन विरुध्यते । अतः तद्विरोधपरिहारार्थं ब्रह्मस्वरूपविपरीतरूपं अविद्यानिर्मितं आत्मन इति यावत् प्रतिपाद्यते, तावत् जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ; अतः तन्निवृत्त्यर्थम् अविद्याविलसितम् अब्रह्मस्वरूपत्वम् आत्मन इति प्रतिपादयितव्यम् । वक्ष्यति एतत् अविरोधलक्षणे जीवप्रक्रियायां सूत्रकारः तद्गुणसारत्वात्’ (ब्र. सू. २-३-२९) इत्यादिना

यद्येवमेतदेव प्रथममस्तु, मैवम् ; अर्थविशेषोपपत्तेः । अर्थविशेषे हि समन्वये प्रदर्शिते तद्विरेधाशङ्कायां तन्निराकरणमुपपद्यते । अप्रदर्शिते पुनः समन्वयविशेषे, तद्विरोधाशङ्का तन्निराकरणं निर्विषयं स्यात् । भाष्यकारस्तु तत्सिद्धमेव आदिसूत्रेण सामर्थ्यबलेन सूचितं सुखप्रतिपत्त्यर्थं वर्णयतीति दोषः

ननु ग्रन्थकरणादिकार्यारम्भे कार्यानुरूपं इष्टदेवतापूजानमस्कारेण बुद्धिसन्निधापिताथवृद्ध्यादिशब्दैः दध्यादिदर्शनेन वा कृतमङ्गलाः शिष्टाः प्रवर्तन्ते । शिष्टाचारश्च नः प्रमाणम् । प्रसिद्धं मङ्गलाचरणस्य विघ्नोपशमनं प्रयोजनम् । महति निःश्रेयसप्रयोजने ग्रन्थमारभमाणस्य विघ्नबाहुल्यं सम्भाव्यते । प्रसिद्धं `श्रेयांसि बहुविघ्नानि' इति । विज्ञायते च-'तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः' इति, येषां यन्न प्रियं ते तद्विघ्नन्तीति प्रसिद्धं लोके । तत् कथमुल्लङ्घ्य शिष्टाचारं अकृतमङ्गल एव विस्रब्धं भाष्यकारः प्रववृते? अत्रोच्यते —'युष्मदस्मद्' इत्यादि `तद्धर्माणामपि सुतरामितरेतरभावानुपपत्तिः' इत्यन्तमेव भाष्यम् । अस्य अयमर्थः—सर्वोपप्लवरहितो विज्ञानघनः प्रत्यगर्थः इति । तत् कथञ्चन परमार्थतः एवम्भूते वस्तुनि रूपान्तरवदवभासो मिथ्येति कथयितुम् तदन्यपरादेव भाष्यवाक्यात् निरस्तसमस्तोपप्लवं चैतन्यैकतानमात्मानं प्रतिपद्यमानस्य कुतो विघ्नोपप्लवसम्भवः? तस्मात् अग्रणीः शिष्टाचारपरिपालने भगवान् भाष्यकारः ।

विषयविषयिणोः तमःप्रकाशवत् विरुद्धस्वभावयोरितरेतरभावानुपपत्तौ सिद्धायाम् इति ।

कोऽयं विरोधः? कीदृशो वा इतरेतरभावः अभिप्रेतः? यस्य अनुपपत्तेः—'तमःप्रकाशवत्' इति निदर्शनम् । यदि तावत् सहानवस्थानलक्षणो विरोधः, ततः प्रकाशभावे तमसो भावानुपपत्तिः, तदसत् ; दृश्यते हि मन्दप्रदीपे वेश्मनि अस्पष्टं रूपदर्शनं, इतरत्र स्पष्टम् । तेन ज्ञायते मन्दप्रदीपे वेश्मनि तमसोऽपि ईषदनुवृत्तिरिति ; तथा छायायामपि औष्ण्यं तारतम्येन उपलभ्यमानं आतपस्यापि तत्र अवस्थानं सूचयति । एतेन शीतोष्णयोरपि युगपदुपलब्धेः सहावस्थानमुक्तं वेदितव्यम् । उच्यते परस्परानात्मतालक्षणो विरोधः, जातिव्यक्त्योरिव परमार्थतः परस्परसम्भेदः सम्भवतीत्यर्थः ; तेन इतरेतरभावस्य-इतरेतरसम्भेदात्मकत्वस्य अनुपपत्तिः । कथम्? स्वतस्तावत् विषयिणः चिदेकरसत्वात् युष्मदंशसम्भवः । अपरिणामित्वात् निरञ्जनत्वाच्च परतः । विषयस्यापि स्वतः चित्सम्भवः, समत्वात् विषयत्वहानेः ; परतः ; चितेः अप्रतिसङ्क्रमत्वात् ।

तद्धर्माणामपि सुतराम् इति ।

एवं स्थिते स्वाश्रयमतिरिच्य धर्माणाम् अन्यत्र भावानुपपत्तिः सुप्रसिद्धा इति दर्शयति । इति शब्दो हेत्वर्थः । यस्मात् एवम् उक्तेन न्यायेन इतरेतरभावासम्भवः,

अतः अस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके इति

अस्मत्प्रत्यये यः अनिदमंशः चिदेकरसः तस्मिन् तद्बलनिर्भासिततया लक्षणतो युष्मदर्थस्य मनुष्याभिमानस्य सम्भेद इव अवभासः एव अध्यासः ।

तद्धर्माणां इति

यद्यपि विषयाध्यासे तद्धर्माणामप्यर्थसिद्धः अध्यासः ; तथापि विनापि विषयाध्यासेन तद्धर्माध्यासो बाधिर्यादिषु श्रोत्रादिधर्मेषु विद्यते इति पृथक् धर्मग्रहणम् ।

तद्विपर्ययेण विषयिणस्तद्धर्माणां इति

चैतन्यस्य तद्धर्माणां इत्यर्थः । ननु विषयिणः चिदेकरसस्य कुतो धर्माः ? ये विषये अध्यस्येरन् , उच्यते ; आनन्दो विषयानुभवो नित्यत्वमिति सन्ति धर्माः, अपृथक्त्वेऽपि चैतन्यात् पृथगिव अवभासन्ते इति दोषः । अध्यासो नाम अतद्रूपे तद्रूपावभासः ।

सः मिथ्येति भवितुं युक्तम् इति ।

मिथ्याशब्दो द्व्यर्थः अपह्नववचनोऽनिर्वचनीयतावचनश्च । अत्र अयमपह्नववचनः । मिथ्येति भवितुं युक्तम् अभाव एवाध्यासस्य युक्तः इत्यर्थः । यद्यप्येवं ;

तथापि नैसर्गिकः

प्रत्यक्चैतन्यसत्तात्रामानुबन्धी ।

अयं

युष्मदस्मदोः इतरेतराध्यासात्मकः ।

अहमिदं ममेदमितिलोकव्यवहारः ।

तेन यथा अस्मदर्थस्य सद्भावो उपालम्भमर्हति, एवमध्यासस्यापि इत्यभिप्रायः । लोक इति मनुष्योऽहमित्यभिमन्यमानः प्राणिनिकायः उच्यते । व्यवहरणं व्यवहारः ; लोक इति व्यवहारो लोकव्यवहारः ; मनुष्योऽहमित्यभिमानः इत्यर्थः ।

सत्यानृते मिथुनीकृत्य इति ।

सत्यम् अनिदं, चैतन्यम् । अनृतं युष्मदर्थः ; स्वरूपतोऽपि अध्यस्तस्वरूपत्वात् । ‘अध्यस्य’ ‘मिथुनीकृत्यइति क्त्वाप्रत्ययः, पूर्वकालत्वमन्यत्वं लोकव्यवहारादङ्गीकृत्य प्रयुक्तः ; भुक्त्वा व्रजतीतिवत् क्रियान्तरानुपादानात् । ‘अध्यस्य नैसर्गिकोऽयं लोकव्यवहारःइति स्वरूपमात्रपर्यवसानात् । उपसंहारे एवमयमनादिरनन्तो नैसर्गिकोऽध्यासःइति तावन्मात्रोपसंहारात्

अतः चैतन्यं पुरुषस्य स्वरूपम् इतिवत् व्यपदेशमात्रं द्रष्टव्यम् ।

मिथ्याज्ञाननिमित्तः इति ।

मिथ्या तदज्ञानं मिथ्याज्ञानम् । मिथ्येति अनिर्वचनीयता उच्यते । अज्ञानमिति जडात्मिका अविद्याशक्तिः ज्ञानपर्युदासेन उच्यते । तन्निमित्तः तदुपादानः इत्यर्थः

कथं पुनः नैमित्तकव्यवहारस्य नैसर्गिकत्वम् ? अत्रोच्यते ; अवश्यं एषा अविद्याशक्तिः बाह्याध्यात्मिकेषु वस्तुषु तत्स्वरूपसत्तामात्रानुबन्धिनी अभ्युपगन्तव्या ; अन्यथा मिथ्यार्थावभासानुपपत्तेः । सा जडेषु वस्तुषु तत्स्वरूपावभासं प्रतिबध्नाति ; प्रमाणवैकल्यादेव तदग्रहणसिद्धेः, रजतप्रतिभासात् प्राक् ऊर्ध्वं सत्यामपि तस्यां स्वरूपग्रहणदर्शनात् , अतः तत्र रूपान्तरावभासहेतुरेव केवलम् । प्रत्यगात्मनि तु चितिस्वभावत्वात् स्वयम्प्रकाशमाने ब्रह्मस्वरूपानवभासस्य अनन्यनिमित्तत्वात् तद्गतनिसर्गसिद्धाविद्याशक्तिप्रतिबन्धादेव तस्य अनवभासः । अतः सा प्रत्यक्चिति ब्रह्मस्वरूपावभासं प्रतिबध्नाति, अहङ्काराद्यतद्रूपप्रतिभासनिमित्तं भवति, सुषुप्त्यादौ अहङ्कारादिविक्षेप संस्कारमात्रशेषं स्थित्वा पुनरुद्भवति, इत्यतः नैसर्गिकोऽपि अहङ्कारममकारात्मको मनुष्याद्यभिमानो लोकव्यवहारः मिथ्याज्ञाननिमित्तः उच्यते, पुनः आगन्तुकत्वेन ; तेन नैसर्गिकत्वं नैमित्तिकत्वेन विरुध्यते

अन्योन्यधर्मांश्चइति

पृथक् धर्मग्रहणं धर्ममात्रस्यापि कस्यचिदध्यास इति दर्शयितुम् ।

इतरेतराविवेकेन इति

एकतापत्त्यैव इत्यर्थः ।

कस्य धर्मिणः कथं कुत्र अध्यासः ? धर्ममात्रस्य वा क्व अध्यासः ? इति भाष्यकारः स्वयमेव वक्ष्यति ।

अहमिदं ममेदम् इति

अध्यासस्य स्वरूपं दर्शयति । अहमिति तावत् प्रथमोऽध्यासः । ननु अहमिति निरंशं चैतन्यमात्रं प्रतिभासते, अंशान्तरम् अध्यस्तं वा । यथा अध्यस्तांशान्तर्भावः, तथा दर्शयिष्यामः । ननु इदमिति अहङ्कर्तुः भोगसाधनं कार्यकरणसङ्घातः अवभासते, ममेदमिति अहङ्कर्त्रा स्वत्वेन तस्य सम्बन्धः । तत्र किञ्चित् अध्यस्तमिव दृश्यते । उच्यते ; यदैव अहङ्कर्ता अध्यासात्मकः, तदैव तदुपकरणस्यापि तदात्मकत्वसिद्धिः । हि स्वप्नावाप्तराज्याभिषेकस्य माहेन्द्रजालनिर्मितस्य वा राज्ञः राज्योपकरणं परमार्थसत् भवति, एवम् अहङ्कर्तृत्वप्रमुखः क्रियाकारकफलात्मको लोकव्यवहारः अध्यस्तः नित्यशुद्धबुद्धमुक्तस्वभावे आत्मनि । अतः तादृग्ब्रह्मात्मानुभवपर्यन्तात् ज्ञानात् अनर्थहेतोः अध्यासस्य निवृत्तिरुपपद्यते, इति तदर्थविषयवेदान्तमीमांसारम्भः उपपद्यते

आहकोऽयमध्यासो नाम

इत्याद्यारभ्य अध्याससिद्धिपरं भाष्यम् । तत्रापि

'कथं पुनरविद्यावद्विषयाणिइत्यतः

प्राक् अध्यासस्वरूपतत्सम्भावनाय, तदादि तत्सद्भावनिर्णयार्थम् इति विभागः । यद्येवं तत्स्वरूपतत्सम्भावनोपन्यासः पृथक् कर्तव्यः ; हि अनिर्ज्ञातरूपम् असम्भाव्यमानं निर्णीयते इति, दुःसम्पादं विशेषतः अध्यक्षानुभवनिर्णये, उच्यते देहेन्द्रियादिषु अहंममाभिमानवत एव प्रमातृत्वप्रदर्शनमात्रेण तस्य अध्यासात्मकता सिध्यति ; तत् कस्य हेतोः ? लोके शुक्तिरजतद्विचन्द्रादिवत् अध्यासानुभवाभावात् । बाधे हि सति भवति, नेह विद्यते । तस्मात् अध्यासस्य लक्षणमभिधाय तल्लक्षणव्याप्तस्य सद्भावः कथनीयः

ननु एवमपि तल्लक्षणस्य वस्तुनः सद्भावमात्रम् इह कथनीयम् ; हि यत्र यस्य सद्भावः प्रमाणतः प्रतिपन्नः, तत्रैव तस्य असम्भावनाशङ्का, येन तद्विनिवृत्तये तत्सम्भावना अपरा कथ्येत ; सत्यमेवं, विषयविशेषस्तु प्रयत्नेन अन्विच्छद्भिरपि अनुपलभ्यमानकारणदोषे विज्ञाने अवभासमानोऽपि पूर्वप्रवृत्तेन सकललोकव्यापिना निश्चितेन प्रमाणेन असम्भाव्यमानतया अपोद्यमानो दृश्यते । तद्यथाऔत्पातिकः सवितरि सुषिः, यथा वा माहेन्द्रजालकुशलेन प्रासादादेः निगरणम् । एवम् अविषये असङ्गे केनचिदपि गुणादिना अध्यासहेतुना रहिते निष्कलङ्कचैतन्यतया अन्यगतस्यापि अध्यासस्य अपनोदनसमर्थे अध्यासावगमः अविभाव्यमानकारणदोषः विभ्रमः इति आशङ्क्येत, तत् मा शङ्कि इति, सद्भावातिरेकेण सम्भवोऽपि पृथक् कथनीयः ; तदुच्यते ;

आह कोऽयमध्यासो नामइति

किंवृत्तस्य प्रश्ने आक्षेपे प्रयोगदर्शनात् उभयस्य इह सम्भवात् तन्त्रेण वाक्यमुच्चरितम् । तत्रापि प्रथमं प्रश्नस्य प्रतिवचनं स्वरूपम् आख्याय पुनः तस्यैव सम्भवम् आक्षिप्य प्रतिविधत्ते । तत्र एवंभूते विषये श्रोतॄणां सुखप्रबोधार्थं व्याचक्षाणाः प्रतिवादिनं तत्रस्थमिव समुत्थाप्य तेन आक्षिप्तम् अनेन पृष्टमिति मत्वा प्रत्युक्तं, पुनरसौ स्वाभिप्रायं विवृणोति इति आक्षेपमवतार्य प्रतिविधानं प्रतिपद्यन्ते । सर्वत्र एवंविधे ग्रन्थसन्निवेशे एष एव व्याख्याप्रकारः ।

स्मृतिरूपः परत्र पूर्वदृष्टावभासःइति

प्रश्नवाक्यस्थितम् अध्यासम् उद्दिश्य लक्षणम् अभिधीयते । तत्र परत्र इत्युक्ते अर्थात् परस्य अवभासमानता सिद्धा । तस्य विशेषणं स्मृतिरूपत्वम् । स्मर्यते इति स्मृतिः ; असंज्ञायामपि अकर्तरि कारके घञादीनां प्रयोगदर्शनात् । स्मर्यमाणरूपमिव रूपम् अस्य, पुनः स्मर्यते एव ; स्पष्टं पुरोऽवस्थितत्वावभासनात् । पूर्वदृष्टावभासः इति उपपत्तिः स्मृतिरूपत्वे । हि पूर्वम् अदृष्टरजतस्य शुक्तिसम्प्रयोगे रजतम् अवभासते । यतोऽर्थात् तद्विषयस्य अवभासस्यापि इदमेव लक्षणम् उक्तं भवति । कथम् ? तदुच्यतेस्मृतेः रूपमिव रूपमस्य, पुनः स्मृतिरेव ; पूर्वप्रमाणविषयविशेषस्य तथा अनवभासकत्वात् । कथं पुनः स्मृतिरूपत्वम् ? पूर्वप्रमाणद्वारसमुत्थत्वात् । हि असम्प्रयुक्तावभासिनः पूर्वप्रवृत्ततद्विषयप्रमाणद्वारसमुत्थत्वमन्तरेण समुद्भवः सम्भवति

अपर आहननु अन्यसम्प्रयुक्ते चक्षुषि अन्यविषयज्ञानं स्मृतिरेव, प्रमोषस्तु स्मरणाभिमानस्य । इन्द्रियादीनां ज्ञानकारणानां केनचिदेव दोषविशेषेण कस्यचिदेव अर्थविशेषस्य स्मृतिसमुद्बोधः क्रियते । सम्प्रयुक्तस्य दोषेण विशेषप्रतिभासहेतुत्वं करणस्य विहन्यते । तेन दर्शनस्मरणयोः निरन्तरोत्पन्नयोः करणदोषादेव विवेकानवधारणाद् दूरस्थयोरिव वनस्पत्योः अनुत्पन्ने एव एकत्वावभासे उत्पन्नभ्रमः । ननु अनास्वादिततिक्तरसस्यापि बालकस्य पित्तदोषात् मधुरे तिक्तावभासः कथं स्मरणं स्यात् ? उच्यतेजन्मान्तरानुभूतत्वात् , अन्यथा अननुभूतत्वाविशेषे अत्यन्तम् असन्नेव कश्चित् सप्तमो रसः किमिति नावभासेत । तस्मात् पित्तमेव मधुराग्रहणे तिक्तस्मृतौ तत्प्रमोषे हेतुः ; कार्यगम्यत्वात् हेतुभावस्य । एतेन अन्यसम्प्रयोगे अन्यविषयस्य ज्ञानस्य स्मृतित्वतत्प्रमोषौ सर्वत्र व्याख्यातौ द्रष्टव्यौउच्यतेकोऽयं स्मरणाभिमानो नाम ? तावत् ज्ञानानुविद्धतया ग्रहणम् । हि अतिवृत्तस्य ज्ञानस्य ग्राह्यविशेषणतया विषयभावः । तस्मात् शुद्धमेव अर्थं स्मृतिरवभासयति, ज्ञानानुविद्धम् । तथा पदात् पदार्थस्मृतौ दृष्टो ज्ञानसम्भेदः ; ज्ञानस्यापि शब्दार्थत्वप्रसङ्गात् । तथा इष्टभूभागविषयास्मृतिः सेव्यःइति ग्राह्यमात्रस्था, ज्ञानपरामर्शिनी । अपि भूयस्यः ज्ञानपरामर्शशून्या एव स्मृतयः । नापि स्वगतो ज्ञानस्य स्मरणाभिमानो नाम रूपभेदः अवभासते । हि नित्यानुमेयं ज्ञानम् अन्यद्वा वस्तु स्वत एव रूपसम्भिन्नं गृह्यते । अत एवोक्तम्अनाकारामेव बुद्धिं अनुमिमीमहेइति । अनाकाराम् अनिरूपिताकारविशेषाम् ; अनिर्दिष्टस्वलक्षणाम् इत्यर्थः । अतो स्वतः स्मरणाभिमानात्मकता । नापि ग्राह्यविशेषनिमित्तः स्मरणाभिमानः ; प्रमाणग्राह्यस्यैव अविकलानधिकस्य गृह्यमाणत्वात् , नापि फलविशेषनिमित्तः ; प्रमाणफलविषयमात्रावच्छिन्नफलत्वात् । यः पुनः क्वचित् कदाचित् अनुभूतचरेस्मरामिइत्यनुवेधः, सः वाचकशब्दसंयोजनानिमित्तः, यथा सास्नादिमदाकृतौ गौः इत्यभिमानः । तस्मात् पूर्वप्रमाणसंस्कारसमुत्थतया तद्विषयावभासित्वमात्रं स्मृतेः, पुनः प्रतीतितः अर्थतो वा अधिकोंशः अस्ति, यस्य दोषनिमित्तः प्रमोषः परिकल्प्येत । चेह पूर्वप्रमाणविषयावभासित्वमस्ति ; पुरोऽवस्थितार्थप्रतिभासनात् , इत्युक्तम् । अतः अन्यसम्प्रयोगे अन्यविषयज्ञानं स्मृतिः, किन्तु अध्यासः

ननु एवं सति वैपरीत्यमापद्यते, रजतमवभासते शुक्तिरालम्बनम् इति, नैतत् संविदनुसारिणाम् अनुरूपम् । ननु शुक्तेः स्वरूपेणापि अवभासने संवित्प्रयुक्तव्यवहारयोग्यत्वमेव आलम्बनार्थः, सैव इदानीं रजतव्यवहारयोग्या प्रतिभासते, तत्र किमिति आलम्बनं स्यात् ? अथ तथारूपावभासनं शुक्तेः पारमार्थिकं ? उताहो ? यदि पारमार्थिकं, नेदं रजतमिति बाधो स्यात् नेयं शुक्तिः इति यथा । भवति बाधः । तस्मात् एष पक्षः प्रमाणवान् । अथ शुक्तेरेव दोषनिमित्तो रजतरूपः परिणाम उच्यते, एतदप्यसारम् ; हि क्षीरपरिणामे दधनिनेदं दधिइति बाधो दृष्टः ; नापि क्षीरमिदम् इति प्रतीतिः, इह तु तदुभयं दृश्यते । किञ्च रजतरूपेण चेत् परिणता शुक्तिः, क्षीरमिव दधिरूपेण, तदा दोषापगमेऽपि तथैव अवतिष्ठेत । ननु कमलमुकुलविकासपरिणामहेतोः सावित्रस्य तेजसः स्थितिहेतुत्वमपि दृष्टं, तदपगमे पुनः मुकुलीभावदर्शनात् , तथा इहापि स्यात् , ; तथा सति तद्वदेव पूर्वावस्थापरिणामबुद्धिः स्यात् , बाधप्रतीतिः स्यात् । अथ पुनः दुष्टकारणजन्यायाः प्रतीतेरेव रजतोत्पादः इति मन्येत, एतदपि सम्यगिव ; कथम् ? यस्याः प्रतीतेः तदुत्पादः तस्यास्तावत् तत् आलम्बनम् ; पूर्वोत्तरभावेन भिन्नकालत्वात् , प्रतीत्यन्तरस्य ; पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गात् । ननु किमिति पुरुषान्तरप्रतीतेरपि तत्प्रसङ्गः ? दुष्टसामग्रीजन्मनो हि प्रतीतेः तत् आलम्बनम् , मैवम् ; प्रतीत्यन्तरस्यापि तद्विधस्य रजतान्तरोत्पादनेनैव उपयुक्तत्वात् प्रथमप्रत्ययवत् । अतः अनुत्पन्नसममेव स्यात् । तदेवं पारिशेष्यात् स्मृतिप्रमोष एव अवतिष्ठेत

ननु स्मृतेः प्रमोषो सम्भवति इत्युक्तं, तथा तन्त्रान्तरीया आहुः — ‘अनुभूतविषयासम्प्रमोषा स्मृतिःइति । का तर्हि गतिः शुक्तिसम्प्रयोगे रजतावभासस्य ? उच्यते इन्द्रियजज्ञानात् संस्कारजं स्मरणं पृथगेव स्मरणाभिमानशून्यं समुत्पन्नं, किन्तु एकमेव संस्कारसहितात् इन्द्रियात् । कथमेतत् ? उच्यतेकारणदोषः कार्यविशेषे तस्य शक्तिं निरुन्धन्नेव संस्कारविशेषमपि उद्बोधयति ; कार्यगम्यत्वात् कारणदोषशक्तेः । अतः संस्कारदुष्टकारणसंवलिता एका सामग्री । सा एकमेव ज्ञानम् एकफलं जनयति । तस्य दोषोत्थापितसंस्कारविशेषसहितसामग्रीसमुत्पन्नज्ञानस्य उचितमेव शुक्तिगतमिथ्यारजतमालम्बनमवभासते । तेन मिथ्यालम्बनं ज्ञानं मिथ्याज्ञानम् , स्वतो ज्ञानस्य मिथ्यात्वमस्ति, बाधाभावात् । भिन्नजातीयज्ञानहेतुसामग्र्योः कथमेकज्ञानोत्पादनमिति चेत् , नैष दोषः ; दृश्यते हि लिङ्गज्ञानसंस्कारयोः सम्भूय लिङ्गिज्ञानोत्पादनं, प्रत्यभिज्ञानोत्पादनञ्च अक्षसंस्कारयोः । उभयत्रापि स्मृतिगर्भमेकमेव प्रमाणज्ञानम् ; संस्कारानुद्बोधे तदभावात् । तस्मात् लिङ्गदर्शनमेव सम्बन्धज्ञानसंस्कारमुद्बोध्य तत्सहितं लिङ्गिज्ञानं जनयतीति वक्तव्यम् । अयमेव न्यायः प्रत्यभिज्ञानेऽपि । पुनः ज्ञानद्वये प्रमाणमस्ति । तथा भिन्नजातीयज्ञानहेतुभ्यो नीलादिभ्य एकं चित्रज्ञानं निदर्शनीयम् । तत्र लैङ्गिकज्ञानप्रत्यभिज्ञाचित्रज्ञानानामदुष्टकारणारब्धत्वाद् यथार्थमेवावभासः, इह तु कारणदोषादतथाभूतार्थावभासः इति विशेषः । एवंच सति नानुभवविरोधः ; प्रतिभासमानस्य रजतस्यैवावलम्बनत्वात् , अतो मायामयं रजतम् । अथ पुनः पारमार्थिकं स्यात् , सर्वैरेव गृह्येत ; यतो हि पारमार्थिकं रजतं कारणदोषं स्वज्ञानोत्पत्तावपेक्षते । यद्यपेक्षेत, तदा तदभावे तत्र ज्ञानोत्पत्तिः ; आलोकाभावे इव रूपे । मायामात्रत्वे तु मन्त्राद्युपहतचक्षुष इव दोषोपहतज्ञानकरणा एव पश्यन्तीति युक्तम् । किञ्च नेदं रजतम् इति बाधोऽपि मायामयत्वमेव सूचयति । कथम् ? तेन हि तस्य निरुपाख्यतापादनपूर्वकं मिथ्यात्वं ज्ञाप्यते । ‘नेदं रजतं मिथ्यैवाभासिष्टइति । तत् केनचिद्रूपेण रूपवत्त्वेऽवकल्पते ; सम्प्रयुक्तशुक्तिवत् निरस्यमानविषयज्ञानवच्चननु व्यापकमिदं लक्षणम् ; स्वप्नशोकादावसम्भवात् , हि स्वप्नशोकादौ केनचित् सम्प्रयोगोऽस्ति, येन परत्र परावभासः स्यात् । अत एव वासनातिरिक्तकारणाभावात् स्मृतिरेव, स्मृतिरूपता, अत्रोच्यते तावत् स्मृतित्वमस्ति ; अपरोक्षार्थावभासनात् । ननु स्मृतिरूपत्वमपि नास्ति ; पूर्वप्रमाणसंस्कारमात्रजन्यत्वात् , अत्रोच्यते ; उक्तमेतत् पूर्वप्रमाणविषयावभासित्वमात्रं स्मृतेः स्वरूपमिति । तदिह निद्रादिदोषोपप्लुतं मनः अदृष्टादिसमुद्बोधितसंस्कारविशेषसहकार्यानुरूपं मिथ्यार्थविषयं ज्ञानमुत्पादयति । तस्य तदवच्छिन्नापरोक्षचैतन्यस्थाविद्याशक्तिरालम्बनतया विवर्तते । ननु एवं सति अन्तरेव स्वप्नार्थप्रतिभासः स्यात् ? को वा ब्रूते नान्तरिति ? ननु विच्छिन्नदेशोऽनुभूयते स्वप्नेऽपि जागरण इव, तदन्तरनुभवाश्रयत्वे स्वप्नार्थस्योपपद्यते, ननु देशोऽपि तादृश एव, कुतस्तत्सम्बन्धात् विच्छेदोऽवभासते ? अयमपि तर्ह्यपरो दोषः, नैष दोषः ; जागरणेऽपि प्रमाणज्ञानादन्तरपरोक्षानुभवात् विषयस्था अपरोक्षता भिद्यते ; एकरूपप्रकाशनात् । अतोऽन्तरपरोक्षानुभवावगुण्ठित एव जागरणेऽप्यर्थोऽनुभूयते ; अन्यथा जडस्य प्रकाशानुपपत्तेः । यथा तमसाऽवगुण्ठितो घटः प्रदीपप्रभावगुण्ठनमन्तरेण प्रकाशीभवति, एवम् । यः पुनर्विच्छेदावभासः, जागरेऽपि मायाविजृम्भितः ; सर्वस्य प्रपञ्चजातस्य चैतन्यैकाश्रयत्वात् , तस्य निरंशस्य प्रदेशभेदाभावात् । प्रपञ्चभेदेनैव हि तत् कल्पितावच्छेदं सदवच्छिन्नमिव बहिरिव अन्तरिव प्रकाशते । अथवा दिगाकाशौ मनोमात्रगोचरौ सर्वत्राध्यासाधारौ विद्येते इति परत्रेति विरुध्यते

कथं तर्हि नामादिषु ब्रह्माध्यासः ? किमत्र कथम् ? तत्र कारणदोषः, नापि मिथ्यार्थावभासः, सत्यम् ; अत एव चोदनावशात् इच्छातोऽनुष्ठेयत्वात् मानसी क्रियैषा, ज्ञानं ; ज्ञानस्य हि दुष्टकारणजन्यस्य विषयो मिथ्यार्थः । हि ज्ञानमिच्छातो जनयितुं निवर्तयितुं वा शक्यं ; कारणैकायत्तत्वादिच्छानुप्रवेशानुपपत्तेः । ननु स्मृतिज्ञानमाभोगेन जन्यमानं मनोनिरोधेन निरुध्यमानं दृश्यते । सत्यं ; स्मृत्युत्पत्तिनिरोधयोस्तयोर्व्यापारः, किन्तु कारणव्यापारे तत्प्रतिबन्धे चक्षुष इवोन्मीलननिमीलने, पुनर्ज्ञानोत्पत्तौ व्यापार इच्छायाः । तस्मात् ब्रह्मदृष्टिः केवला अध्यस्यते चोदनावशात् फलायैव, मातृबुद्धिरिव रागनिवृत्तये परयोषिति । तदेवम् अनवद्यमध्यासस्य लक्षणं

स्मृतिरूपः परत्र पूर्वदृष्टावभासः इति

तं केचित्

इत्यादिना अध्यासस्वरूपे मतान्तरमुपन्यस्यति स्वमतपरिशुद्धये ।

कथम् ?

अन्यत्र

शुक्तिकादौ,

अन्यधर्मस्य

अर्थान्तरस्य, रजतादेः ज्ञानाकारस्य बहिष्ठस्यैव वा ;

अध्यासः इति

वदन्ति ।

केचित्तु यत्र यदध्यासः तद्विवेकाग्रहणनिबन्धनो भ्रमः इति

यत्र यस्याध्यासः, तयोर्विवेकस्याग्रहणात् तन्निबन्धनोऽयमेकत्वभ्रमः इति वदन्तीत्यनुषङ्गः ।

अन्ये तु यत्र यदध्यासः तस्यैव विपरीतधर्मत्वकल्पनामाचक्षते इति ।

यत्र शुक्तिकादौ, यस्य रजतादेरध्यासः, तस्यैव शुक्तिशकलादेः, विपरीतधर्मत्वस्य रजतादिरूपत्वस्य, कल्पनाम् अविद्यमानस्यैवावभासमानताम् , आचक्षते ।

सर्वथापि तु इति ।

स्वमतानुसारित्वं सर्वेषां कल्पनाप्रकाराणां दर्शयति । अन्यस्यान्यधर्मावभासत्वं नाम लक्षणं, परत्रेत्युक्ते अर्थात् परावभासः सिद्धः इति यदवादिष्यम् , तत् व्यभिचरति । कथम् ? पूर्वस्मिन् कल्पे ज्ञानाकारस्य बहिष्ठस्य वा शुक्तिधर्मत्वावभासनात् व्यभिचारः, द्वितीयेऽपि शुक्तिरजतयोः पृथक् सतोरपृथगवभासः अभिमानात् , तृतीयेऽपि शुक्तिशकलस्य रजतरूपप्रतिभासनात्पूर्वदृष्टत्वस्मृतिरूपत्वयोः सर्वत्राव्यभिचारात् विवादः इत्यभिप्रायः । तत्रस्मृतिरूपः पूर्वदृष्टावभासःइत्येतावति लक्षणे निरधिष्ठानाध्यासवादिपक्षेऽपि निरुपपत्तिके लक्षणव्याप्तिः स्यादिति तन्निवृत्तयेपरत्रइत्युच्यतेकथं ? निरुपपत्तिकोऽयं पक्षः । हि निरधिष्ठानोऽध्यासो दृष्टपूर्वः, सम्भवी वा । ननु केशाण्ड्रकाद्यवभासो निरधिष्ठानो दृष्टः, ; तस्यापि तेजोऽवयवाधिष्ठानत्वात्

ननु रजते संवित् , संविदि रजतमिति परस्पराधिष्ठानो भविष्यति, बीजाङ्कुरादिवत् , नैतत् सारं ; तत्र यतो बीजात् योऽङ्कुरः तत एव तद्बीजम् , अपि तु अङ्कुरान्तरात् , इह पुनः यस्यां संविदि यत् रजतमवभासते, तयोरेवेतरेतराध्यासः, ततो दुर्घटमेतत् । बीजाङ्कुरादिष्वपि बीजाङ्कुरान्तरपरम्परामात्रेण अभिमतवस्तुसिद्धिः ; प्रतीतितो वस्तुतश्चानिवृत्ताकाङ्क्षत्वात् , तथा कुत इदमेवंइति पर्यनुयोगेदृष्टत्वादेवंइति तत्र एव दूरं वा परिधाव्य स्थातव्यम् ; अन्यथा हेतुपरम्परामेवावलम्ब्य क्वचिदप्यनवतिष्ठमानो नानवस्थादोषमतिवर्तेत । अपि क्वचिन्निरवधिकोइत्येव बाधावगमो दृष्टः, यत्राप्यनुमानादाप्तवचनाद्वा सर्पः इत्येवावगमः, तत्रापिकिं पुनरिदम् ? ’ इत्यपेक्षादर्शनात् पुरोऽवस्थितं वस्तुमात्रमवधिर्विद्यते । प्रधानादिष्वपि जगत्कारणे त्रिगुणत्वादिबाधः अधिगतावधिरेव । अथवा सर्वलोकसाक्षिकमेतत् केशोण्ड्रकादावपि तद्बाधे तदनुषङ्ग एव बोधे बाध्यते, बोधः । अतः तदवधिः सर्वस्य बाधः ; तेन तन्मात्रस्य बाधाभावात् , स्वतश्च विशेषानुपलब्धेः कूटस्थापरोक्षैकरसचैतन्यावधिः सर्वस्य बाधः । नाप्यध्यस्तमप्यसदेव ; तथात्वे प्रतिभासायोगात्

ननु सर्वमेवेदमसदिति भवतो मतम् । एवमाह ? अनिर्वचनीयानाद्यविद्यात्मकमित्युद्घोषितमस्माभिः । अथ पुनर्विद्योदये अविद्याया निरुपाख्यतामङ्गीकृत्यासत्त्वमुच्येत, काममभिधीयताम् । तथा बाधकज्ञानंनेदं रजतम्इति विशिष्टदेशकालसम्बद्धं रजतं विलोपयदेवोदेति, देशान्तरसम्बन्धमापादयति ; तथाऽनवगमात् । तथा दूरवर्तिनीं रज्जुं सर्पं मन्यमानस्य निकटवर्तिनाऽऽप्तेननायं सर्पःइत्युक्ते सर्पाभावमात्रं प्रतिपद्यते, तस्य देशान्तरवर्तित्वं ; तत्प्रतिपत्तावसामर्थ्यात् वाक्यस्य । नार्थापत्त्या ; इह भग्नघटाभाववत् तावन्मात्रेणापि तत्सिद्धेः । यत्रापि सर्पबाधपूर्वको रज्जुविधिरक्षजन्यः तादृशवाक्यजन्यो वा, तत्रापि एव न्यायः ; तथाऽनवगमात् , तदेवं क्वचिन्निरधिष्ठानोऽध्यासः ? तस्मात् साधूक्तं परत्र इतियद्येवंपरत्र पूर्वदृष्टावभासःइत्येतावदस्तु लक्षणम्, तथाविधस्य स्मृतिरूपत्वाव्यभिचारात् , सत्यम् ; अर्थलभ्यस्य स्मृतित्वमेव स्यात् , स्मृतिरूपत्वम् । स्मृतिविषयस्याध्यासत्वमित्युक्तम् । यद्येवमेतावदस्तु लक्षणं परत्र स्मृति रूपावभासः इति, तत्र परत्रेत्युक्ते अर्थलभ्यस्य परावभासस्य स्मृतिरूपत्वं विशेषणं, हि परस्यासम्प्रयुक्तस्य पूर्वदृष्टत्वाभावे स्मृतिरूपत्वसम्भवः, सत्यम् ; विस्पष्टार्थं पूर्वदृष्टग्रहणमिति यथान्यासमेव लक्षणमस्तु ।

तथा लोके अनुभवः

इत्युदाहरणद्वयेन लौकिकसिद्धमेवेदमध्यासस्य स्वरूपं लक्षितं, किमत्र युक्त्या ? इति कथयति

शुक्तिका हि रजतवदवभासते इति

ननु शुक्तिका प्रतिभासते, रजतमेव प्रतिभासते, तेन शुक्तिकेति, रजतवदिति चोभयं नोपपद्यते, उच्यतेशुक्तिकाग्रहणमुपरितनसम्यग्ज्ञानसिद्धं परमार्थतः शुक्तिकात्वमपेक्ष्य, वतिग्रहणं तु सम्प्रयुक्तस्यारजतस्वरूपस्य मिथ्यारजतसम्भेद इवावभासनमङ्गीकृत्य । मिथ्यात्वमपि रजतस्य आगन्तुकदोषनिमित्तत्वादनन्तरबाधदर्शनाच्च कथ्यते, पुनः परमार्थाभिमतात् रजतादन्यत्वमाश्रित्य । तत्र असम्प्रयुक्तत्वाद्रजतस्य नेदन्तावभासस्तद्गतः, किन्तु सम्प्रयुक्तगत एव । अपरोक्षावभासस्तु संस्कारजन्मनोऽपि रजतोल्लेखस्य दोषबलादिन्द्रियजज्ञानान्तर्भावाच्चेतिद्रष्टव्यम् । तत्र शुक्तिकोदाहरणेन सम्प्रयुक्तस्यानात्मा रजतमिति दर्शितम् । निरञ्जनस्य चैतन्यस्य अस्मदर्थे अनिदमंशस्य अनात्मा तदवभास्यत्वेन युष्मदर्थलक्षणापन्नः अहङ्कारः अध्यस्तः इति प्रदर्शनार्थं द्विचन्द्रोदाहरणेन जीवेश्वरयोः जीवानां चानात्मरूपो भेदावभासः इति दर्शितम् । ननु बहिरर्थे कारणदोषोऽर्थगतः सादृश्यादिः इन्द्रियगतश्च तिमिरादिरुपलभ्यते, तन्निमित्तश्चार्थस्य सांशत्वादंशान्तरावग्रहेऽपि अंशान्तरप्रतिबन्धो युज्येत, त्विह कारणान्तरायत्ता सिद्धिः, येन तद्दोषादनवभासोऽपि स्यात् , निरंशस्य चैतन्यस्य स्वयञ्ज्योतिषस्तदयोगात् । ननु ब्रह्मस्वरूपमनवभासमानमस्त्येव, तदनवभासनाज्जीवेऽनवभासविपर्यासौ भवतः । हि शुक्तेरग्रहणात् स्थाणावग्रहणं विपर्यासो वा । ननु ब्रह्मणोऽन्यो जीवः, अनेन जीवेनात्मना’ (छा. उ. ६-३-२) इति श्रुतेः, अतः तदग्रहणमात्मन एव तत् , एवं तर्हि सुतरामविद्यायास्तत्रासम्भवः ; तस्य विद्यात्मकत्वात् , तस्य भासा सर्वमिदं विभाति’ (क. उ. २-२-१५) इति तच्चैतन्येनैव सर्वस्य भासमानत्वात् , उच्यतेविद्यत एव अत्राप्यग्रहणाविद्यात्मको दोषः प्रकाशस्याच्छादकः । कथं गम्यते ? श्रुतेः तदर्थापत्तेश्च । श्रुतिस्तावत् — ‘अनृतेन हि प्रत्यूढाः’ ‘अनीशया शोचति मुह्यमानःइत्येवमाद्या । तदर्थापत्तिरपि विद्यैव सर्वत्र श्रुतिषु ब्रह्मविषया मोक्षाय निवेद्यते, तेनार्थादिदमवगम्यते जीवस्य ब्रह्मस्वरूपतानवगमोऽविद्यात्मको बन्धो निसर्गत एवास्तीति

ननु जीवो ब्रह्मणोऽन्यः इत्युक्तम्बाढम् ; अत एवाऽर्थाज्जीवे ब्रह्मस्वरूपप्रकाशाच्छादिका अविद्या कल्प्यते ; अन्यथा परमार्थतस्तत्स्वरूपत्वे तदवबोधोऽपि यदि नित्यसिद्धः स्यात् , तदा तादात्म्योपदेशो व्यर्थः स्यात् । अतः अनादिसिद्धाविद्यावच्छिन्नानन्तजीवनिर्भासास्पदमेकरसं ब्रह्मेति श्रुतिस्मृतिन्यायकोविदैरभ्युपगन्तव्यम् । तथा स्मृतिःप्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि’ (भ . गी १३ - १९) इति क्षेत्रक्षेत्रज्ञत्वनिमित्तामनादिसिद्धामविद्यां प्रकृतिशब्देनाह ; मायां तु प्रकृतिं विद्यात्’ (श्वे. उ. ४-१०) इति श्रुतेः । अतो मायावच्छिन्नरूपत्वादनन्यदपि ब्रह्मरूपमात्मनो वेत्ति । तथा चोक्तम्अनादिमायया सुप्तो यदा जीवः प्रबुद्ध्यते । अजमनिद्रमस्वप्नमद्वैतं बुध्यते तदा’ (गौ.का.१/१६) इति

ननु प्रमाणान्तरविरोधे सति श्रुतिः तदर्थापत्तिर्वा नाविद्यां निवेदयितुमलम् ? किं तत् प्रमाणं ? येन सह विरोधः, निरंशस्य स्वयञ्ज्योतिषः स्वरूपानवभासानुपपत्तिः । ननु भोक्तुः कार्यकारणसङ्घातात् व्यावृत्तता स्वयञ्ज्योतिषोऽपि प्रकाशते, ननु भोक्ता स्वयञ्ज्योतिः, किं त्वहंप्रत्ययेनावभास्यते । यथा स्वयम्प्रकाशमानता, अहङ्कारो प्रत्ययस्तथा वक्ष्यते

कथं पुनः भोक्ता स्वयञ्ज्योतिः कार्यकरणसङ्घातात् व्यावृत्तो प्रकाशते ? ‘मनुष्योऽहमि’ति मिथ्यैव एकताभिमानात् । ननु गौणोऽयं, मिथ्या ? यथा गौणः, तथा भाष्यकार एव वक्ष्यति

ननुअहमि’ति यदि देहसमानाधिकरणः प्रत्ययः, तर्हि तद्व्यतिरिक्त आत्मा सिध्यति ; अन्यस्य तथाग्राहिणः प्रत्ययस्याभावात् , आगमानुमानयोरपि तद्विरोधे प्रमाणत्वायोगात् । मिथ्यात्वात् तस्य विरोधः इति चेत् , कुतस्तर्हि मिथ्यात्वम् ? आगमादनुमानाद्वा अन्यथाऽवगमादिति चेत् , नैतत् ; अन्योऽन्याश्रयता तथा स्यात् आगमानुमानयोः प्रवृत्तौ तन्मिथ्यात्वं तन्मिथ्यात्वे तयोः प्रवृत्तिरिति । तस्मात् देहादिव्यतिरिक्तविषय एवायमहङ्कारः इत्यात्मवादिभिरभ्युपेयम् ; अन्यथा आत्मसिद्धिरप्रामाणिकी स्यात् , अतो गौणो मनुष्यत्वाभिमानः । उच्यतेयद्यपि देहादिव्यतिरिक्तभोक्तृविषय एवायमहङ्कारः ; तथापि तथा अनध्यवसायात् तद्धर्मानात्मन्यध्यस्यति । दृश्यते हि स्वरूपेणावभासमानेऽपि वस्त्वन्तरभेदानध्यवसायात् तत्सम्भेदेनावभासः, यथा एकस्मिन्नप्यकारे हृस्वादिसम्भेदः

अथ पुनरेकान्ततो भिन्न एव देहादेरहङ्कर्ता अवभासेत, रसादिव गन्धः, ततः तत्सद्भावे विप्रतिपत्तिरिति, तत्सिद्धये जिज्ञासा नावकल्पेत । जिज्ञासोत्तरकालं तर्हि गौण एव युक्तः, कथम् ? जिज्ञासा नाम युक्त्यनुसन्धानम् । हि युक्तिः पृथक् ज्ञानान्तरजननी, किन्तु सिद्धस्यैवाहंप्रत्ययस्य विषयविवेचिनी । तस्मात् विविक्तविषयत्वात् व्यतिरिक्तात्मानुभवपर्यन्त एवाहङ्कारो जिज्ञासोत्तरकालं युक्तः, युक्तः ; अकार इव हृस्वत्वाभिमानः । ननु तत्रापि कथम् ? अनुभव एव । एवमहङ्कारेऽपि समानश्चर्चः । ननु अनुभवः तर्कबलाद्यथावभासिन्यप्यकारे सम्भवति ; हृस्वादेः पृथक्सतस्तथानवगमात् , तन्न ; एकस्य पृथक्त्वेऽपि अर्थादितरस्यापि पृथक्त्वात्

ननु महदेतदिन्द्रजालं यत् तर्कानुगृहीतात् प्रमाणात् यथायथमसाधारणरूपयोरेवावभासमानयोरेकत्वावगमो गौण इति, बाढम् ; इन्द्रजालमेवैतत् , अविद्याकृतत्वात् । तथाहिअहंप्रत्ययस्य स्वविषयप्रतिष्ठितस्यैव सतः तदेकप्रतिष्ठितता प्रतिबन्धकृदनाद्यविद्याकृतं देहादिप्रतिष्ठितत्वमपि दृष्टम् ; अतो देहादिविषयत्वाविरोधिस्वविषयप्रतिष्ठत्वमहंप्रत्ययस्य । अतो युक्त्या विषयविवेचनेऽपि स्वविषयोपदर्शनेन तत्प्रतिष्ठत्वमात्रं कृतं नाधिकमादर्शितम् । स्वविषयप्रतिष्ठत्वं देहादिषु अहंममाभिमानेन विरुध्यते इत्युक्तम् । अतः न्यायतो विषयविवेचनादूर्ध्वमपि प्रागवस्थातो विशिष्यते अहंप्रत्ययः । तेन कदाचिदपिमनुष्योऽहमि’ति प्रत्ययो गौणः । तदेवं स्वयञ्ज्योतिष एव सतो जीवस्य कार्यकरणसङ्घातव्यतिरिक्ततायाः तथा अनवभासदर्शनात्मनुष्योऽहमि’ति चाध्यासोपलब्धेः ब्रह्मात्मैकत्वस्यापि तत्स्वरूपस्यानवभासनं पूर्वकालकोटिरहितप्रकाशाच्छादिततमोनिमित्तं श्रुति तदर्थापत्तिसमर्पितं, तन्निमित्ताहङ्काराध्यासश्च सम्भाव्यते । अनादित्वाच्च पूर्वदृष्टत्वं स्मृतिरूपत्वं  । पृथग्भोक्तृविषयानुभवफलाभावात् भोक्तृचैतन्यसंवलितैकानुभवफलत्वाच्च परत्र परावभासस्यान्योन्यसम्भेदस्य विद्यमानत्वादध्यासलक्षणव्याप्तिरिहाप्युपपद्यते

कोऽयमध्यासो नामे’ति किंवृत्तस्य प्रश्न आक्षेपे समानवर्तिनो विशेषानुपलब्धेःपृष्टमनेने’ति मत्वा अध्यासस्वरूपे अभिहिते पुनःआक्षिप्तं मये’त्यभिप्रायं विवृणोति

कथं पुनः प्रत्यगात्मन्यविषये अध्यासो विषयतद्धर्माणामिति

बाढमेवंलक्षणोऽध्यासः, चेह सम्भवति । कथम् ? यतः

सर्वो हि पुरोऽवस्थिते विषये विषयान्तरमध्यस्यति ; युष्मत्प्रत्ययापेतस्य प्रत्यगात्मनोऽविषयत्वं ब्रवीषि

ह्यविषये अध्यासो दृष्टपूर्वः सम्भवी वा, उच्यते

तावदयमेकान्तेनाविषयः ; अस्मत्प्रत्ययविषयत्वात्

ननु विषयिणश्चिदात्मनः कथं विषयभावः ? पराग्भावेन इदन्तासमुल्लेख्यो हि विषयो नाम, भवति तद्वैपरीत्येन प्रत्यग्रूपेणानिदम्प्रकाशो विषयी ; तत् कथमेकस्य निरंशस्य विरुद्धांशद्वयसन्निवेशः ? अत्रोच्यतेअस्मत्प्रत्ययत्वाभिमतोऽहङ्कारः । चेदमनिदंरूपवस्तुगर्भः सर्वलोकसाक्षिकः । तमवहितचेतस्तया निपुणतरमभिवीक्ष्य रूपकपरीक्षकवत् स्वानुभवमप्रच्छादयन्तो वदन्तु भवन्तः परीक्षकाःकिमुक्तलक्षणः ? वा ? इति

ननु किमत्र वदितव्यम् , असम्भिन्नेदंरूप एव अहमित्यनुभवः, कथम् ? प्रमातृ - प्रमेय - प्रमितयस्तावदपरोक्षाः, प्रमेयं कर्मत्वेनापरोक्षम् , प्रमातृप्रमिती पुनरपरोक्षे एव केवलम् , कर्मतया ; प्रमितिरनुभवः स्वयम्प्रकाशः प्रमाणफलम् , तद्बलेन इतरत् प्रकाशते, प्रमाणं तु प्रमातृव्यापारः फललिङ्गो नित्यानुमेयः । तत्रअहमिदं जानामी’ति प्रमातुर्ज्ञानव्यापारः कर्मविषयः, नात्मविषयः, आत्मा तु विषयानुभवादेव निमित्तादहमिति फले विषये चानुसन्धीयते

ननु नायं विषयानुभवनिमित्तोऽहमुल्लेखः, किं तु अन्य एव आत्ममात्रविषयःअहमि’ति प्रत्ययः । तस्मिंश्च द्रव्यरूपत्वेनात्मनः प्रमेयत्वं, ज्ञातृत्वेन प्रमातृत्वमिति, प्रमातृप्रमेयनिर्भासरूपत्वादहंप्रत्ययस्य ग्राह्यग्राहकरूप आत्मा । तस्मादिदमनिदंरूपः ; प्रमेयांशस्येदंरूपत्वात् , अनिदंरूपत्वात् प्रमात्रंशस्य चैतद्युक्तम् ; अनंशत्वात् , अपरिणामित्वाच्चात्मनः, प्रमेयस्य चेदंरूपतया पराग्रूपत्वादनात्मत्वात् । तस्मान्नीलादिज्ञानफलमनुभवः स्वयम्प्रकाशमानो ग्राह्यमिदन्तया, ग्राहकं चानिदन्तयाऽवभासयति, ग्रहणं चानुमापयतीति युक्तम् , अतो नेदमंशोऽहङ्कारो युज्यते, उच्यतेतत्रेदं भवान् प्रष्टव्यः, किमात्मा चैतन्यप्रकाशोऽनुभवो जडप्रकाशः ? उत सोऽपि चैतन्यप्रकाशः ? अथवा एव चैतन्यप्रकाशः, आत्मा जडस्वरूपः ? इति । तत्र तावत्प्रथमः कल्पः ; जडस्वरूपे प्रमाणफले विश्वस्यानवभासप्रसङ्गात् , मैवम् ; प्रमाता चेतनस्तद्बलेन प्रदीपेनेव विषयमिदन्तया, आत्मानं चानिदन्तया चेतयते, इति विश्वस्यानवभासप्रसङ्गः, तन्न ; स्वयञ्चैतन्यस्वभावोऽपि सन् विषयप्रमाणेनाचेतनेनानुगृहीतः प्रकाशत इति, नैतत् साधु लक्ष्यते । किं प्रमाणफलेन चेत् प्रदीपेनेव विषयमात्मानं चेतयते, तदा चेतयति क्रियानवस्थाप्रसङ्गः

द्वितीये कल्पे आत्मापि स्वयमेव प्रकाशेत, किमिति विषयानुभवमपेक्षेत ? अथ चैतन्यस्वभावत्वेऽपि नात्मा स्वयम्प्रकाशः, विशेषे हेतुर्वाच्यः । हि चैतन्यस्वभावः सन् स्वयं परोक्षोऽन्यतोऽपरोक्ष इति युज्यते । किं समत्वान्नेतरेतरापेक्षत्वं प्रकाशने प्रदीपयोरिव । तृतीयेऽपि कल्पे अनिच्छतोऽप्यात्मैव चिति प्रकाश आपद्यते, तदतिरिक्ततथाविधफलसद्भावे प्रमाणमस्ति । कथम् ? प्रमाणजन्यश्चेदनुभवः, तथा सति स्वगतेन विशेषेण प्रतिविषयं पृथक् पृथगवभासेत, सर्वानुभवानुगतं गोत्ववदनुभवत्वमपरमीक्ष्येत । नीलानुभवः पीतानुभवः’, इति विषयविशेषपरामर्शशून्यः स्वगतो विशेषो लक्ष्यते

ननु विनष्टाविनष्टत्वेन विशेषः सिध्यति । सिध्येत् , यदि विनष्टाविनष्टता सिध्येत् ; सा जन्यत्वे सति, तस्यां सिद्धायां जन्यत्वम् इति परस्परायत्तस्थितित्वेन एकमपि सिध्येत् । एतेन अतिसादृश्यादनुभवभेदो विभाव्यत इति प्रत्युक्तं भेदासिद्धेः । हि चित्प्रकाशस्य स्वगतो भेदो प्रकाशते इति युक्तिमत् ; येन तदप्रकाशनात् सादृश्यनिबन्धनो विभ्रमः स्यात् । यथा जीवस्य स्वयञ्ज्योतिषोऽपि स्वरूपमेव सत् ब्रह्मरूपत्वं प्रकाशते तद्वत् स्यादिति युक्तम् ; अभिहितं तत्राप्रकाशने प्रमाणम् , इह तन्नास्ति । हि सामान्यतोदृष्टमनुभवविरोधे युक्तिविरोधे समुत्तिष्ठति ; दर्शिते चानुभवयुक्ती । तस्मात् चित्स्वभाव एवात्मा तेन तेन प्रमेयभेदेनोपधीयमानोऽनुभवाभिधानीयकं लभते, अविवक्षितोपाधिरात्मादिशब्दैरभिधीयते ; अवधीरितवनाभिधाननिमित्तैकदेशावस्थाना इव वृक्षा वृक्षादिशब्दैः इत्यभ्युपगन्तव्यम् , बाढम् ; अत एव विषयानुभवनिमित्तोऽनिदमात्मकोऽहङ्कारो वर्ण्यते, सत्यमेवं ; किन्तु तथा सति सुषुप्तेपिअहमि’त्युल्लेखः स्यात् । कथम् ? नीलानुषङ्गो यश्चैतन्यस्य, नीलभोगः, नासावहमुल्लेखार्हः । ’अहमि’ति आत्मा अवभासते । तत्र यदि नाम सुषुप्ते विषयानुषङ्गाभावादिदं जानामी’ति विषयतदनुभवपरामर्शो नास्ति, मा भूत् ; अहमित्यात्ममात्रपरामर्शः किमिति भवेत् ?

ननु अहमिति भोक्तृत्वं प्रतिभासते, तदभावे कथं तथा प्रतिभासः ? नैतत् सारम् ; समुत्कालितोपाधिविशेषं चैतन्यमात्रमस्मदर्थः, ततः सर्वदा अहमिति स्यात् , नैतच्छक्यम् ; उपाधिपरामर्शेन चैतन्यमहमित्युल्लिख्यत इति वक्तुम् ; तत्परामर्शो हि तत्सिद्धिनिमित्तः, स्वरूपसिद्धिहेतुः स्वमाहात्म्येनैव तु स्वरूपसिद्धिः । ततश्च विषयोपरागानुभवात्मत्वशून्यः स्वरूपतः अहमिति सुषुप्तेऽप्यवभासेत ; दृशिरूपत्वाविशेषात् । भवत्येवेति चेत् , ; तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः । अविनाशिनः संस्काराभावात् स्मर्यते इति चेत् , ह्यस्तनोऽपि स्मर्येत

ननु अस्त्येव सुषुप्ते अहमनुभवःसुखमहमस्वाप्समि’ति ; सुषुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् , नात्मनोऽन्यस्य तत्रानुभवः सम्भवति, सत्यमस्ति ; तत् स्वापे सुखानुभवसंस्कारजं स्मरणम् , किं तर्हि ? सुखावमर्शो दुःखाभावनिमित्तः, कथम् ? स्वप्ने तावदस्त्येव दुःखानुभवः, सुषुप्ते तु तदभावात् सुखव्यपदेशः । तदभावश्च करणव्यापारोपरमात् । यदि पुनः‘सुप्तः सुखम्इति तद्विषयं स्मरणं स्यात् , तदा विशेषतः स्मर्येत, तदस्ति । व्यपदेशोऽपिसुखं सुप्ते किञ्चिन्मया चेतितम्इति हि दृश्यते । यत् पुनः सुप्तोत्थितस्य अङ्गलाघवेन्द्रियप्रसादादिना सुखानुभवोन्नयनमिति, तदसत् ; अनुभूतं चेत् सुखं स्मर्येत, तत्र लिङ्गेन प्रयोजनम् । यद्येवं, सुप्तोत्थितस्य कथं कस्यचिदङ्गलाघवं कस्य चिन्न ? इति ; उच्यतेजागरणे कार्यकरणानि श्राम्यन्ति ; तदपनुत्तये व्यापारोपरमः स्वापः । तत्र यदि सम्यक् व्यापारोपरमः, तदा अङ्गानि लघूनि, इतरथा गुरूणीति । तदेवं नायं नीलादिप्रत्ययादन्य एवात्मविषयोऽहंप्रत्ययः, नापि विषयानुभवादेवाहमुल्लेखः । तस्मात् ब्रह्मविदामेकपुण्डरीकस्य लोकानुग्रहैकरसतया सम्यग्ज्ञानप्रवर्तनप्रयोजनकृतशरीरपरिग्रहस्य भगवतो भाष्यकारस्य मतमागमयितव्यम्

तदुच्यतेयेयं श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् , अव्याकृतम् , अविद्या, माया, प्रकृतिः, अग्रहणम् , अव्यक्तं, तमः, कारणं, लयः, शक्तिः, महासुप्तिः, निद्रा, अक्षरम् , आकाशम् इति तत्र तत्र बहुधा गीयते, चैतन्यस्य स्वत एवावस्थितलक्षणब्रह्मस्वरूपतावभासं प्रतिबध्य जीवत्वापादिका अविद्याकर्मपूर्वप्रज्ञासंस्कारचित्रभित्तिः सुषुप्ते प्रकाशाच्छादनविक्षेपसंस्कारमात्ररूपस्थितिरनादिरविद्या, तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिः स्वयम्प्रकाशमानोऽपरोक्षोऽहङ्कारः, यत्सम्भेदात् कूटस्थचैतन्योऽनिदमंश आत्मधातुरपि मिथ्यैव’भोक्ते’ति प्रसिद्धिमुपगतः । सुषुप्ते समुत्खातनिखिलपरिणामायामविद्यायां कुतस्त्यः ? चैवं मन्तव्यम् , आश्रितपरिणतिभेदतयैवाहङ्कारनिर्भासेऽनन्तर्भूतैव तन्निमित्तमिति ; तथा सति अपाकृताहङ्कृतिसंसर्गो भोक्तृत्वादिस्तद्विशेषः केवलमिदन्तयैवावभासेत, तथा समस्ति परिणामविशेषः, अनिदञ्चिदात्मनो बुद्ध्या निष्कृष्य वेदान्तवादिभिः अन्तःकरणं, मनः, बुद्धिरहंप्रत्ययी इति विज्ञानशक्तिविशेषमाश्रित्य व्यपदिश्यते, परिस्पन्दशक्त्या प्राणः इति । तेन अन्तःकरणोपरागनिमित्तं मिथ्यैवाहङ्कर्तृत्वमात्मनः, स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा

कथं पुनः स्फटिके लोहितिम्नो मिथ्यात्वम् ? उच्यतेयदि स्फटिकप्रतिस्फालिता नयनरश्मयो जपाकुसुममुपसर्पेयुः, तदा विशिष्टसंनिवेशं तदेव लोहितं ग्राहयेयुः । हि रूपमात्रनिष्ठश्चाक्षुषः प्रत्ययो दृष्टपूर्वः ; नापि स्वाश्रयमनाकर्षद्रूपमात्रं प्रतिबिम्बितं क्वचिदुपलब्धपूर्वम् । ननु अभिजातस्येव पद्मरागादिमणेः जपाकुसुमादेरपि प्रभा विद्यते, तया व्याप्तत्वात् स्फटिकोऽपि लोहित इवावभासते ; तथापि स्वयमलोहितो मिथ्यैव लोहित इत्यापद्येत । अथ प्रभैव लोहितोऽवभासते, स्फटिक इति ; शौक्ल्यमपि तर्हि स्फटिके प्रकाशेत । अथ प्रभया अपसारितं तदिति चेत् , तर्हि नीरूपः कथं चाक्षुषः स्यात् ? रूपिद्रव्यसंयोगात् ; वायोरपि तथात्वप्रसङ्गात् । प्रभानिमित्तं लौहित्यं तत्रोत्पन्नम् ; उत्तरकालमपि तथा रूपप्रसङ्गात् । अभ्युपगम्य प्रभामिदमुक्तम् । यथा पद्मरागादिप्रभा निराश्रयापि उन्मुखोपलभ्यते, तथा जपाकुसुमादेःतदेवं स्फटिकमणावुपधानोपराग इव चिदात्मन्यप्यहङ्कारोपरागः । ततः सम्भिन्नोभयरूपत्वात् ग्रन्थिरिव भवतीति अहङ्कारो ग्रन्थिरिति गीयते ।

तत्र जडरूपत्वादुपरक्तस्य तद्बलादुपरागस्य साक्षाद्भावः, चिद्रूपस्य पुनरुपरागः तद्विषयव्यापारविरहिणोऽपि तद्बलात् प्रकाशतेतेन लक्षणत इदमंशः कथ्यते, व्यवहारतः । व्यवहारतः पुनः यदुपरागादनिदमात्मनोऽहङ्कर्तृत्वं मिथ्या, तदात्मनः तद्व्यापारेण व्याप्रियमाणस्यैव व्यापारपूर्वको यस्य परिच्छेदः, एवेदमात्मको विषयः । अत एव 'अहमि’त्यसम्भिन्नेदमात्मकोऽवभासः इति विभ्रमः केषाञ्चित् । दृष्टश्च लक्षणतः तद्व्यवहारार्होऽपि तमननुपतन् । तद्यथा अङ्कुरादिफलपर्यन्तो वृक्षविकारो मृत्परिणामपरम्परापरिनिष्पन्नोऽपि घटवल्मीकवत् मृण्मयव्यवहारमनुपतति, व्युत्पन्नमतयस्तु तद्व्यवहारमपि नातीवोल्बणं मन्यन्ते । अत एव निपुणतरमभिवीक्ष्य रूपकपरीक्षकवदहङ्कारं निरूपयतां सम्भिन्नेदंरूपः सः इत्यभिहितम् । यत् पुनः दर्पणजलादिषु मुखचन्द्रादिप्रतिबिम्बोदाहरणम् , तत् अहङ्कर्तुरनिदमंशो बिम्बादिव प्रतिबिम्बं ब्रह्मणो वस्त्वन्तरम् , किं तु तदेव तत्पृथगवभासविपर्ययस्वरूपतामात्रं मिथ्या इति दर्शयितुम् । कथं पुनस्तदेव तत् ? एकस्वलक्षणत्वावगमात् ।

तथा यथा बहिःस्थितो देवदत्तो यत्स्वलक्षणः प्रतिपन्नः, तत्स्वलक्षण एव वेश्मान्तःप्रविष्टोऽपि प्रतीयते, तथा दर्पणतलस्थितोऽपि ; तत् वस्त्वन्तरत्वे युज्यते । अपि अर्थात् वस्त्वन्तरत्वे सति आदर्श एव बिम्बसन्निधावेव तदाकारगर्भितः परिणतः इति वाच्यम् ; विरुद्धपरिमाणत्वात् संश्लेषाभावाच्च प्रतिमुद्रेव बिम्बलाञ्छितत्वानुपपत्तेः, तथा सति बिम्बसन्निधिलब्धपरिणतिरादर्शः तदपायेऽपि तथैवावतिष्ठेत । खलु संवेष्टितः कटो निमित्तलब्धप्रसारणपरिणतिः निमित्तापगमे तत्क्षणमेव संवेष्टते यथा, तथा स्यादिति मन्तव्यम् ; यतश्चिरकालसंवेष्टनाहितसंस्कारः तत्र पुनःसंवेष्टननिमित्तम् । तथा यावत्संस्कारक्षयं प्रसारणनिमित्तानुवृत्तौ पुनःसंवेष्टनोपजनः, एवं चिरकालसन्निहितबिम्बनिमित्ततदाकारपरिणतिरादर्शः तथैव तदपायेऽपि यावदायुरवतिष्ठेत, तथोपलभ्यते ; यः पुनः कमलमुकुलस्य विकासपरिणतिहेतोः सावित्रस्य तेजसो दीर्घकालानुवृत्तस्यापि विगमे तत्समकालं पुनर्मुकुलीभावः, प्रथमतरमुकुलहेतुपार्थिवाप्यावयवव्यापारनिमित्तः ; तदुपरमे जीर्णस्य पुनर्मुकुलतानुपलब्धेः, नादर्शे पुनस्तथा पूर्वरूपपरिणामहेतुरस्ति । अत्राहभवतु वस्त्वन्तरं, तदेव तदिति तु क्षम्यते ; शुक्तिकारजतस्य मिथ्यारूपस्यापि सत्यरजतैकरूपावभासित्वदर्शनात् , मैवम् ; तत्र हि बाधदर्शनात् मिथ्याभावः, नेह बाधो दृश्यते । यः पुनः दर्पणापगमे तदपगमः, बाधः ; दर्पणेऽपि तत्प्रसङ्गात्

ननु तत्त्वमसिवाक्यात् बाधो दृश्यते, मैवम् ; तत्र’तत्त्वमि’ति बिम्बस्थानीयब्रह्मस्वरूपताप्रतिबिम्बस्थानीयस्य जीवस्योपदिश्यते ; अन्यथा न’तत्त्वमसी’ति स्यात् , किन्तु‘न त्वमसी’ति भवेत् , ‘ रजतमस्ती’तिवत् । किं शास्त्रीयोऽपि व्यवहारः प्रतिबिम्बस्य पारमार्थिकमिव बिम्बैकरूपत्वं दर्शयतिनेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपरक्तं वारिस्थं मध्यं नभसो गतम्इतियस्तु मन्यते पराक्प्रवणप्रवृत्तनयनरश्मिभिः बिम्बमेव भिन्नदेशस्थं गृह्यते, किन्तु दर्पणप्रतिस्फालितैः परावृत्त्य प्रत्यङ्मुखैः स्वदेशस्थमेव बिम्बं गृह्यते इति, तमनुभव एव निराकरोतीति, पराक्रम्यते । कथं पुनः परिच्छिन्नमेकमेकस्वभावं विच्छिन्नदेशद्वये सर्वात्मना अवभासमानमुभयत्र पारमार्थिकं भवति ? वयं विच्छेदावभासं पारमार्थिकं ब्रूमः, किं तु एकत्वं विच्छेदस्तु मायाविजृम्भितः । हि मायायामसम्भावनीयं नाम ; असम्भावनीयावभासचतुरा हि सा

ननु सत्येव बिम्बैकतावगमे प्रतिबिम्बस्य तद्गतो विच्छेदादिमिथ्यावभासः, तथा ब्रह्मैकतावगमेऽपि जीवस्य विच्छेदादिमिथ्यावभासो निवर्तितुमर्हति, उच्यतेदेवदत्तस्याचेतनांशस्यैव प्रतिबिम्बत्वात् , सचेतनांशस्यैव वा प्रतिबिम्बत्वे प्रतिबिम्बहेतोः श्यामादिधर्मेणेव जाड्येनाप्यास्कन्दितत्वात् तत् प्रतिबिम्बं बिम्बैकरूपतामात्मनो जानाति ; अचेतनत्वात् , तथा चानुभवः बिम्बचेष्टया विना प्रतिबिम्बं चेष्टतेइति । यस्य हि भ्रान्तिरात्मनि परत्र वा समुत्पन्ना, तद्गतेनैव सम्यग्ज्ञानेन सा निवर्तते, यस्तु जानीते देवदत्तः प्रतिबिम्बस्यात्मनोऽभिन्नत्वं, तद्गतेन दोषेण संस्पृश्यते, नापि ज्ञानमात्रात् प्रतिबिम्बस्य निवृत्तिः ; तद्धेतोः दर्पणादेः पारमार्थिकत्वात् । जीवः पुनः प्रतिबिम्बकल्पः सर्वेषां प्रत्यक्षश्चिद्रूपः नान्तःकरणजाड्येनास्कन्दितः । चाहङ्कर्तृत्वमात्मनो रूपं मन्यते, बिम्बकल्पब्रह्मैकरूपताम् ; अतो युक्तस्तद्रूपावगमे मिथ्यात्वापगमः

ननु तत्र विभ्राम्यतो विभ्रमहेतुर्दर्पणालक्तकादिपरमार्थवस्तु सन्निहितमस्ति, तथेह किञ्चित् सर्वत्रैव चिद्विलक्षणे विभ्रमविलासाभिमानिन इति मा भूदाशङ्केति रज्जुसर्पमुदाहरन्ति

ननु तत्रापि यदि नामेदानीमसन्निहितः सर्पः, तथापि पूर्वनिर्वृत्ततदनुभवसंस्कारः समस्त्येव, बाढम् ; इहाप्यहङ्कर्तृतातत्संस्कारयोर्बीजाङ्कुरयोरिवानादेः कार्यकारणभावस्य वक्ष्यमाणत्वात् तत्संस्कारो विभ्रमहेतुः विद्यते । तत्र यद्यपि अनिर्वचनीयतयैव अरुणादिना स्फटिकादेः सावयवत्वेन सम्भेदयोग्यस्यापि असम्भेदावभासः सिद्धः ; तथापि तदासङ्गीव स्फटिकप्रतिबिम्बमुत्प्रेक्षते, रज्ज्वां पुनः सर्पबुद्धिरेव, तत्सम्भिन्नत्वमसम्भिन्नत्वं वा तस्याम् । तेन असङ्गो हि सज्जते’ (बृ. उ. ३-९-२६) असङ्गो ह्ययं पुरुषः’ (बृ. उ. ४-३-१५) इत्यादिश्रुतिसमर्पितासङ्गता आत्मनो स्पष्टं दर्शितेति तदर्थं घटाकाशोदाहरणम् । तत्र हि तत्परामर्शादृते भेदरूपकार्यसमाख्याः स्वगता दृश्यन्ते । एतच्च सर्वमुदाहरणजातं श्रुतितन्न्यायानुभवसिद्धस्य तदसम्भावनापरिहाराय बुद्धिसाम्यार्थं , वस्तुन एव साक्षात् सिद्धये । तदेवं यद्यपि चैतन्यैकरसोऽनिदमात्मकत्वादविषयः ; तथाप्यहङ्कारे व्यवहारयोग्यो भवतीति गौण्यावृत्त्या अस्मत्प्रत्ययविषयतोच्यते ; प्रमेयस्य व्यवहारयोग्यत्वाव्यभिचारात्

ननु व्यवहारयोग्यत्वे अध्यासः, अध्यासपरिनिष्पन्नाहंप्रत्ययबलात् व्यवहारयोग्यत्वम् इति प्राप्तमितरेतराश्रयत्वम् , ; अनादित्वेन प्रत्युक्तत्वात् । तत्र एवंभूतस्य अहङ्कर्तुरिदमंशस्य ज्ञानसंशब्दितो व्यापारविशेषः सकर्मत्वात् कर्मकारकाभिमुखं स्वाश्रये कञ्चिदवस्थाविशेषमादधाति ; स्वाश्रयविकारहेतुत्वात् क्रियायाः । प्राप्नोतिक्रियाहितकर्तृस्थविशेषवत् कर्मसम्बन्धो ज्ञातुः ज्ञेयसम्बन्धः इति गीयते । तेन विषयविशेषसम्बद्धमेवान्तःकरणे चैतन्यस्यावच्छेदकम् । कर्मकारकमपि प्रधानक्रियासिद्धौ स्वव्यापाराविष्टं चैतन्यविवर्त्तत्वात् प्रधानक्रियाहितप्रमात्रवस्थाविशेषावच्छिन्नापरोक्षतैकरूपामपरोक्षतामभिव्यनक्ति । ततश्चात्मनोऽन्तःकरणावस्थाविशेषोपाधिजनितो विशेषः विषयानुभवसंशब्दितो विषयस्थापरोक्षैकरसः फलमिति क्रियैकविषयता फलस्य युज्यते । एवं चाहङ्कर्ता स्वांशचैतन्यबलेन व्यापाराविष्टतया प्रमाता, इति बुद्धिस्थमर्थं पुरुषश्चेतयत इत्युच्यते । तत्र प्रमातुः स्वयञ्ज्योतिषो विषयसम्बन्धसञ्जातविशेषोऽनुभवोऽपरोक्षतया सर्वान् प्रत्यविशिष्टोऽपि कारकाणां सम्भूय प्रधानक्रियासाधनत्वात् , येन सह साधनं, तन्निष्ठ एव, नान्यत्र । कर्मकारकमपि येन सह साधनं, तस्यैवापरोक्षं ; गन्तृसम्बन्ध इव ग्रामस्य

ननु नीलादिविषयोऽपि चेदपरोक्षस्वभावः, नीलात्मिका संविदित्युक्तं स्यात् ; अतः एव माहायानिकपक्षः समर्थितः, मैवम्परस्परव्यावृत्तौ नीलपीताववभासेते, अपरोक्षता तु तथा, एकरूपावगमाद्विच्छेदावभासेऽपि, अतः तत्स्वभावता । यदि स्यात् , तद्वदेव व्यावृत्तस्वभावताऽप्यवभासेत, तथा । किं तैरपि नीलात्मकसंविदोऽन्य एव पराग्व्यावृत्तोऽपरोक्षः प्रत्यगवभासः स्वरूपमात्रे पर्यवसितो विकल्प उपेयते, प्रतीयते नीलसंवित् प्रत्यग्व्यावृत्तेदन्तया ग्राह्यरूपा ; ततश्च वस्तुद्वयं ग्राह्यग्राहकरूपमितरेतरव्यावृत्तं सिद्धम्

नैतत्द्वयोरपि स्वरूपमात्रनिष्ठयोः कुतो विषयविषयिभावः ? कथं पुनःइदमहं जानामी’ति तयोर्ग्राह्यग्राहकतावभासः ? नायं तदवभासः, किन्तुअहमि’तिइदमि’तिजानामी’ति परस्परव्यावृत्ता विकल्पा एते । कथं पुनः तेषु कटाक्षेणाप्यन्योन्यमनीक्षमाणेष्वयं सम्बन्धावगमः ? तद्वासनासमेतसमनन्तरप्रत्ययसमुत्थं सङ्कलनात्मकं प्रत्ययान्तरमेतत् ; नेह सम्बन्धावगमः ? किं पुनः एवमनुभवानारूढामेव प्रक्रियां विरचयति भवान् ! क्षणविध्वंसिनः क्रियानुपपत्तेः ; स्थायित्वे हि सत्यहमुल्लेख्यस्य स्थायिनैव नीलादिना क्रियानिमित्तः सम्बन्धः, ततश्च क्रियानिमित्तैव नीलादेरप्यपरोक्षता स्यात् , स्थायित्वमस्ति । यद्येवं, ’अहमि’ति संविदः प्रतिक्षणं स्वलक्षणभेदेन भाव्यं, किं विद्यते ? वेति ? स्वसंविदमगूहमानैरेवाभिधीयताम् ! अथ अत्यन्तसादृश्यात् भेदोऽवभासते इति, संविदोऽपि चेत् स्वरूपं नावभासते, आयातमान्ध्यमशेषस्य जगतः ! अपि तद्रूपप्रतिभासे सादृश्यकल्पना प्रमाणविरुद्धा, निष्प्रमाणिका ! तद्रूपप्रतीतेः व्यामोहत्वात् प्रमाणविरुद्धता, नाप्यप्रामाणिकता ; निर्बीजभ्रान्त्ययोगादिति चेत् , इतरेतराश्रयत्वात् । सिद्धे व्यामोहे सादृश्यसिद्धिः ; प्रमाणविरोधाभावात् , प्रमाणसद्भावाच्च, सिद्धे सादृश्ये तन्निमित्ता व्यामोहसिद्धिः

स्यादेतत् , अव्यामोहेऽपि तुल्यमेतत् , सिद्धे हि सादृश्यकल्पनाया अप्रामाणिकत्वे प्रमाणविरोधे तद्रूपप्रतीतेरव्यामोहत्वम् , अव्यामोहत्वे चास्याः सादृश्यकल्पनायाः निष्प्रमाणकत्वं प्रमाणविरोधश्च, नैतत् ; स्वारसिकं हि प्रामाण्यं प्रतीतेरनपेक्षम् । तथा तत्प्रामाण्यात् सादृश्यकल्पना निष्प्रामाणिकी प्रमाणविरुद्धा , तु सादृश्यकल्पना स्वतःसिद्धा, येन प्रामाण्यमावहेत् , अप्रामाण्यपूर्विकैव सा । अथ अन्ते क्षयदर्शनादौ क्षयानुमानम् ; अतो भिन्नत्वात् सादृश्यकल्पनेति ? आदौ सत्तादर्शनादन्तेऽपि सा किं नानुमीयते ? क्षयानुभवविरोधादिति चेत् , इहापि तद्रूपसत्त्वादनुभवविरोधः ; ह्युभयोरनुभवयोः कश्चिद्विशेषः ! अथ मन्येत योऽसौ स्थिरत्वेनाभिमतोऽहमुल्लेखः, किं काञ्चिदर्थक्रियां कुर्याद्वा ? वा ? यदि कुर्यात् असल्लक्षणप्राप्तेर्न परमार्थवस्तु ; अथ कुर्यात् , तर्हि स्थायी ; स्थायिनोऽर्थक्रियाऽयोगात् । कथमयोगः ? इत्थमयोगः तां कुर्वन् क्रमेण कुर्याद्यौगपद्येन वा ? तावत् क्रमेण ; पूर्वोत्तरकालयोः तस्य विशेषाभावेऽपि, किमिति पूर्वस्मिन्नेव काल उत्तरकालभाविनीमपि कुर्यात् ? नापि यौगपद्येन ; यावज्जीवकृत्यमेकस्मिन्नेव क्षणे कृतमित्युत्तरकाले तद्विरहादसल्लक्षणत्वप्राप्तेः । अतोऽर्थक्रियाकारित्वादेव स्थायी । तेन प्रतिक्षणं भिन्नेष्वहमुल्लेखेषु तद्बुद्धिः सादृश्यनिबन्धनेति, उच्यतेअथ केयमर्थक्रिया ? यदभावादसल्लक्षणत्वप्राप्तिः । स्वविषयज्ञानजननम् ? प्राप्तं तर्हि सर्वासामेव संविदां स्वसंविदितरूपत्वेन स्वविषयज्ञानाजननादसल्लक्षणत्वम् । सन्तानान्तरेऽपि तज्जननम् ; अनैन्द्रियकत्वात् , अनुमानेऽपि अर्थजन्यत्वाभावात् । सार्वज्ञ्येऽपि साक्षात् स्वसंविदं जनयति ; संसारसंविदेकरूपत्वप्रसङ्गात् , अतद्रूपत्वे तद्विषयत्वायोगात्अथ क्षणान्तरोत्पादोऽर्थक्रिया ? चरमक्षणस्यासल्लक्षणत्वप्रसङ्गः, सर्वज्ञज्ञानजननेनार्थवत्त्वम् ; चरमत्वानुपपत्तेः मुक्त्यभावप्रसङ्गात् । संवित्संविदो विषयः ; संविदात्मना भेदाभावात् प्रदीपस्येव प्रदीपान्तरम् । किञ्च नार्थक्रियातः सत्त्वं भवति ; स्वकारणनिष्पन्नस्य कार्यजननात् । अतः प्रतीतिः वक्तव्या । तत्र तस्या अन्यतः सत्त्वप्रतीतिः तस्या अप्यन्यतः इत्यनवस्थानात् क्वचित् सत्तानवगमः, इति शून्यं जगदभविष्यत् । ननु स्वज्ञानार्थक्रियायाः स्वयंसिद्धत्वात् अनवस्था ? तर्ह्यर्थक्रियातः सत्तावगमः ; हि स्वरूपमेव स्वस्यार्थक्रियायत् पुनः क्रमेणार्थक्रिया युज्यते ; पूर्वोत्तरकालयोः तस्य विशेषाभावादिति, नैष दोषः ; स्थायिनोऽपि कारणस्य सहकारिसव्यपेक्षस्य जनकत्वात् विशेषाभावादित्ययुक्तम् । अथ कारणस्यान्यापेक्षा युक्ता, अकारणस्यापि नतरामित्यसहकारि विश्वं स्यात् । अथाकारणं कारणोत्पत्तयेऽपेक्षत इति चेत् , अथ तत् कारणस्य कारणम् ? अकारणं वा ? कारणं चेत् , नापेक्षितुमर्हति । अकारणं चेत् नतराम् । अथ नापेक्षा हेतूनां सहकारिणीति ब्रूयात् , दर्शनेन बाध्येत ; दृष्टं हि सहकार्यपेक्षत्वं हेतूनाम् । तस्मात् यथैव हेतोः हेतुत्वं सति कार्ये केनाप्यतर्कणीयेन क्रमेण ज्ञायते ; सत्येव हेतौ कार्यस्य दर्शनात् , तथा समेतसहकारिण्येव दर्शनात् सहकार्यपेक्षस्य तद्विज्ञेयम्

यस्तु मन्यतेसहकारिजनितविशेषो हेतुः कार्यं जनयति ; अन्यथाऽनुपकारिणोऽपेक्षायोगादिति ; वक्तव्यःविशेषस्य हेतुरहेतुर्वा ? अहेतुश्चेत् , विशेषोत्पत्तौ नापेक्ष्येत ; तत्र केवला एव सहकारिणो विशेषमुत्पादयेयुः, ततश्च कार्यं स्यात् । अथ हेतुः ? सहकारिभिरजनितविशेषस्तमेव कथं कुर्यात् ? विशेषस्य वा जनने अनवस्था । अथ मतं सर्वं कार्यं सहकारिजनितात्मभेदहेतुजन्यम् , समग्रेषु हेतुषु तावत्येवाभवदङ्कुरादि ; तथा किञ्चित्सन्निहितसहकारिहेतुजन्यं, यथा अक्षेपकारीन्द्रियादिज्ञानम् ; तत्र आद्यो विशेषः सहकारिसन्निधानमात्रलभ्यः ; अक्षेपकारीन्द्रियादिज्ञानवदिति नानवस्था ? अनुपकुर्वन्नपि तर्हि सहकारी अपेक्ष्येत । हि तत्र हेतोः सहकारिभ्य आत्मभेदः । नानुपकुर्वन्नपेक्ष्यते ; अतिप्रसङ्गात् । स्वरूपे तु नोपकरोति, किन्तु कार्ये ; तत्सिद्धेस्तन्नान्तरीयकत्वात् ? नित्योपि तर्ह्यनाधेयातिशयो भावः कार्यसिद्धये क्षणिक इव सहकारिणमपेक्षत इति किं नाभ्युपेयते ? यथैव क्षणिको भावः सहकारिसमवधाने एव कार्यं जनयति ; सामग्रीसाध्यत्वात् , तथा नित्योऽपि स्वरूपानुपयोगित्वेऽपि सहकारिसमवधानं कार्योपयोगादपेक्षेतअथ मतम्क्षणिकोऽपि नैवापेक्षते, जन्यजनकस्य स्वयमन्यापेक्षानुपपत्तेः, कार्यं तु यदन्यसन्निधौ भवति तत् ; तस्यान्यसन्निधावेव भावात् अन्यथा चाभावात् , नित्यस्य तु जनकस्य सर्वदा जननप्रसङ्गः । को हेतुरन्यापेक्षायाः ? क्षणिकस्तु यो जनको भावः पुरस्तात् , पश्चादिति पूर्वोत्तरकालयोः कार्योत्पादः

इदमयुक्तं वर्तते ! किमत्रायुक्तम् ? सति नियमेऽपि निरपेक्षत्वम् । तथा हियः कश्चित् कस्यचित् क्वचिन्नियमः, दपेक्षाप्रभावितः ; अनपेक्षत्वे नियमानुपपत्तेः । एवं हि कार्यकारणभावसिद्धिः । कार्यार्थिभिश्च विशिष्टानां हेतूनामुपादानम् । तत्र यदि क्षणिकं कारणं सहकारिणमपेक्षते, नापि तत् कार्यम् , कथं नियमः ? तथा हिहेतुपरम्पराप्रतिबन्धात् हेतुः स्वरूपे सहकारिणमपेक्षते, कार्ये ; स्वयञ्जननशक्तेः । नापि कार्यम् ; एकस्यापि शक्तिमत्त्वेन प्रसह्यजननात् तत्र सहकारिसन्निधिनियमोऽनर्थकः स्यात् । काकतालीयमुच्यते ? तथा कार्यकारणव्यवहाराः सर्व एवोत्सीदेयुः । तस्मात् क्षणिकस्यापि भावस्य स्वयं जनकस्य स्वरूपानुपयोगिन्यपि सहकारिणि कार्यसिद्धये अपेक्षा वाच्या ; कार्यस्यैव वा सामग्रीसाध्यत्वात् , तत्र नियमात् ; तथा नित्येऽपीति विशेषं पश्यामःतदेवमहङ्कर्तुः सदा एकरूपावगमात् स्थायित्वेऽप्यर्थक्रियासम्भवात् नीलस्य स्वगतापरोक्षत्वमात्रेण माहायानिकपक्षः समर्थ्यते, किन्तु ग्राहकस्याहङ्कर्तुरात्मनः स्थायिनोऽभावे । चैकरूपः अनुभवात् युक्तिबलाच्च प्रसाधितः । ननु नानुमेयादिष्वपरोक्षता दृश्यते ? उच्यतेनानुमेयादिष्वपरोक्षत्वम् ; स्वज्ञानोत्पत्तावव्यापृतत्वात् , लिङ्गादीनामेव कुतश्चित् सम्बन्धविशेषाद्विशिष्टैकार्थज्ञानहेतुत्वात् , प्रमेयस्य स्वज्ञानोत्पत्तिहेतुत्वे प्रमाणाभावात् । अलं प्रसङ्गागतप्रपञ्चेन । स्वावसर एवैतत् सुगतमतपरीक्षायां निपुणतरं प्रपञ्चयिष्यामः

तदेवमहङ्कारग्रन्थिरस्मच्छब्दसंशब्दितः । प्रत्ययश्चासौ ; आदर्श इव प्रतिबिम्बस्य अनिदञ्चित्सम्वलितत्वेन तस्याभिव्यक्तिहेतुत्वात् । अतः तस्य विषयवत् भवतीत्युपचारेण अनिदञ्चिदात्मधातुरस्मत्प्रत्ययविषय उच्यते । पुनरेवंभूतो जाग्रत्स्वप्नयोरहमुल्लेखरूपेण, सुषुप्ते तत्संस्काररञ्जिताग्रहणाविद्याप्रतिबद्धप्रकाशत्वेन गतागतमाचरन् संसारी, जीवः विज्ञानघनः, विज्ञानात्मा, प्राज्ञः, शरीरी, शारीरः, आत्मा, सम्प्रसादः, पुरुषः, प्रत्यगात्मा, कर्ता, भोक्ता, क्षेत्रज्ञः इति श्रुतिस्मृतिप्रवादेषु गीयते ।

किञ्च केवलमस्मत्प्रत्ययविषयत्वादध्यासार्हः -

अपरोक्षत्वाच्च ।

तत्साधनार्थमाह

प्रत्यगात्मप्रसिद्धेरिति

ह्यात्मन्यप्रसिद्धे स्वपरसंवेद्ययोः विशेषः । संवेद्यज्ञानेनैव तत्सिद्धिः ; अकर्मकारकत्वादतिप्रसङ्गात् । ज्ञानान्तरेण ; भिन्नकालत्वे संवेद्यसम्बन्धानवगमात् , स्वपरसंवेद्याविशेषात् । ह्येककालं विरुद्धविषयद्वयग्राहिज्ञानद्वयोत्पादः । हि देवदत्तस्याग्रपृष्ठदेशस्थितार्थव्यापिगमनक्रियाद्वयावेशो युगपत् दृश्यते । आहमा भूत् चलनात्मकं क्रियाद्वयं युगपत् , परिणामात्मकं तु भवत्येव ; मैवं ; परिस्पन्दात्मकमपि भवत्यविरुद्धम् , यथा गायन् गच्छतीति, परिणात्मकमपि भवति विरुद्धं, यथा यौवनस्थाविरहेतुः । तस्मात् प्रत्यगात्मा स्वयम्प्रसिद्धः सर्वस्य हानोपादानावधिः स्वयमहेयोऽनुपादेयः स्वमहिम्नैवापरोक्षत्वादध्यासयोग्यः

ननु क्वचिदपरोक्षमात्रेऽध्यासो दृष्टपूर्वः, सर्वत्राक्षिसम्प्रयोगितया पुरोवस्थितापरोक्ष एव दृश्यते, इत्याशङ्क्याह

चायमस्ति नियमः इति

अप्रत्यक्षेऽपि ह्याकाशे इति

परोक्षे इत्यर्थः ;

अथवाअक्षव्यापारमन्तरेणाप्यपरोक्ष

आकाशे ।

बालाः

अयथार्थदर्शिनः ।

तलम्

इन्द्रनीलतमालपत्रसदृशम् ,

मलिनतां

धूमादिकमन्यच्च नीलोत्पलसमानवर्णतादि

अध्यस्यन्ति ।

एवमविरुद्धः

इति सम्भावनां निगमयति । यथा आकाशस्याक्षव्यापारमन्तराप्यपरोक्षता, तथा दर्शयिष्यामः

ननु ब्रह्मविद्यामनर्थहेतुनिबर्हणीं प्रतिजानता अविद्या अनर्थहेतुः सूचिता, ततः सैव कर्तृत्वाद्यनर्थबीजमुपदर्शनीया, किमिदमध्यासः प्रपञ्च्यते ? इत्याशङ्क्य आह

तमेतमेवंलक्षणमध्यासं पण्डिताः

प्रमाणकुशलाः

अविद्ये’ति मन्यन्ते । तद्विवेकेन वस्तुस्वरूपावधारणं विद्यामाहुः

अध्यस्तातद्रूपसर्पविलयनं कुर्वत् वस्तुस्वरूपं रज्जुरेवेत्यवधारयत् विज्ञानं विद्येति प्रसिद्धमेव लोके ब्रह्मविदो वदन्ति । यद्येवं अध्यास इति प्रक्रम्य पुनस्तस्याविद्याभिधानव्याख्याने यत्नगौरवात् वरमविद्येत्येवोपक्रमः कृतः ? नैतत् सारम् ; अविद्येत्येवोच्यमान आच्छादकत्वं नाम यत् तस्यास्तत्त्वं, तदेवाभिहितं स्यात् , अतद्रूपावभासितया अनर्थहेतुत्वम् । अतोऽतद्रूपावभासित्वमध्यासशब्देन प्रकृतोपयोगितया उपक्षिप्य पुनस्तयाविद्याशब्दतया विद्यामात्रापनोदनार्हत्वं दर्शनीयम् ।

तदेतदाह

यत्र यदध्यासः, तत्कृतेन दोषेण गुणेन वा अणुमात्रेणापि सम्बध्यते

इत्यवास्तवमनर्थं दर्शयति । वास्तवत्वे हिज्ञानमात्रात् तद्विगमःइति प्रतिज्ञा हीयेत

एवं तावत्युष्मदस्मदि’त्यादिनामिथ्याज्ञाननिमित्तः सत्यानृते मिथुनीकृत्याहमिदं ममेदमिति नैसर्गिकोऽयं लोकव्यवहारःइत्यन्तेन भाष्येण सिद्धवदुपन्यस्तमात्मानात्मनोरितरेतरविषयमविद्याख्यमध्यासं सिषाधयिषुः, तस्य लक्षणमभिधाय तत्सम्भवं चात्मनि दर्शयित्वा पुनस्तत्र सद्भावनिश्चयमुपपत्तित उपपादयितुमिच्छन्नाह

तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्चप्रवृत्ताः, सर्वाणि शास्त्राणि विधिप्रतिषेधमोक्षपराणीति

मोक्षपरत्वं शास्त्रस्य विधिप्रतिषेधविरहिततया उपादानपरित्यागशून्यत्वात् स्वरूपमात्रनिष्ठत्वमङ्गीकृत्य पृथक् क्रियते ।

कथं पुनरविद्यावद्विषयाणि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति

बाढमुक्तलक्षणा अविद्या प्रत्यग्दृश्यपि सम्भवेत् , एतावता तत्सम्भवः सिध्यति । तेन निदर्शनीयः सः । प्रमातारमाश्रयन्ति प्रमाणानि, तेन प्रमाता प्रमाणानामाश्रयः, नाविद्यावान् ; अनुपयोगादित्यभिप्रायः ।

अथवा

कथमविद्यावद्विषयाणि प्रत्यक्षादीनि शास्त्राणि प्रमाणानीति

सम्बन्धः । अविद्यावद्विषयत्वे सति आश्रयदोषानुगमादप्रमाणान्येव स्युरित्याक्षेपः

उच्यतेदेहेन्द्रियादिष्वहंममाभिमानहीनस्य प्रमातृत्वानुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेरिति

भाष्यकारस्य वस्तुसङ्ग्रहवाक्यम्

अस्यैव प्रपञ्चः

नहीन्द्रियाण्यनुपादाये’त्यादिः ।

हि देहेन्द्रियादिष्वहं ममाभिमानहीनस्य सुषुप्तस्य प्रमातृत्वं दृश्यते । यतो देहे अहमभिमानः इन्द्रियादिषु ममाभिमानः । आदिशब्देन बाह्वाद्यवयवग्रहणम् । देहशब्देन सशिरस्को मनुष्यत्वादिजातिसम्भिन्नोऽवयव्यभिमतः, शरीरमात्रम् ; देहोऽहमिति प्रतीत्यभावात् । सर्वो हिमनुष्योऽहम्’ ‘देवोऽहमि’ति जातिविशेषैकाधिकरणचैतन्य एव प्रवर्तत इति स्वसाक्षिकमेतत् । स्वत्वेन सम्बन्धिना मनुष्यावयविना तदनुस्यूतेन वा चक्षुरादिना प्रमात्रादिव्यवहारः सिध्यति ; भृत्यादिमनुष्यावयविनापि प्रसङ्गात्

अपर आहआत्मेच्छानुविधायित्वं कार्यकरणसङ्घातस्यात्मना सम्बन्धः, तस्यापि तस्य यथेष्टविनियोजकत्वं तेन सम्बन्धः, तत आत्मनः प्रमात्रादिकः सर्वः क्रियाकारकफलव्यवहारः । तथा उत्तिष्ठामीति इच्छयोत्तिष्ठत्युपविशति  । भृत्यादिषु तदस्ति । तेन तत्र प्रमात्रादिव्यवहाराभावो मिथ्यामुख्याभिमानाभावादिति । नैतत् संविदि बहुमानवतो युक्तम् । तथाहि — ‘मनुष्योऽहमि’ति स्वसाक्षिका संवित् , ‘ मे मनुष्यःइति गौणीति चेत् , भवानेवात्र प्रमाणम् । अपि इच्छापि परिणामविशेषः, कथमपरिणामिन आत्मनः स्यात् परिणाम्यन्तःकरणसम्वलिताहङ्कर्तृत्वमन्तरेण । तथा चानुभवःअहमुत्तिष्ठामी’ति ; इच्छयोत्तिष्ठत्युपविशति  । तस्मात् यत्किञ्चिदेतत् । अतः स्वयमसङ्गस्याविकारिणोऽविद्याध्यासमन्तरेण प्रमातृत्वमुपपद्यते । तेन यद्यपि प्रमातृत्वशक्तिसन्मात्रं प्रमाणप्रवृत्तौ निमित्तम् , तदेव तु अविद्याध्यासविलसितमित्यविद्यावद्विषयता प्रमाणानामुच्यते । तथा निरपेक्षाणां स्वसामर्थ्येनार्थसिद्धिं विदधतां बाधानुपलब्धेः प्रामाण्यम् अविद्यावद्विषयत्वं विधिमुखोपदर्शितं ने’ति शक्यमपह्नोतुम् । दोषस्तु आगन्तुक एव मिथ्यात्वे हेतुः, नैसर्गिकः ; तथोपलब्धेः । सर्वसाधारणे नैसर्गिके दोषबुद्धिः । तथाहिक्षुत्पिपासोपजनिते सन्तापे शश्वदनुवर्तमाने जाठराग्निकृतविकारे अन्नपाननिष्यन्दे वा रोगबुद्धिर्जनस्य, मुहूर्तमात्रपरिवर्तिनि मन्दे ज्वरे प्रतिश्याये वा अल्पकफप्रसूतावपि रोगबुद्धिः ; अनैसर्गिकत्वात् । अनैसर्गिकं दोषमभिप्रेत्योक्तंयस्य दुष्टं करणं यत्र मिथ्येति प्रत्ययः एवासमीचीनः प्रत्ययो नान्यःइति

इतश्चैतदेवं

पश्वादिभिश्चाविशेषात् ।

तथा पश्वादयः प्रमातृत्वादिव्यवहारकाले प्रवृत्तिनिवृत्त्यौदासीन्यं भजमानाः कार्यकारणसङ्घात एवाहंमानं कुर्वन्तीति प्रसिद्धं लोके । तदेकरूपयोगक्षेमा हि मनुष्या जन्मत एव पश्वादिभ्योऽधिकतरविवेकमतयः शास्त्राधेयसाम्परायिकमतिसामर्थ्या अपि ; अतः तदेकरूपकार्यदर्शनात् कार्यकारणसङ्घातेऽप्यात्माभिमानः समानो युक्तः । ननु पश्वादीनामपि कार्यकारणसङ्घाते अहङ्कारानुबन्ध इति कुतोऽवसीयते ? येन सिद्धवदभिधीयते, उच्यतेप्रौढमतिभ्य एव प्रत्यक्षादिवृत्तकुशलैरात्मा व्युत्पाद्यते ; अन्यथा तदनर्थकत्वप्रसङ्गात् । एवमेव प्रमाणविचारविरहं सर्वः सम्प्रतिपद्येत

ननु गोपालाङ्गनादयः प्रमाणविरहमेव वर्तमानदेहपातेऽपि स्थायिनं भोक्तारं मन्यमानाः तदर्थमाचरन्ति तदभिज्ञव्यवहारमात्रप्रमाणकत्वात् । तथा ते पृष्टाः कः परलोकसम्बन्धीति ? ‘ विद्मो विशेषतः, प्रसिद्धो लोकेइति प्रतिब्रुवन्ति । तस्मात् युक्तमुक्तं, पश्वादीनां प्रसिद्धोऽविवेकपूर्वकः प्रत्यक्षादिव्यवहारः, तत्सामान्यदर्शनात् व्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षादिव्यवहारस्तत्कालः समानः इति ।

एवं तावत् प्रत्यक्षादीनि प्रमाणानि चक्षुरादिसाधनानि । तानि नाधिष्ठानशून्यानि व्याप्रियन्ते । अधिष्ठानं देहः । तेनानध्यस्तात्मभावेनासङ्गस्याविकारिणः चैतन्यैकरसस्यात्मनः प्रमातृत्वमुपपद्यते, त्यनुभवारूढमविद्यावद्विषयत्वं प्रत्यक्षादीनामुपदिश्य, पश्वादिव्यवहारसाम्येन कार्यतोऽप्यापाद्य, शास्त्रं पुनः प्रतिपन्नात्मविषयमेव, तेन तत्राध्यासपूर्विका प्रवृत्तिः इति विशेषमाशङ्क्य, तस्याप्यविद्यावद्विषयत्वप्रदर्शनायाह

शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते इति

ननु फलनैयमिकनैमित्तिकप्रायश्चित्तचोदना वर्तमानशरीरपातादूर्ध्वकालस्थायिनं भोक्तारमन्तरेणापि प्रमाणतामश्नुवत एव । यथा चैतदेवं, तथाएक आत्मनः शरीरे भावात्’ (ब्र. सू. ३-३-५३) इत्यधिकरणारम्भे दर्शयिष्यामः, सत्यमेवम् ; तथापि सकलशास्त्रपर्यालोचनापरिनिष्पन्नं प्रामाणिकमर्थमङ्गीकृत्याह भाष्यकारः । तथा विधिवृत्तमीमांसाभाष्यकारोऽप्युत्सूत्रमेवात्मसिद्धौ पराक्रान्तवान् । तत् कस्य हेतोः ? ‘धर्मजिज्ञासे’ति कार्यार्थविचारं प्रतिज्ञाय तदवगमस्य प्रामाण्ये अनपेक्षत्वं कारणमनुसरता सूत्रकारेण विशेषाभावात् स्वरूपनिष्ठानामपि वाक्यानां प्रामाण्यमनुसृतं मन्यते, तथाचोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुम्इति वदन् चोदनाशेषत्वेनापि स्वरूपावगमेऽनपेक्षत्वमविशिष्टमवगच्छतीत्यवगम्यते । स्वरूपावगमः कस्मिन् कथं वेति धर्ममात्रविचारं प्रतिज्ञाय, तत्रैव प्रयतमानेन भगवता जैमिनिना मीमांसितम् ; उपयोगाभावात् , भगवांस्तु पुनर्बादरायणः पृथक् विचारं प्रतिज्ञाय व्यचीचरत् समन्वयलक्षणेन । तत्र देहान्तरोपभोग्यः स्वर्गः स्थास्यति । तच्च सर्वं कार्यकरणसङ्घातादन्येन भोक्त्रा विना सिध्यति । तत्सिद्धिश्च आगममात्रायत्ता ; प्रमाणान्तरगोचरस्य तदभावे तद्विरोधे वा शिलाप्लवनवाक्यवदप्रामाण्यप्रसङ्गात् । अतस्तत्सिद्धौ पराक्रान्तवान् । तेन सत्यं विनापि तेन सिध्येत् प्रामाण्यम् , अस्ति तु तत् । तस्मिन् विद्यमाने तेन विना प्रमाण्यं सिध्यति फलादिचोदनानाम् इति मत्वा आह

शास्त्रीये तु व्यवहारे यद्यपि विद्यमाने बुद्धिपूर्वकारी नाविदित्वात्मनः परलोकसम्बन्धमधिक्रियते इति

तथापि वेदान्तवेद्यमिति

किं तदिति ? अत आह

असंसार्यात्मतत्वं,

तत्

अधिकारेऽपेक्ष्यते अनुपयोगादधिकारविरोधाच्च ।

अशनायाद्यतीतमित्यसंसार्यात्मतत्त्वं दर्शयति । अशनायाद्युपप्लुतो हि सर्वो जन्तुः स्वास्थ्यमलभमानः प्रवर्तते, तदपाये स्वास्थ्ये स्थितो किञ्चिदुपादेयं हेयं वा पश्यति ।

अपेतब्रह्मक्षत्रादिभेदम्

इति प्रपञ्चशून्यमेकरसं दर्शयति ।

प्राक् तथाभूतात्मविज्ञानात् प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नातिवर्तते इति

तत्त्वमसी’तिवाक्यार्थावगमादर्वागविद्याकृतं संसारमहमुल्लेखमाश्रित्य प्रवर्तमानं शास्त्रं नाविद्यावद्विषयत्वमतिवर्तते । तस्मात् युक्तमुक्तं प्रत्यक्षादीनां प्रमाणानां शास्त्रस्य अविद्यावद्विषयत्वम्

तदेव दर्शयति

तथाहि — ‘ब्राह्मणो यजेते’त्यादीनि शास्त्राण्यात्मन्यतदध्यासमाश्रित्य प्रवर्तन्ते । वर्णवयोऽध्यासः

अष्टवर्षं ब्राह्मणमुपनयनीते’त्यादिः । आश्रमाध्यासः — ‘ वै स्नात्वा भिक्षेते’ति । अवस्थाध्यासः — ‘यो ज्योगामयावी स्यात् एतामिष्टिं निर्वपेदि’ति । आदिशब्देन‘यावज्जीवं जुहुयादि’ति जीवनाध्यासः ।

एवमध्याससद्भावं प्रसाध्य, ‘स्मृतिरूपःइत्यादिनासर्वथाऽपि त्वन्यस्यान्यधर्मावभासतां व्यभिचरतिइत्यन्तेन सर्वथाऽपि लक्षितं निरुपचरितमतदारोपम्

अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम्

इति परामृशति, कस्य युष्मदर्थस्य कस्मिन्नस्मदर्थे तद्विपर्ययेण चाध्यासः इति विवेकतः प्रदर्शयितुम् ।

अतस्मिन्

अयुष्मदर्थे अनिदञ्चिति

तद्बुद्धिः

युष्मदर्थावभासः इत्यर्थः ।

तदाह

तद्यथा पुत्रभार्यादिष्वित्यादि

ननु प्रणव एव विस्वरः ; हि पुत्रादीनां वैकल्यं साकल्यं वा आत्मनि मुख्यमध्यस्यति, मुख्यो ह्यतदारोपो दर्शयितुं प्रारब्धः, सत्यं ; एव निदर्श्यते । कथम् ? तद्यथा बालके प्रातिवेश्यमात्रसम्बन्धिना केनचित् वस्त्रालङ्कारादिना पूजिते निरुपचरितमात्मानमेव पूजितं मन्यते पिता । पूजयितापि पितरमेवापूपुजमिति मन्यते । यतो बालकस्य पूजितत्वाभिमानः ; अव्यक्तत्वात् , तथैव राजानमुपहन्तुकामोऽनन्तरो विजिगीषुः तद्राष्ट्रे ग्राममात्रमप्युपहत्य तमेवोपघ्नन्तमात्मानं मन्यते, सोऽप्युपहतोऽस्मीति सन्तप्यते । तदेवं प्रसिद्धव्यतिरेकस्यात्मनि मुख्य एवाध्यासो दृष्टः, किमु वक्तव्यं, कृशस्थूलाद्यभिमानस्य मुख्यत्वमिति कथयितुमाह

अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यतीति

बाह्येषु पुत्रादिषु पूजादेः धर्ममात्रस्यैव युष्मदर्थस्याध्यासःअस्मदर्थश्चाहंप्रत्ययिसम्भिन्न एवानिदञ्चिदंशो विषयः, पुनः शुद्ध एवाहंप्रत्ययिन इवाध्यासे अध्यासान्तरानास्कन्दितः ।

तथा देहधर्मान् कृशत्वादीनिति

धर्मिणोऽपि ; धर्मशब्दस्तु मनुष्यत्वादिधर्मसमवायिन एवाध्यासः, देहोऽहमि’ति कथयितुम् । तन्निमित्तश्च शास्त्रेणेतश्चेतश्च नियमः क्रियते ।

तथेन्द्रियधर्मान् मूकत्वादीनिति

धर्ममात्रम् ।

तथा अन्तःकरणधर्मान् कामादीनिति

धर्मग्रहणम् । अन्तःकरणमित्यहंप्रत्ययिनो विज्ञानशक्तिभागोऽभिधीयते । तस्य धर्माः कामादयः ।

एवमहंप्रत्ययिनमिति

धर्मिग्रहणम् । प्रत्ययाः कामादयोऽस्येति प्रत्ययी, अहं चासौ प्रत्ययी चेत्यहंप्रत्ययी

तं

अशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्येति

स्वशब्देन अहङ्कारग्रन्थिः संसारनृत्यशालामूलस्तम्भोऽभिधीयते । तस्य प्रचारः कामस्सङ्कल्पकर्तृत्वादिरनेकविधः परिणामः, यन्निमित्तं ब्रह्मादिस्थावरान्तेषु प्रदीप्तशिरा इव परवशो जन्तुर्बम्भ्रमीति । तं प्रचारमशेषमसङ्गितया अविकारित्वेन हानोपादानशून्यः साक्षादव्यवधानमवभासयति चितिधातुः । एव देहादिष्विदन्तया बहिर्भावमापद्यमानेषु प्रातिलोम्येनाञ्चतीवोपलक्ष्यते, इति प्रत्यगुच्यते, आत्मा ; निरुपचरितस्वरूपत्वात् तत्राध्यस्य ।

तं प्रत्यगात्मानमिति

यदि युष्मदर्थस्यैव प्रत्यगात्मनि अध्यासः स्यात् , प्रत्यगात्मा प्रकाशेत ; हि शुक्तौ रजताध्यासे शुक्तिः प्रकाशते । प्रकाशते चेह चैतन्यमहङ्कारादौ । तथा यदि चैतन्यस्यैवाहङ्कारादावध्यासो भवेत्तदा नाहङ्कारप्रमुखः प्रपञ्चः प्रकाशेत ; तदुभयं मा भूदित्यनुभवमेवानुसरन्ना

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

नात्र विवदितव्यम् , इतरेतराध्यासे पृथगवभासनात् मिथ्या गौणोऽयमिति ; तथा अनुभवाभावात् मुख्याभिमानः । हि दृष्टेऽनुपपन्नं नाम

ननु अन्तःकरणे एव प्रत्यगात्मनः शुद्धस्याध्यासः, अन्यत्र पुनः चैतन्याध्यासपरिनिष्पन्नापरोक्ष्यमन्तःकरणमेवाध्यस्यते, अत एवतद्विपर्ययेण विषयिणस्तद्धर्माणां विषयेऽध्यासो मिथ्येति भवितुं युक्तम्इत्युक्तम् ; अन्यथा चैतन्यमात्रैकरसस्य कुतो धर्माः ? येऽध्यस्येरन् , सत्यमाह भवान् ; अपि तु अन्यत्रान्तःकरणं सचित्कमेवाध्यस्यमानं यत्राध्यस्यते, तस्यैवात्मनः कार्यकरणत्वमापाद्य स्वयमविद्यमानमिव तिरस्कृतं तिष्ठति, चिद्रूपमेव सर्वत्राध्यासे, स्वतः परतो वा विशिष्यते, तेनोच्यते

तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति

अत एव बुद्ध्यादिष्वेव चिद्रूपमनुस्यूतमुत्प्रेक्षमाणा बुद्धिमनःप्राणेन्द्रियशरीरेष्वेकैकस्मिन् चेतनत्वेनाहङ्कर्तृत्वं योजयन्तो भ्राम्यन्ति

एवमयमनादिरनन्तो नैसर्गिकोऽध्यास

इति निगमयतिननु उपन्यासकाले नैसर्गिकोऽयं लोकव्यवहार इति लोकव्यवहारो नैसर्गिक उक्तः, कथमिहाध्यासो निगम्यते ? अनादिरिति चाधिकावापः, अत्रोच्यतेतत्रापि प्रत्यगात्मन्यहङ्काराध्यास एव नैसर्गिको लोकव्यवहारोऽभिप्रेतः ; प्रत्यगात्मा अनादिसिद्धः ; तस्मिन् नैसर्गिकस्यानादित्वमर्थसिद्धम् । अतः प्रक्रमानुरूपमेव निगमनम् , चाधिकावापः

ननु भवेदनादिः, अनन्तः कथम् ? यदि स्यात्तत्प्रहाणाय कथं वेदान्ता आरभ्यन्ते ? अन्तवत्त्वेऽपि तर्हि कथम् ? स्वतोऽन्यतो वा तत्सिद्धेः । तस्मात् अनन्तस्य प्रहाणाय वेदान्ता आरभ्यन्ते इत्युक्ते, अर्थादेष एव प्रहाणहेतुः, असत्यस्मिन् अनन्तः इति निश्चीयते ।

मिथ्याप्रत्ययरूप

इति रूपग्रहणं लक्षणतस्तथा रूप्यते, व्यवहारतः इति दर्शयितुम् ।

कर्तृत्वभोक्तृत्वप्रवर्तकः

इति अनर्थहेतुत्वं दर्शयति हेयतासिद्धये । तेन कर्तृर्भोक्तुश्च सतो मिथ्याज्ञानं दोषप्रवर्तनमिति येषां मतं, तन्निराकृतं भवति ।

सर्वलोकप्रत्यक्षः इति

देहेन्द्रियादिष्वहंममाभिमानहीनस्ये’त्युपन्यस्य‘नहीन्द्रियाण्यनुपादाये’त्यादिना योऽनुभवो मिथ्यात्वसिद्धये अनुसृतः तं निगमयति

एवं तावत् सूत्रेणार्थादुपात्तयोः विषयप्रयोजनयोः सिद्धये जीवस्याब्रह्मस्वरूपत्वमध्यासात्मकमुपदर्श्य, अस्यानर्थहेतोः प्रहाणायेति प्रयोजनं निर्दिशति । हेतोः प्रहाण्या हि हेतुमतः प्रहाणिरात्यन्तिकी यतः । ननु अनर्थहेतुरध्यासोऽनादिः, कथं प्रहीयते ? तथा हिमनुष्यादिजातिविशेषमात्राध्यासः ततो विविक्तेऽपि न्यायतः अहंप्रत्यये अनादित्वात् पूर्ववदविकलो वर्तते । नायं दोषः

तत्त्वमसीत्यादिवाक्याद्ब्रह्मरूपावगाहिज्ञानान्तरोत्पत्तेरिष्टत्वात् । तद्धि ब्रह्मणोऽवच्छिद्यैव चैतन्यस्य ब्रह्मरूपत्वप्रच्छादनेन जीवरूपत्वापादिकामनादिसिद्धामविद्यामहङ्कारादिविक्षेपहेतुं निराकुर्वदेवोत्पद्यते । ततः कारणनिवृत्तौ तत्कार्यम्अहमि’ति जीवे भोक्तृत्वरूपता सपरिकरा निवर्तत इति युज्यते । अहंप्रत्ययः पुनरनादिसिद्धोऽनादिसिद्धेनैव कार्यकरणमात्रेण सहभावादविरोधात् स्वरूपविवेकमात्रेण निवर्तते । नापि ज्ञानान्तरमुत्पन्नमिति विशेषः

ननु निरतिशयानन्दं ब्रह्म श्रूयते, ब्रह्मावाप्तिसाधनं ब्रह्मविद्या यो वै तत् परमं ब्रह्म वेद ब्रह्मैव भवती’त्यादिश्रुतिभ्यः ; तस्मान्निरतिशयसुखावाप्तय इति वक्तव्यम् , किमिदमुच्यते — ‘अनर्थहेतोः प्रहाणाये’ति ? ननु चानर्थस्यापि समूलस्य प्रहाणं श्रूयते ब्रह्मविद्याफलं तरति शोकमात्मवित्’ (छा. उ. ७-१-३) जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः’ (मु. उ. ३-१-२) इति उभयं तर्हि वक्तव्यं ; श्रूयमाणत्वात् पुरुषार्थत्वाच्च ? वक्तव्यम्कथम् ? ‘आत्मैकत्वविद्याप्रतिपत्तयेइत्यात्मनो जीवस्य ब्रह्मात्मकता शास्त्रस्य विषयः, तेनानन्दात्मकब्रह्मस्वरूपताप्राप्तिः जीवस्य विषयतयैव संवृत्ता । सा विषयाद्बहिः, येन पृथङ्निदेशार्हा स्यात् , समूलानर्थहानिस्तु बहिः शास्त्रविषयाद्ब्रह्मात्मरूपात् । अनर्थहेतुप्रहाणमपि तर्हि पृथङ्निर्देष्टव्यम् ? यतः सर्वेषु वेदान्तेष्वलौकिकत्वाद्ब्रह्मणस्तत्प्रतिपादनपूर्वकमेव जीवस्य तद्रूपता प्रतिपाद्यते । तद्यथा — ‘सदेव सोम्येदमग्र आसीदि’त्युपक्रम्यऐतदात्म्यमिदं सर्वं तत् सत्यं आत्मे’त्यवसानं निरस्तसमस्तप्रपञ्चं वस्तु तत्पदाभिधेयं समर्पयदेकं वाक्यम् ; तथा सति तादृशेन तत्पदार्थेन संसृज्यमानः त्वम्पदार्थः पराकृत्यैव निर्लेपमनर्थहेतुमग्रहणमन्यथाग्रहणं तथा निश्चीयत इति । यद्येवं ब्रह्मात्मावगतिनान्तरीयकम् अनर्थहेतोरविद्यायाः प्रहाणं, शब्दस्य तत्र व्यापारः, तेन पृथङिनर्दिश्यते । युक्तं चैतत् हि विपर्यासगृहीतं वस्तु तन्निरासादृते तत्त्वतो निर्णेतुं शक्यम् । तस्मात् पूर्वावसितमतद्धर्मं निरस्यदेव तत्त्वावद्योति वाक्यं तत्त्वमवसाययति

ननु नञादेः निरासकृतो निरस्यमानवाचिनश्च पदस्याश्रवणात् कथं तन्निरस्यदेवेति ? उच्यतेनेदं रजतमिति यत्र विपर्यासमात्रं निरस्यते, वस्तुतत्त्वमवबोध्यते ; तत्र तथा भवतु ; इह पुनः विज्ञानमेव तादृशमुत्पन्नं, यद् विरोधिनिराकरणमन्तरेण स्वार्थं साधयितुमलम् , तुलोन्नमनव्यापार इव आनमननान्तरीयकः । तथा हिउन्नमनव्यापारः स्वविषयस्य तुलाद्रव्यस्योर्ध्वदेशसम्बन्धं साधयितुमलं, तत्कालमेव तस्याधोदेशसम्बन्धमनापाद्य । चोन्नमनकारकस्य हस्तप्रयत्नादेरानमनेऽपि कारकत्वं ; प्रसिद्ध्यभावादनुभवविरोधाच्च । तदेवं विपर्यासगृहीते वस्तुनि तत्त्वावद्योतिशब्दनिमित्त आत्मनो ज्ञानव्यापारोनाहं कर्ता ब्रह्माहमि’ति ग्राहयति ; ‘नेदं रजतं शुक्तिकेयमि’ति यथा । तस्मात्शुक्तिकेयमि’त्येव निराकाङ्क्षं वाक्यम् , ‘नेदं रजतमि’त्यनुवादः । अत एवाख्यातपदस्य वाक्यत्वे क्रियाज्ञानादेव तत्साधनमात्रेऽपि प्रतीतिसिद्धेः पदान्तराणि नियमायानुवादाय वेति न्यायविदः । तथा चाहुः — ‘यजतिचोदना द्रव्यदेवताक्रियं समुदाये कृतार्थत्वादि’ति ।

अपरे तुयज्ञं व्याख्यास्यामो द्रव्यं देवता त्यागःइति । कथं ? क्रियामात्रवाचिनो द्रव्यदेवताभिधानं नान्तरीयकं तद्विषयज्ञाननिमित्तत्वं विहाय । प्रत्यक्षबाधस्याप्ययमेव प्रकारः, असम्प्रयुक्तविषयत्वाद्बाधस्य । तदेवमशाब्दमविद्याविलयं मन्वानः श्रुतिन्यायकोविदो भगवान् भाष्यकारो विषयात् पृथक् निर्दिशति

अस्यानर्थहेतोः प्रहाणायेति

चतुर्थीप्रयोगोऽपि विद्यासामर्थ्यसिद्धिमभिप्रेत्य, तदर्थमुपादानम् । प्रयोजनत्वं पुरुषाकाङ्क्षाया एवास्तु । हि विद्या गवादिवत् तटस्था सिध्यति, येनाप्तिः पृथगुपादीयेत । सा हि वेदित्राश्रया वेद्यं तस्मै प्रकाशयन्त्येवोदेति । सत्यमेवमन्यत्र ; प्रकृते पुनर्विषये विद्या उदिताऽपि प्रतिष्ठां लभते ; असम्भावनाभिभूतविषयत्वात् । तथा लोके अस्मिन् देशे काले चेदं वस्तु स्वरूपत एव सम्भवतीति दृढभावितं, यदि तत् कथं चित् दैववशादुपलभ्येत, तदा स्वयमीक्षमाणोऽपि तावन्नाध्यवस्यति, यावत् तत्सम्भवं नानुसरति । तेन सम्यग्ज्ञानमपि स्वविषयेऽप्रतिष्ठितमनवाप्तमिव भवति । तेन तत्स्वरूपप्रतिष्ठायै तर्कं सहायीकरोति । अत एव प्रमाणानामनुग्राहकस्तर्कः इति तर्कविदः

अथ कोऽयं तर्को नाम ? युक्तिः । ननु पर्याय एषः ? स्वरूपमभिधीयताम् । इदमुच्यतेप्रमाणशक्तिविषयतत्सम्भवपरिच्छेदात्मा प्रत्ययः । ननु एवं तर्कसापेक्षं स्वमर्थं साधयतोऽनपेक्षत्वहानेरप्रामाण्यं स्यात् , स्यात् ; स्वमहिम्नैव विषयाध्यवसायहेतुत्वात् , क्व तर्हि तर्कस्योपयोगः ? विषयासम्भवाशङ्कायां तथा अनुभवफलानुत्पत्तौ तत्सम्भवप्रदर्शनमुखेन फलप्रतिबन्धविगमे । तथा तत्त्वमसिवाक्ये त्वम्पदार्थो जीवः तत्पदार्थब्रह्मस्वरूपतामात्मनोऽसम्भावयन् विपरीतं रूपं मन्वानः समुत्पन्नेऽपि ज्ञाने तावत् नाध्यवस्यति, यावत्तर्केण विरोधमपनीय तद्रूपतामात्मनो सम्भावयति । अतः प्राक् विद्या उदितापि वाक्यात् अनवाप्तेव भवति । अवाप्तिप्रकारश्च वेदान्तेष्वेव निर्दिष्टः साक्षादनुभवफलोद्देशेन । तेनोच्यते

विद्याप्रतिपत्तये इति

ननु आत्मैकत्वविद्याप्रतिपत्तिः नानर्थहेतुप्रहाणाय प्रभवति ; तथाहिजीवस्य कार्यकारणसङ्घातादन्यत्वप्रतिपत्तेः ब्रह्मस्वरूपताप्रतिपत्तिः विशिष्यते ; उभयत्राप्यहङ्कारग्रन्थेः मनुष्याभिमानपर्यन्तस्याविकलमनुवर्तमानत्वात् , उच्यतेभवतु तत्राविद्याया अनिवर्तितत्वात् तत् , इह पुनरपसारिताविद्यादोषं ब्रह्मात्मज्ञानमुदयमासादयत् कथं तन्निमित्तं भोक्त्रादिग्रन्थिप्रवाहं नापनयति ? हि जीवस्य ब्रह्मात्मावगमः तद्विषयानवगममबाधमानः उदेति

ननु ब्रह्मज्ञानादग्रहणापाये तन्निमित्तस्याहङ्कारग्रन्थेः तत्कालमेवाभावः प्रसज्येत ? ; संस्कारादप्यग्रहणानुवृत्तेः सम्भवात् ; भयानुवृत्तिवत् । तथाहिसम्यग्ज्ञानात् निवृत्तमपि भयं स्वसंस्कारादनुवर्तते, कम्पादिनिमित्तं भवति । तथा ग्रहणमपि स्वसंस्कारादनुवर्तते अहङ्कारग्रन्थेश्च निमित्तं भवतीति किञ्चिदनुपपन्नमस्ति

ननु सर्वे वेदान्ता विद्यार्थमेवारभ्यन्ते, तदेकदेशः क्रममुक्तिफलाय ऐश्वर्याय अभ्युदयार्थं कर्मसमृद्धये चोपासनानि विविधान्युपदिशन् उपलभ्यते । सत्यम् ; उपासनाकर्म तु ब्रह्म, तच्च अपाकृताशेषप्रपञ्चं जीवस्य निजं रूपमिति निरूपयितुम् अखिलप्रपञ्चजन्मादिहेतुतया प्रथमं सर्वात्मकं सर्वज्ञं सर्वशक्ति ब्रह्म लक्षितम् । अस्यां चावस्थायामनपाकृत्यैव ब्रह्मणि प्रपञ्चं तेन तेन प्रपञ्चेनोपधीयमानं ब्रह्म तस्मै तस्मै फलायोपास्यत्वेन विधीयते, दर्शपूर्णमासार्थाप्प्रणयनमिव गोदोहनोपरक्तं पशुभ्यः ; तस्मात् तदर्थोपजीवित्वादितरस्य

आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्त

इति विरुध्यते

ननु अब्रह्मोपासनान्यपि वेदान्तेषु दृश्यन्ते प्राणादिविषयाणि, सत्यं, तान्यपि कार्यब्रह्मावाप्तिक्रमेण मुक्तिफलान्येव । वक्ष्यत्येतत् सूत्रकारः — ‘कार्यात्यये तदध्यक्षेण सहातः परमभिधानात्इति ।

यथा चायमर्थः सर्वेषां वेदान्तानां, तथा वयमस्यां शारीरकमीमांसायां प्रदर्शयिष्यामः इति

प्रतिज्ञातेऽर्थे वेदान्तानां तात्पर्यमुपदर्शयितुं समन्वयसूत्रप्रमुखैः सूत्रवाक्यैः ग्रथितो न्यायः इति दर्शयति । शरीरमेव शरीरकं, शरीरके भवः शारीरको जीवः । तमधिकृत्य कृतो ग्रन्थः शारीरकः । तदिह वेदान्तानां जीवस्य तत्त्वमधिकृत्य प्रवृत्तानां ब्रह्मरूपतायां पर्यवसानमिति कथयितुं प्रणीतानां शारीरकं जीवतत्त्वमधिकृत्य कृतत्वमस्तीति शारीरकाभिधानम् ।

मुमुक्षुत्वे सति अनन्तरं ब्रह्मज्ञानं कर्तव्यमिति यद्यप्येतावान् सूत्रस्य श्रौतोऽर्थः ; तथापि अर्थात् ब्रह्मज्ञानस्य मोक्षः प्रयोजनं निर्दिष्टं भवति । तथा हिपुरुषार्थवस्तुकामनानन्तरं यत्र प्रवृत्तिरुपदिश्यते, तस्य तत्साधनत्वमप्यर्थान्निर्दिष्टं प्रतीयते । तथा सति कुतः तत् मोक्षसाधनं ब्रह्मज्ञानं भवतीत्यपेक्षायां अर्थात् अस्माच्छास्त्राद्भवतीति शास्त्रस्य ब्रह्मज्ञानं विषयो निर्दिष्टः । तदेवं मुमुक्षुत्वानन्तरं ब्रह्मज्ञानकर्तव्यतोपदेशमुखेन वेदान्तानां विषयप्रयोजननिर्देशेऽप्यार्थं सूत्रस्य व्यापारं दर्शयित्वा तदपेक्षितमप्यर्थात् सूत्रितमविद्यात्मकबन्धमुपर्वण्य प्रतिज्ञातार्थसिद्धये हेत्वाकाङ्क्षायामस्मिन्नेव तं प्रदर्शयिष्याम इति व्याख्येयत्वमुपक्षिप्य व्याख्यातुकामः प्रथमं तावत् प्रयोजनविषययोरुपादाने निमित्तमाह

वेदान्तमीमांसाशास्त्रस्य व्याचिख्यासितस्येदमादिमं सूत्रम्अथातो ब्रह्मजिज्ञासेति

अयमस्यार्थःशास्त्रस्यादिरयम् । आदौ प्रवृत्त्यङ्गतया प्रयोजनं विषयश्च दर्शनीयः । सूत्रं चैतत् । अतो यः कश्चिदर्थः शब्दसामर्थ्येनार्थबलाद्वा उत्प्रेक्षितः सर्वः तदर्थमेवेति भवत्ययमर्थकलापः तन्महिमाधिगतः । एवं सूत्रस्यादित्वेन कारणेन सूत्रतया विषयप्रयोजनं तत्सिद्धिकरं चाविद्याख्यं बन्धं तत्सामर्थ्यावगतमापाद्य तत्र सूत्रसामर्थ्यं दर्शयितुं प्रतिपदं व्याख्यामारभ्यते ।

इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायामध्यासभाष्यं नाम प्रथमवर्णकं समाप्तम् ॥