कौषीतकिब्राह्मणोपनिषत्

करतलकलिताद्वयात्मतत्त्वं क्षपितदुरन्तचिरन्तनप्रमोहम् ।
उपचितमुदितोदितैर्गुणौघैः उपनिषदामयमुज्जहार भाष्यम् ।।

चित्रो ह वै गार्ग्यायणिर्यक्षमाण आरुणिं वव्रे स ह पुत्रं
श्वेतकेतुं प्रजिघाय याजयेति तं हासीनं पप्रच्छ
गौतमस्य पुत्रास्ते संवृतं लोके यस्मिन्माधास्यस्यन्यमहो
बद्ध्वा तस्य लोके धास्यसीति स होवाच नाहमेतद्वेद
हन्ताचार्यं प्रच्छानीति स ह पितरमासाद्य पप्रच्छेतीति
मा प्राक्षीत्कथं प्रतिब्रवाणीति स होवाचाहमप्येतन्न वेद
सदस्येव वयं स्वाध्यायमधीत्य हरामहे यन्नः परे
ददत्येह्युभौ गमिष्याव इति ॥ स ह समित्पाणिश्चित्रं
गार्ग्यायणिं प्रतिचक्रम उपायानीति तं होवाच ब्रह्मार्होसि
गौतम यो मामुपागा एहि त्वा ज्ञपयिष्यामीति ॥ १ ॥
स होवाच ये वैके चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते
सर्वे गच्छन्ति तेषां प्राणैः पूर्वपक्ष
आप्यायतेऽथापरपक्षे न प्रजनयत्येतद्वै स्वर्गस्य लोकस्य
द्वारं यश्चन्द्रमास्तं यत्प्रत्याह तमतिसृजते य एनं
प्रत्याह तमिह वृष्टिर्भूत्वा वर्षति स इह कीटो वा
पतङ्गो वा शकुनिर्वा शार्दूलो वा सिंहो वा मत्स्यो वा
परश्वा वा पुरुषो वान्यो वैतेषु स्थानेषु प्रत्याजायते
यथाकर्मं यथाविद्यं तमागतं पृच्छति कोऽसीति तं
प्रतिब्रूयाद्विचक्षणादृतवो रेत आभृतं
पञ्चदशात्प्रसूतात्पित्र्यावतस्तन्मा पुंसि कर्तर्येरयध्वं
पुंसा कर्त्रा मातरि मासिषिक्तः स जायमान उपजायमानो
द्वादशत्रयोदश उपमासो द्वादशत्रयोदशेन पित्रा
सन्तद्विदेहं प्रतितद्विदेहं तन्म ऋतवो मर्त्यव आरभध्वं
तेन सत्येन तपसर्तुरस्म्यार्तवोऽस्मि कोऽसि त्वमस्मीति
तमतिसृजते ॥ २ ॥
स एतं देवयानं पन्थानमासाद्याग्निलोकमागच्छति स
वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स
प्रजापतिलोकं स ब्रह्मलोकं तस्य ह वा एतस्य
ब्रह्मलोकस्यारोहृदो मुहूर्ता येष्टिहा विरजा नदी तिल्यो
वृक्षः सायुज्यं संस्थानमपराजितमायतनमिन्द्रप्रजापती
द्वारगोपौ विभुं प्रमितं विचक्षणासन्ध्यमितौजाः प्रयङ्कः
प्रिया च मानसी प्रतिरूपा च चाक्षुषी
पुष्पाण्यादायावयतौ वै च
जगत्यम्बाश्चाम्बावयवाश्चाप्सरसोंऽबयानद्यस्तमित्थंविद
अ गच्छति तं ब्रह्माहाभिधावत मम यशसा विरजां
वायं नदीं प्रापन्नवानयं जिगीष्यतीति ॥ ३ ॥
तं पञ्चशतान्यप्सरसां प्रतिधावन्ति शतं मालाहस्ताः
शतमाञ्जनहस्ताः शतं चूर्णहस्ताः शतं वासोहस्ताः
शतं कणाहस्तास्तं ब्रह्मालङ्कारेणालङ्कुर्वन्ति स
ब्रह्मालङ्कारेणालङ्कृतो ब्रह्म विद्वान् ब्रह्मैवाभिप्रैति स
आगच्छत्यारं हृदं तन्मनसात्येति तमृत्वा सम्प्रतिविदो
मज्जन्ति स आगच्छति मुहूर्तान्येष्टिहांस्तेऽस्मादपद्रवन्ति
स आगच्छति विरजां नदीं तां मनसैवात्येति
तत्सुकृतदुष्कृते धूनुते तस्य प्रिया ज्ञातयः
सुकृतमुपयन्त्यप्रिया दुष्कृतं तद्यथा रथेन
धावयन्रथचक्रे पर्यवेक्षत एवमहोरात्रे पर्यवेक्षत एवं
सुकृतदुष्कृते सर्वाणि च द्वन्द्वानि स एष विसुकृतो
विदुष्कृतो ब्रह्म विद्वान्ब्रह्मैवाभिप्रैति ॥ ४ ॥
स आगच्छति तिल्यं वृक्षं तं ब्रह्मगन्धः प्रविशति स
आगच्छति सायुज्यं संस्थानं तं ब्रह्म स प्रविशति
आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति स
आगच्छतीन्द्रप्रजापती द्वारगोपौ तावस्मादपद्रवतः स
आगच्छति विभुप्रमितं तं ब्रह्मयशः प्रविशति स
आगच्छति विचक्षणामासन्दीं बृहद्रथन्तरे सामनी
पूर्वौ पादौ ध्यैत नौधसे चापरौ पादौ वैरूपवैराजे
शाक्वररैवते तिरश्ची सा प्रज्ञा प्रज्ञया हि विपश्यति स
आगच्छत्यमितौजसं पर्यङ्कं स प्राणस्तस्य भूतं च
भविष्यच्च पूर्वौ पादौ श्रीश्चेरा चापरौ
बृहद्रथन्तरे अनूच्ये भद्रयज्ञायज्ञीये
शीर्षण्यमृचश्च सामानि च प्राचीनातानं यजूंषि
तिरश्चीनानि सोमांशव उपस्तरणमुद्गीथ उपश्रीः
श्रीरुपबर्हणं तस्मिन्ब्रह्मास्ते तमित्थंवित्पादेनैवाग्र
आरोहति तं ब्रह्माह कोऽसीति तं प्रतिब्रूयात् ॥ ५ ॥
ऋतुरस्म्यार्तवोऽस्म्याकाशाद्योनेः सम्भूतो भार्यायै रेतः
संवत्सरस्य तेजोभूतस्य भूतस्यात्मभूतस्य त्वमात्मासि
यस्त्वमसि सोहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं
तद्यत्सत्यमिति यदन्यद्देवेभ्यश्च प्राणेभ्यश्च तत्सदथ
यद्देवाच्च प्राणाश्च तद्यं तदेतया वाचाभिव्याह्रियते
सत्यमित्येतावदिदं सर्वमिदं सर्वमसीत्येवैनं तदाह
तदेतच्छ्लोकेनाप्युक्तम् ॥ ६ ॥
यजूदरः सामशिरा असावृङ्मूर्तिरव्ययः । स ब्रह्मेति हि
विज्ञेय ऋषिर्ब्रह्ममयो महानिति ॥
तमाह केन पौंस्रानि नामान्याप्नोतीति प्राणेनेति ब्रूयात्केन
स्त्रीनामानीति वाचेति केन नपुंसकनामानीति मनसेति केन
गन्धानिति घ्राणेनेति ब्रूयात्केन रूपाणीति चक्षुषेति केन
शब्दानिति श्रोत्रेणेति केनान्नरसानिति जिह्वयेति केन कर्माणीति
हस्ताभ्यामिति केन सुखदुःखे इति शरीरेणेति केनानन्दं रतिं
प्रजापतिमित्युपस्थेनेति केनेत्या इति पादाभ्यामिति केन धियो
विज्ञातव्यं कामानिति प्रज्ञयेति प्रब्रूयात्तमहापो वै खलु
मे ह्यसावयं ते लोक इति सा या ब्रह्मणि चितिर्या व्यष्टिस्तां
चितिं जयति तां व्यष्टिं व्यश्नुते य एवं वेद य एवं वेद
॥ ७ ॥
प्राणो ब्रह्मेति ह स्माह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य
ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं श्रोत्रं
संश्रावयितृ यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं
वेद दूतवान्भवति यो वाचं परिवेष्ट्रीं
परिवेष्ट्रीमान्भवति तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः
सर्वा देवता अयाचमाना बलिं हरन्ति तथो एवास्मै सर्वाणि
भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद
तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वा
लब्धोपविशेन्नाहगतो दत्तमश्नीयामिति य एवैनं
पुरस्तात्प्रत्याचक्षीरंस्त एवैनमुपमन्त्रयन्ते ददाम त
इत्येष धर्मो याचतो भवत्यनन्तरस्तेवैनमुपमन्त्रयन्ते
ददाम त इति ॥ १ ॥
प्राणो ब्रह्मेति ह स्माह पैङ्ग्यस्तस्य वा एतस्य प्राणस्य ब्रह्मणो वाक् परस्ताच्चक्षुरारुन्धते चक्षुः परस्ताच्छ्रोत्रमारुन्धते श्रोत्रं परस्तान्मन आरुन्धते मनः परस्तात् प्राण आरुन्धते तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचमानाय बलिं हरन्त्येवं हैवास्मै सर्वाणि भूतान्ययाचमानायैव बलिं हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति तद्यथा ग्रामं भिक्षित्वाऽलब्ध्वोपविशेन्नाहमतो दत्तमश्नीयामिति त एवैनमुपमन्त्रयन्ते ये पुरस्तात् प्रत्याचक्षीरन्नेष धर्मोऽयाचतो भवत्यन्नदास्त्वेवैनमुपमन्त्रयन्ते ददाम त इति ॥ २ ॥
अथात एकधनावरोधनं
यदेकधनमभिध्यायात्पौर्णमास्यां वामावास्यां वा
शुद्धपक्षे वा पुण्ये नक्षत्रेऽग्निमुपसमाधाय परिसमुह्य
परिस्तीर्य पर्युक्ष पूर्वदक्षिणं जान्वाच्य स्रुवेण वा
चमसेन वा कंसेन वैता आज्याहुतीर्जुहोति
वाङ्नामदेवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै
स्वाहा चक्षुर्नाम देवतावरोधिनी सा
मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा श्रोत्रं नाम
देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां तस्यै स्वाहा
मनो नाम देवतावरोधिनी सा मेऽमुष्मादिदमवरुन्द्धां
तस्यै स्वाहैत्यथ धूमगन्धं
प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य
वाचंयमोऽभिप्रवृज्यार्थं ब्रवीत दूतं वा
प्रहिणुयाल्लभते हैव ॥ ३ ॥
अथातो दैवस्मरो यस्य प्रियो बुभूषेयस्यै वा एषां
वैतेषमेवैतस्मिन्पर्वण्यग्निमुपसमाधायैतयैवावृतैता
जुहोम्यसौ स्वाहा चक्षुस्ते मयि जुहोम्यसौ स्वाहा प्रज्ञानं ते
मयि जुहोम्यसौ स्वाहेत्यथ धूमगन्धं
प्रजिघायाज्यलेपेनाङ्गान्यनुविमृज्य वाचंयमोऽभिप्रवृज्य
संस्पर्शं जिगमिषेदपि वाताद्वा
सम्भाषमाणस्तिष्ठेत्प्रियो हैव भवति स्मरन्ति हैवास्य ॥ ४ ॥
अथातः सायमन्नं प्रातर्दनमम्तरमग्निहोत्रमित्याचक्षते
यावद्वै
पुरुषो भासते न तावत्प्राणितुं शक्नोति प्राणं तदा वाचि
जुहोति
यावद्वै पुरुषः प्राणिति न तावद्भाषितुं शक्नोति वाचं
तदा प्राणे जुहोत्येतेऽनन्तेऽमृताहुतिर्जाग्रच्च स्वपंश्च
सन्ततमवच्छिन्नं जुहोत्यथ या अन्या आहुतयोऽन्तवत्यस्ताः
कर्ममय्योभवन्त्येतद्ध वै पूर्वे विद्वांसोऽग्निहोत्रं
जुहवाञ्चक्रुः ॥ ५ ॥
उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गरस्तदृगित्युपासीत
सर्वाणि हास्मै भूतानि श्रैष्ठ्यायाभ्यर्च्यन्ते
तद्यजुरित्युपासीत सर्वाणि हास्मै भूतानि श्रैष्ठ्याय
युज्यन्ते तत्सामेत्युपासीत सर्वाणि हास्मै भूतानि
श्रैष्ठ्याय सन्नमन्ते तच्छ्रीत्युपासीत तद्यश
इत्युपासीत तत्तेज इत्युपासीत तद्यथैतच्छा स्त्राणा । म्
श्रीमत्तमं यशस्वितमं तेजस्वितमं भवति तथो एवैवं
विद्वान्सर्वेषां भूतानां श्रीमत्तमो यशस्वितमस्तेजस्वितमो
भवति तमेतमैष्टकं कर्ममयमात्मानमध्वर्युः संस्करोति
तस्मिन्यजुर्भयं प्रवयति यजुर्मयं ऋङ्मयं होता ऋङ्मयं
साममयमुद्गाता स एष सर्वस्यै त्रयीविद्याया आत्मैष उत
एवास्यात्यैतदात्मा भवति एवं वेद ॥ ६ ॥
अथातः सर्वजितः कौषीतकेस्रीण्युपासनानि भवन्ति
यज्ञोपवीतं कृत्वाप आचम्य त्रिरुदपात्रं
प्रसिच्योद्यन्तमादित्यमुपतिष्ठेत वर्गोऽसि पाप्मानं मे
वृङ्धीत्येतयैवावृता मध्ये सन्तमुद्वर्गोऽसि पाप्मानं म
उद्धृङ्धीत्येतयैवावृतास्ते यन्तं संवर्गोऽसि पाप्मानं
मे संवृङ्धीति यदहोरात्राभ्यां पापं करोति
सन्तद्धृङ्क्ते ॥ ७ ॥
अथ मासि मास्यमावास्यायां पश्चाच्चन्द्रमसं
दृश्यमानमुपतिष्ठेतैवावृता हरिततृणाभ्यामथ वाक्
प्रत्यस्यति यत्ते सुसीमं हृदयमधिचन्द्रमसि श्रितम् ॥
तेनामृतत्वस्येशानं माहं पौत्रमघं रुदमिति न
हास्मात्पूर्वाः प्रजाः प्रयन्तीति न
जातपुत्रस्याथाजातपुत्रस्याह ॥ आप्यास्व समेतु ते सन्ते
पयांसि समुयन्तु वाजा यमादित्या
अंशुमाप्याययन्तीत्येतास्तिस्र ऋचो जपित्वा नास्माकं प्राणेन
प्रजया पशुभिराप्यस्वेति दैवीमावृतमावर्त
आदित्यस्यावृतमन्वावर्तयति दक्षिणं बाहुमन्वावर्तते ॥ ८ ॥
अथ पौर्णमास्यां पुरस्ताच्चन्द्रमसं
दृश्यमानमुपतिष्ठेतैतयैवावृता सोमो राजासि
विचक्षणः पञ्चमुखोऽसि प्रजापतिर्ब्राह्मणस्त एकं मुखं
तेन मुखेन राज्ञोऽत्सि तेन मुखेन मामन्नादं कुरु ॥ राजा
त एकं मुखं तेन मुखेन विशोत्सि तेनैव मुखेन मामन्नादं
कुरु ॥ श्येनस्त एकं मुखं तेन मुखेन पक्षिणोऽत्सि तेन
मुखेन मामन्नादं कुरु ॥ अग्निस्त एकं मुखं तेन मुखेनेमं
लोकमत्सि तेन मुखेन मामन्नादं कुरु ॥ सर्वाणि भूतानीत्येव
पञ्चमं मुखं तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुखेन
मामन्नादं कुरु ॥ मास्माकं प्राणेन प्रजया
पशुभिरवक्षेष्ठा योऽस्माद्वेष्टि यं च वयं
द्विष्मस्तस्य प्राणेन प्रजया पशुभिरवक्षीयस्वेति
स्थितिर्दैवीमाअवृतमावर्त आदित्यस्यावृतमन्वावर्तन्त इति
दक्षिणं बाहुमन्वावर्तते ॥ ९ ॥
अथ संवेश्यन्जायायै हृदयमभिमृशेत् ॥ यत्ते सुसीमे
हृदये हितमन्तः प्रजापतौ ॥ मन्येऽहं मां तद्विद्वांसं
माहं पौत्रमघं रुदमिति न हास्मत्पूर्वाः प्रजाः प्रैति ॥ १० ॥
अथ प्रोष्यान्पुत्रस्य मूर्धानमभिमृशति ॥
अङ्गादङ्गात्सम्भवसि हृदयादधिजायसे ।
आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ असाविति
नामास्य गृह्णाति । अश्मा भव परशुर्भव हिरण्यमस्तृतं
भव । तेजो वै पुत्रनामासि स जीव शरदः शतम् ॥ असाविति
नामासि गृह्णाति । येन प्रजापतिः प्रजाः
पर्यगृह्णीतारिष्ट्यै तेन त्वा परिगृह्णाम्यसावित्यथास्य
दक्षिणे कर्णे जपति ॥ अस्मे प्रयन्धि
मघवन्नृजीषिन्नितीन्द्रश्रेष्ठानि द्रविणानि धेहीति
माच्छेत्ता मा व्यथिष्ठाः शतं शरद आयुषो जीव पुत्र
। ते नाम्ना मूर्धानमभिजिघ्राम्यसाविति त्रिरस्य
मूर्धानमभिजिघ्रेद्गवा त्वा हिङ्कारेणाभिहिङ्करोमीति
त्रिरस्य मूर्धानमभिहिङ्कुर्यात् ॥ ११ ॥
अथातो दैवः परिमर एतद्वै ब्रह्म दीप्यते
यदग्निर्ज्वलत्यथैतन्म्रियते
यन्न ज्वलति तस्यादित्यमेव तेजो गच्छति वायुं प्राण एतद्वै
ब्रह्म
दीप्यते यथादित्यो दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य
चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते
यच्चन्द्रमा दृश्यतेऽथैतन्म्रियते यन्न दृश्यते तस्य
विद्युतमेव तेजो
गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते
यद्विद्युद्विद्योततेऽथैतन्म्रियते
यन्न विद्योतते तस्य वायुमेव तेजो गच्छति वायुं प्राणस्ता
वा एताः
सर्वा देवता वायुमेव प्रविश्य वायौ सृप्ता न मूर्च्छन्ते
तस्मादेव
पुनरुदीरत इत्यधिदैवतमथाध्यात्मम् ॥ १२ ॥
एतद्वै ब्रह्म दीप्यते यद्वाचा वदत्यथैतन्म्रियते यन्न वलति
तस्य चक्षुरेव तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म
दीप्यते
यच्चक्षुषा पश्यत्यथैतन्म्रियते यन्न पश्यति तस्य
श्रोत्रमेव
तेजो गच्छति प्राणं प्राण एतद्वै ब्रह्म दीप्यते यच्छोत्रेण
शृणोत्यथैतन्म्रियते यन्न शृणोति तस्य मन एव तेजो
गच्छति
प्राणं प्राण एतद्वै ब्रह्म दीप्यते यन्मनसा
ध्यायत्यथैतन्म्रियते
यन्न ध्यायति तस्य प्राणमेव तेजो गच्छति प्राणं प्राणस्ता
वा
एताः सर्वा देवताः प्राणमेव प्रविश्य प्राणे सृप्ता न
मूर्छन्ते
तस्माद्धैव पुनरुदीरते तद्यदिह वा एवंविद्वांस उभौ
पर्वतावभिप्रवर्तेयातां तुस्तूर्षमाणो दक्षिणश्चोत्तरश्च
न हैवैनं स्तृण्वीयातामथ य एनं द्विषन्ति यांश्च
स्वयं
द्वेष्टि त एवं सर्वे परितो म्रियन्ते ॥ १३ ॥
अथातो निःश्रेयसादानं एता ह वै देवता अहं श्रेयसे
विवदमाना अस्माच्छरीरादुच्चक्रमुस्तद्दारुभूतं
शिष्येथैतद्वाक्प्रविवेश तद्वाचा वदच्छिष्य
एवाथैतच्चक्षुः प्रविवेश तद्वाचा वदच्चक्षुषा
पश्यच्छिष्य एवाथैतच्छ्रोत्रं प्रविवेश तद्वाचा
वदच्चक्षुषा पश्यच्छ्रोत्रेण शृण्वन्मनसा
ध्यायच्छिष्य एवाथैतत्प्राणः प्रविवेश तत्तत एव
समुत्तस्थौ तद्देवाः प्राणे निःश्रेयसं विचिन्त्य प्राणमेव
प्रज्ञात्मानमभिसंस्तूय सहैतैः
सर्वैरस्माल्लोकादुच्चक्रमुस्ते
वायुप्रतिष्ठाकाशात्मानः स्वर्ययुस्तहो
एवैवंविद्वान्सर्वेषां
भूतानां प्राणमेव प्रज्ञात्मानमभिसंस्तूय सहैतैः
सर्वैरस्माच्छरीरादुत्क्रामति स वायुप्रतिष्ठाकाशात्मा
न स्वरेति तद्भवति यत्रैतद्देवास्तत्प्राप्य तदमृतो भवति
यदमृता देवाः ॥ १४ ॥
अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते पिता पुत्रं
प्रष्याह्वयति नवैस्तृणैरगारं
संस्तीर्याग्निमुपसमाधायोदकुम्भं सपात्रमुपनिधायाहतेन
वाससा सम्प्रच्छन्नः श्येत एत्य पुत्र उपरिष्टदभिनिपद्यत
इन्द्रियैरस्येन्द्रियाणि संस्पृश्यापि वास्याभिमुखत
एवासीताथास्मै सम्प्रयच्छति वाचं मे त्वयि दधानीति पिता
वाचं ते मयि दध इति पुत्रः प्राणं मे त्वयि दधानीति पिता
प्राणं ते मयि दध इति पुत्रश्चक्षुर्मे त्वयि दधानीति पिता
चक्षुस्ते मयि दध इति पुत्रः श्रोत्रं मे त्वयि दधानीति पिता
श्रोत्रं ते मयि दध इति पुत्रो मनो मे त्वयि दधानीति पिता
मनस्ते मयि दध इति पुत्रोऽन्नरसान्मे त्वयि दधानीति
पितान्नरसांस्ते मयि दध इति पुत्रः कर्माणि मे त्वयि
दधानीति पिता कर्माणि ते मयि दध इति पुत्रः सुखदुःखे मे
त्वयि दधानीति पिता सुखदुःखे ते मयि दध इति पुत्र आनन्दं
रतिं प्रजाइं मे त्वयि दधानीति पिता आनन्दं रतिं प्रजातिं
ते
मयि दध इति पुत्र इत्यां मे त्वयि दधानीति पिता इत्यां ते मयि
दध इति पुत्रो धियो विज्ञातव्यं कामान्मे त्वयि दधानीति
पिउता
धियो विज्ञातव्यं कामांस्ते मयि दध इति पुत्रोऽथ
दक्षिणावृदुपनिष्क्रामति तं पितानुमन्त्रयते यशो
ब्रह्मवर्चसमन्नाद्यं कीर्तिस्त्वा जुषतामित्यथेतरः
सव्यमंसमन्ववेक्षते पाणि नान्तर्धाय वसनान्तेन वा
प्रच्छद्य स्वर्गाल्लोकान्कामानवाप्नुहीति स यद्यगदः
स्यात्पुत्रस्यैश्वर्ये पिता वसेत्परिवा व्रजेद्ययुर्वै
प्रेयाद्यदेवैनं
समापयति तथा समापयितव्यो भवति तथा समापयितव्यो
भवति ॥ १५ ॥
प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम युद्धेन
पौरुषेण च तं हेन्द्र उवाच प्रतर्दन वरं ते ददानीति स
होवाच प्रतर्दनस्त्वमेव वृणीश्व यं त्वं मनुष्याय
हिततमं
मन्यस इति तं हेन्द्र उवाच न वै वरं परस्मै वृणीते
त्वमेव
वृणीश्वेत्यवरो वैतर्हि किल म इति होवाच प्रतर्दनोऽथो
खल्विन्द्रः
सत्यादेव नेयाय सत्यं हीन्द्रः स होवाच मामेव
विजानीह्येतदेवाहं
मनुष्याय हिततमं मन्ये यन्मां विजानीयां त्रिशीर्षाणं
त्वाष्ट्रमहनमवाङ्मुखान्यतीन्सालावृकेभ्यः प्रायच्छं
बह्वीः
सन्धा अतिक्रम्य दिवि प्रह्लादीनतृणमहमन्तरिक्षे
पौलोमान्पृथिव्यां कालकाश्यांस्तस्य मे तत्र न लोम च
नामीयते
स यो मां विजानीयान्नास्य केन च कर्मणा लोको मीयते न
मातृवधेन
न पितृवधेन न स्तेयेन न भ्रूणहत्यया नास्य पापं च न
चकृषो मुखान्नीलं वेत्तीति ॥ १ ॥
स होवाच प्राणोऽस्मि प्रज्ञात्मा तं
मामायुरमृतमित्युपास्वायुः
प्राणः प्राणो वा आयुः प्राण उवाचामृतं
यावद्ध्यस्मिन्छरीरे
प्राणो वसति तावदायुः प्राणेन
ह्येवामुष्मिंल्लोकेऽमृतत्वमाप्नोति
प्रज्ञया सत्यसङ्कल्पं स यो म आयुरमृतमित्युपास्ते
सर्वमायुरस्मिंल्लोक एवाप्नोत्यमृतत्वमक्षितिं स्वर्गे लोके
तद्धैक
आहुरेकभूयं वै प्राणा गच्छन्तीति न हि कश्चन
शक्नुयात्सकृद्वाचा नाम प्रज्ञापयितुं चक्षुषा रूपं
श्रोत्रेण शब्दं मनसा ध्यानमित्येकभूयं वै प्राणा भूत्वा
एकैकं सर्वाण्येवैतानि प्रज्ञापयन्ति वाचं वदतीं सर्वे
प्राणा
अनुवदन्ति चक्षुः पश्यत्सर्वे प्राणा अनुपश्यन्ति श्रोत्रं
शृण्वत्सर्वे प्राणा अनुशृण्वन्ति मनो ध्यायत्सर्वे प्राणा
अनुध्यायन्ति प्राणं प्राणन्तं सर्वे प्राणा
अनुप्राणन्तीत्येवमुहैवैतदिति हेन्द्र उवाचास्तीत्येव प्राणानां
निःश्रेयसादानमिति ॥ २ ॥
जीवति वागपेतो मूकान्विपश्यामो जीवति
चक्षुरपेतोऽन्धान्विपश्यामो
जीवति श्रोत्रापेतो बधिरान्विपश्यामो जीवतो बाहुच्छिन्नो
जीवत्यूरुच्छिन्न इत्येवं हि पश्याम इत्यथ खलु प्राण एव
प्रज्ञात्मेदं शरीरं परिगृह्योत्यापयति
तस्मादेतमेवोक्थमुपासीत
यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह
ह्येतावस्मिञ्छरीरे वसतः सहोत्क्रामतस्तस्यैषैव
दृष्टिरेतद्विज्ञानं यत्रैतत्पुरुषः सुप्तः स्वप्नं न
कञ्चन
पश्यत्यथास्मिन्प्राण एवैकधा भवति तदैनं
वाक्सर्वैर्नामभिः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः
सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा प्रतिबुध्यते
यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः
प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो
लोकास्तस्यैषैव सिद्धिरेतद्विज्ञानं यत्रैतत्पुरुष आर्तो
मरिष्यन्नाबल्य न्येत्य मोहं नैति तदाहुरुदक्रमीच्चित्तं न
शृणोति न पश्यति वाचा वदत्यथास्मिन्प्राण एवैकधा भवति
तदैनं वाव सर्वैर्नामभिः सहाप्येति चक्षुः सर्वै रूपैः
सहाप्येति श्रोत्रं सर्वैः शब्दैः सहाप्येति मनः
सर्वैर्ध्यातैः
सहाप्येति स यदा प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकाः ॥ ३ ॥
स यदास्माच्छरीरादुत्क्रामति वागस्मात्सर्वाणि
नामान्यभिविसृजते वाचा सर्वाणि नामान्याप्नोति
प्राणोऽस्मात्सर्वान्गन्धानभिविसृजते प्राणेन
सर्वान्गन्धानाप्नोति चक्षुरस्मात्सर्वाणि रूपाण्यभिविसृजते
चक्षुषा सर्वाणि रूपाण्याप्नोति
श्रोत्रमस्मात्सर्वाञ्छब्दानभिविसृजते श्रोत्रेण
सर्वाञ्छब्दानाप्नोति मनोऽस्मात्सर्वाणि ध्यातान्यभिविसृजते
मनसा सर्वाणि ध्यातान्याप्नोति सैषा प्राणे सर्वाप्तिर्यो वै
प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः स ह
ह्येतावस्मिञ्छरीरे वसतः सहत्क्रामतोऽथ खलु यथा
प्रज्ञायां सर्वाणि भूतान्येकी भवन्ति तद्व्याख्यास्यामः ॥ ४ ॥
वागेवास्मा एकमङ्गमुदूढं तस्यै नाम परस्तात्प्रतिविहिता
भूतमात्रा घ्राणमेवास्या एकमङ्गमुदूढं तस्य गन्धः
परस्तात्प्रतिविहिता भूतमात्रा चक्षुरेवास्या
एकमङ्गमुदूढं
तस्य रूपं परस्तात्प्रतिविहिता भूतमात्रा श्रोत्रमेवास्या
एकमङ्गमुदूढं तस्य शब्दः परस्तात्प्रतिविहिता भूतमात्रा
जिह्वैवास्या एकमङ्गमुदूढं तस्यान्नरसः परस्तात्प्रतिविहिता
भूतमात्रा हस्तावेवास्या एकमङ्गमुदूढं तयोः कर्म
परस्तात्प्रतिविहिता भूतमात्रा शरीरमेवास्या
एकमङ्गमुदूढं
तस्य सुखदुःखे परस्तात्प्रतिविहिता भूतमात्रा उपस्थ एवास्या
एकमङ्गमुदूढं तस्यानन्दो रतिः प्रजातिः परस्तात्प्रतिविहिता
भूतमात्रा पादावेवास्या एकमङ्गमुदूढं तयोरित्या
परस्तात्प्रतिविहिता भूतमात्रा प्रज्ञैवास्या
एकमङ्गमुदूढं
तस्यै धियो विज्ञातव्यं कामाः परस्तात्प्रतिविहिता
भूतमात्रा ॥ ५ ॥
प्रज्ञया वाचं समारुह्य वाचा सर्वाणि सामान्याप्नोति
प्रज्ञया प्राणं समारुह्य प्राणेन सर्वान्गन्धानाप्नोति
प्रज्ञया चक्षुः समारुह्य सर्वाणि रूपाण्याप्नोति प्रज्ञया
श्रोत्रं समारुह्य श्रोत्रेण सर्वाञ्छब्दानाप्नोति प्रज्ञया
जिह्वां समारुह्य जिह्वाया सर्वानन्नरसानाप्नोति प्रज्ञया
हस्तौ समारुह्य हस्ताभ्यां सर्वाणि कर्माण्याप्नोति प्रज्ञया
शरीरं समारुह्य शरीरेण सुखदुःखे आप्नोति प्रज्ञयोपस्थं
समारुह्योपस्थेनानन्दं रतिं प्रजातिमाप्नोति प्रज्ञया पादौ
समारुह्य पादाभ्यां सर्वा इत्या आप्नोति प्रज्ञयैव धियं
समारुह्य प्रज्ञयैव धियो विज्ञातव्यं कामानाप्नोति ॥ ६ ॥
न हि प्रज्ञापेता वाङ्नाम किञ्चन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतन्नाम प्राज्ञासिषमिति न हि
प्रज्ञापेतः प्राणो गन्धं कञ्चन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतं गन्धं प्राज्ञासिषमिति नहि
प्रज्ञापेतं चक्षू रूपं किञ्चन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतद्रूपं प्राज्ञासिषमिति नहि
प्रज्ञापेतं श्रोत्रं शब्दं कञ्चन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतं शब्दं प्राज्ञासिषमिति नहि
प्रज्ञापेता जिह्वान्नरसं कञ्चन प्रज्ञपयेदन्यत्र मे
मनोऽभूदित्याह नाहमेतमन्नरसं प्राज्ञासिषमिति नहि
प्रज्ञापेतौ हतौ कर्म किञ्चन प्रज्ञपेतामन्यत्र मे
मनोऽभूदित्याह नाहमेतत्कर्म प्राज्ञासिषमिति नहि
प्रज्ञापेतं शरीरं सुखदुःखं किञ्चन प्रज्ञपयेदन्यत्र
मे मनोऽभूदित्याह नाहमेतत्सुखदुःखं प्राज्ञासिषमिति
नहि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजातिं कञ्चन
प्रज्ञपयेदन्यत्र मे मनोऽभूदित्याह नाहमेतमानन्दं रतिं
प्रजातिं प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां
काञ्चन प्रज्ञपयेतामन्यत्र मे मनोऽभूदित्याह
नाहमेतामित्यां
प्राज्ञसिषमिति नहि प्रज्ञापेता धीः काचन सिद्ध्येन्न
प्रज्ञातव्यं प्रज्ञायेत् ॥ ७ ॥
न वाचं विजिज्ञासीत वक्तारं विद्यान्न गन्धं
विजिज्ञासीत
घ्रातारं विद्यान्न रूपं विजिज्ञासीत रूपविदं विद्यान्न
शब्दं विजिज्ञासीत श्रोतारं विद्यान्नान्नरसं
विजिज्ञासीतान्नरसविज्ञातारं विद्यान्न कर्म विजिज्ञासीत
कर्तारं विद्यान्न सुखदुःखे विजिज्ञासीत
सुखदुःखयोर्विज्ञातारं
विद्यान्नानन्दं रतिं प्रजातिं विजिज्ञासीतानन्दस्य रतेः
प्रजातेर्विज्ञातारं विद्यान्नेत्यां विजिज्ञासीतैतारं
विद्यान्न
मनो विजिज्ञासीत मन्तारं विद्यात्ता वा एता दशैव
भूतमात्रा
अधिप्रज्ञं दश प्रज्ञामात्रा अधिभूतं यद्धि
भूतमात्रा न
स्युर्न प्रज्ञामात्राः स्युर्यद्वा प्रज्ञामात्रा न स्युर्न
भूतमात्राः
स्युः ॥ ८ ॥
न ह्यन्यतरतो रूपं किञ्चन सिद्ध्येन्नो एतन्नाना तद्यथा
रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिता एवमेवैता
भूतमात्राः
प्रज्ञामात्रा स्वर्पिताः प्रज्ञामात्राः प्राणे अर्पिता एष
प्राण एव
प्रज्ञात्मानन्दोऽजरोऽमृतो न साधुना कर्मणा भूयान्नो
एवासाधुना
कर्मणा कनीयानेष ह्येवैनं साधुकर्म कारयति तं
यमन्वानुनेषत्येष एवैनमसाधु कर्म कारयति तं यमेभ्यो
लोकेभ्यो
नुनुत्सत एष लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः स
म आत्मेति
विद्यात्स म आत्मेति विद्यात् ॥ ९ ॥
गार्ग्यो ह वै बालाकिरनूचानः संस्पष्ट आस
सोऽयमुशिनरेषु
संवसन्मत्स्येषु कुरुपञ्चालेषु काशीविदेहेष्विति
सहाजातशत्रुं काश्यमेत्योवाच ब्रह्म ते ब्रवाणीति तं
होवाच
अजातशत्रुः सहस्रं दद्मस्त एतस्यां वाचि जनको जनक इति
वा उ
जना धावन्तीति ॥ १ ॥
स होवाच बालाकिर्य एवैष आदित्ये पुरुषस्तमेवाहमुपास इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
बृहत्पाण्डरवासा अतिष्ठाः सर्वेषां भूतानां मूर्धेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्तेऽतिष्ठाः सर्वेषां
भूतानां मूर्धा भवति ॥ २ ॥
स एवैष बालाकिर्य एवैष चन्द्रमसि पुरुषस्तमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा मैतस्मिन्समवादयिष्ठाः सोमो
राजान्नस्यात्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्तेऽन्नस्यात्मा
भवति ॥ ३ ॥
सहोवाच बालाकिर्य एवैष विद्युति पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मा
मैतस्मिन्समवादयिष्ठास्तेजस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते तेजस्यात्मा भवति ॥ ४ ॥
स होवाच बालाकिर्य एवैष स्तनयित्नौ पुरुष एतमेवाहं
ब्रह्मोपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
शब्दस्यात्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते शब्दस्यात्मा
भवति ॥ ५ ॥
स होवाच बालाकिर्य एवैष आकाशे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
पूर्णमप्रवर्ति ब्रह्मेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते पूर्यते प्रजया
पशुभिर्नो
एव स्वयं नास्य प्रजा पुरा कालात्प्रवर्तते ॥ ६ ॥
स होवाच बालाकिर्य एवैष वायौ पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा इन्द्रो
वैकुण्ठोऽपराजिता सेनेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्ते जिष्णुर्ह वा पराजिष्णुरन्यतरस्य
ज्ज्यायन्भवति ॥ ७ ॥
स होवाच बालाकिर्य एवैषोऽग्नौ पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा विषासहिरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते विषासहिर्वा एष
भवति ॥ ८ ॥
स होवाच बालाकिर्य एवैषोऽप्सु पुरुषस्तमेवाहमुपास इति
तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नाम्न्यस्यात्मेति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नाम्न्यस्यात्मा
भवतीतिअधिदैवतमथाध्यात्मम् ॥ ९ ॥
स होवाच बालाकिर्य एवैष आदर्शे पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः प्रतिरूप इति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रतिरूपो हैवास्य
प्रजायामाजायते नाप्रतिरूपः ॥ १० ॥
स होवाच बालाकिर्य एवैष प्रतिश्रुत्काया
पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा
द्वितीयोऽनपग
इति वा अहमेतमुपास इति स यो हैतमेवमुपास्ते विन्दते
द्वितीयाद्द्वितीयवान्भवति ॥ ११ ॥
स होवाच बालाकिर्य एवैष शब्दः पुरुषमन्वेति
तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा असुरिति
वा
अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुराकालात्संमोहमेति ॥ १२ ॥
स होवाच बालाकिर्य एवैष च्छायायां
पुरुषस्तमेवाहमुपास
इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठामृत्युरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते नो एव स्वयं नास्य
प्रजा
पुरा कालात्प्रमीयते ॥ १३ ॥
स होवाच बालाकिर्य एवैष शारीरः पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
प्रजापतिरिति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते प्रजायते प्रजया
पशुभिः ॥ १४ ॥
स होवाच बालाकिर्य एवैष प्राज्ञ आत्मा येनैतत्सुप्तः
स्वप्नमाचरति तमेवाहमुपास इति तं
होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा यमो राजेति
वा अहमेतमुपास इति स यो हैतमेवमुपास्ते सर्वं हास्मा इदं
श्रैष्ठ्याय गम्यते ॥ १५ ॥
स होवाच बालाकिर्य एवैष
दक्षिणेक्षन्पुरुषस्तमेवाहमुपास
इति तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठा नान्न
आत्माग्निरात्मा ज्योतिष्ट आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवति ॥ १६ ॥
स होवाच बालाकिर्य एवैष सव्येक्षन्पुरुषस्तमेवाहमुपास
इति
तं होवाचाजातशत्रुर्मामैतस्मिन्समवादयिष्ठाः
सत्यस्यात्मा
विद्युत आत्मा तेजस आत्मेति वा अहमेतमुपास इति स यो
हैतमेवमुपास्त एतेषां सर्वेषामात्मा भवतीति ॥ १७ ॥
तत उ ह बालाकिस्तूष्णीमास तं होवाचाजातशत्रुरेतावन्नु
बालाकीति एतावद्धीति होवाच बालाकिस्तं
होवाचाजातशत्रुर्मृषा वै किल मा संवदिष्ठा ब्रह्म
ते ब्रवाणीति होवाच यो वै बालाक एतेषां पुरुषाणां
कर्ता यस्य वैतत्कर्म स वेदितव्य इति तत उ ह बालाकिः
समित्पाणिः प्रतिचक्रामोपायानीति तं होवाचजातशत्रुः
प्रतिलोमरूपमेव स्याद्यत्क्षत्रियो ब्राह्मणमुपनयीतैहि व्येव
त्वा ज्ञपयिष्यामीति तं ह पाणावभिपद्य प्रवव्राज तौ
ह सुप्तं पुरुषमीयतुस्तं हाजातशत्रुरामन्त्रयाञ्चक्रे
बृहत्पाण्डरवासः सोमराजन्निति स उ ह तूष्णीमेव शिश्ये
तत उ हैनं यष्ट्या विचिक्षेप स तत एव समुत्तस्थौ तं
होवाचाजातशत्रुः क्वैष एतद्वा लोके पुरुषोऽशयिष्ट
क्वैतदभूत्कुत एतदागादिति तदु ह बालाकिर्न विजज्ञौ ॥ १८ ॥
तं होवाचाजातशत्रुर्यत्रैष एतद्बालाके पुरुषोऽशयिष्ट
यत्रैतदभूद्यत एतदागाद्धिता नाम हृदयस्य नाड्यो
हृदयात्पुरीततमभिप्रतन्वन्ति यथा सहस्रधा केशो
विपाटितस्तावदण्व्यः पिङ्गलस्याणिम्ना तिष्ठन्ते शुक्लस्य
कृष्णस्य पीतस्य लोहितस्येति तासु तदा भवति यदा सुप्तः
स्वप्नं न कञ्चन पश्यत्यथास्मिन्प्राण एवैकधा भवति
तथैनं वाक्सर्वैर्नामभिः सहाप्येति मनः सर्वैर्ध्यातैः
सहाप्येति चक्षुः सर्वै रूपैः सहाप्येति श्रोत्रं सर्वैः
शब्दैः सहाप्येति मनः सर्वैर्ध्यातैः सहाप्येति स यदा
प्रतिबुध्यते यथाग्नेर्ज्वलतो विस्फुलिङ्गा
विप्रतिष्ठेरन्नेवमेवैतस्मादात्मनः प्राणा यथायतनं
विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोकास्तद्यथा क्षुरः
क्षुरध्याने हितः स्याद्विश्वम्भरो वा विश्वम्भरकुलाय
एवमेवैष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आ लोमभ्य
आ नखेभ्यः ॥ १९ ॥
तमेतमात्मानमेतमात्मनोऽन्ववस्यति यथा श्रेष्ठिनं
स्वास्तद्यथा श्रेष्ठैः स्वैर्भुङ्क्ते यथा वा श्रेष्ठिनं
स्वा भुञ्जन्त एवमेवैष प्राज्ञ आत्मैतैरात्मभिर्भुङ्क्ते ।
यथा श्रेष्ठी स्वैरेवं वैतमात्मानमेत आत्मनोऽन्ववस्यन्ति
यथा श्रेष्ठिनं स्वाः स यावद्ध वा इन्द्र एतमात्मानं न
विजज्ञौ तावदेनमसुरा अभिबभूवुः स यदा विजज्ञावथ
हत्वासुरान्विजित्य सर्वेषां भूतानां श्रैष्ठ्यं
स्वाराज्यमाधिपत्यं पर्येति तथो एवैवं विद्वान्सर्वेषां
भूतानां श्रैष्ठ्यं स्वाराज्यमाधिपत्यं पर्येति य एवं
वेद य एवं वेद ॥ २० ॥