ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति । ‘ आत्माइति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात्यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम्तत् असिइति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम्यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् , श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं परित्यजेत् , तद्व्यतिरिक्तं चात्मानं प्रतिपद्येततथा सति पुरुषार्थाद्विहन्येत, अनर्थं ऋच्छेत्तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि आत्मा तत्त्वमसि श्वेतकेतोइति यथाभूतमेवात्मानमुपदिशतीति युक्तम्एवं सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यतेअन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात्तत्र मोक्षोपदेशो नोपपद्येततस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम्भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दःममात्मा भद्रसेनःइतिअपि क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात्यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्नअनेकार्थत्वस्यान्याय्यत्वात्तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्माइति साधारणत्वेऽप्यात्मशब्दस्य प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्तिप्रकृतं तु सदीक्षितृ, सन्निहितश्च चेतनः श्वेतकेतुः हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचामतस्माच्चेतनविषय इहात्मशब्द इति निश्चीयतेज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तःअथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्इतितस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥
तन्निष्ठस्य मोक्षोपदेशात् ॥ ७ ॥
प्रधानमचेतनमात्मशब्दालम्बनं भवितुमर्हति । ‘ आत्माइति प्रकृतं सदणिमानमादाय, ‘तत्त्वमसि श्वेतकेतोइति चेतनस्य श्वेतकेतोर्मोक्षयितव्यस्य तन्निष्ठामुपदिश्य, आचार्यवान्पुरुषो वेद तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्ये’ (छा. उ. ६ । १४ । २) इति मोक्षोपदेशात्यदि ह्यचेतनं प्रधानं सच्छब्दवाच्यम्तत् असिइति ग्राहयेत् मुमुक्षुं चेतनं सन्तमचेतनोऽसीति, तदा विपरीतवादि शास्त्रं पुरुषस्यानर्थायेत्यप्रमाणं स्यात् तु निर्दोषं शास्त्रमप्रमाणं कल्पयितुं युक्तम्यदि चाज्ञस्य सतो मुमुक्षोरचेतनमनात्मानमात्मेत्युपदिशेत्प्रमाणभूतं शास्त्रम् , श्रद्दधानतया अन्धगोलाङ्गूलन्यायेन तदात्मदृष्टिं परित्यजेत् , तद्व्यतिरिक्तं चात्मानं प्रतिपद्येततथा सति पुरुषार्थाद्विहन्येत, अनर्थं ऋच्छेत्तस्माद्यथा स्वर्गाद्यर्थिनोऽग्निहोत्रादिसाधनं यथाभूतमुपदिशति, तथा मुमुक्षोरपि आत्मा तत्त्वमसि श्वेतकेतोइति यथाभूतमेवात्मानमुपदिशतीति युक्तम्एवं सति तप्तपरशुग्रहणमोक्षदृष्टान्तेन सत्याभिसन्धस्य मोक्षोपदेश उपपद्यतेअन्यथा ह्यमुख्ये सदात्मतत्त्वोपदेशे, अहमुक्थमस्मीति विद्यात्’ (ऐ. आ. २ । १ । २ । ६) इतिवत्सम्पन्मात्रमिदमनित्यफलं स्यात्तत्र मोक्षोपदेशो नोपपद्येततस्मान्न सदणिमन्यात्मशब्दस्य गौणत्वम्भृत्ये तु स्वामिभृत्यभेदस्य प्रत्यक्षत्वादुपपन्नो गौण आत्मशब्दःममात्मा भद्रसेनःइतिअपि क्वचिद्गौणः शब्दो दृष्ट इति नैतावता शब्दप्रमाणकेऽर्थे गौणीकल्पना न्याय्या, सर्वत्रानाश्वासप्रसङ्गात्यत्तूक्तं चेतनाचेतनयोः साधारण आत्मशब्दः, क्रतुज्वलनयोरिव ज्योतिःशब्द इति, तन्नअनेकार्थत्वस्यान्याय्यत्वात्तस्माच्चेतनविषय एव मुख्य आत्मशब्दश्चेतनत्वोपचाराद्भूतादिषु प्रयुज्यते — ‘भूतात्मा’ ‘इन्द्रियात्माइति साधारणत्वेऽप्यात्मशब्दस्य प्रकरणमुपपदं वा किञ्चिन्निश्चायकमन्तरेणान्यतरवृत्तिता निर्धारयितुं शक्यते चात्राचेतनस्य निश्चायकं किञ्चित्कारणमस्तिप्रकृतं तु सदीक्षितृ, सन्निहितश्च चेतनः श्वेतकेतुः हि चेतनस्य श्वेतकेतोरचेतन आत्मा सम्भवतीत्यवोचामतस्माच्चेतनविषय इहात्मशब्द इति निश्चीयतेज्योतिःशब्दोऽपि लौकिकेन प्रयोगेण ज्वलन एव रूढः, अर्थवादकल्पितेन तु ज्वलनसादृश्येन क्रतौ प्रवृत्त इत्यदृष्टान्तःअथवा पूर्वसूत्र एवात्मशब्दं निरस्तसमस्तगौणत्वसाधारणत्वशङ्कतया व्याख्याय, ततः स्वतन्त्र एव प्रधानकारणनिराकरणहेतुर्व्याख्येयः — ‘तन्निष्ठस्य मोक्षोपदेशात्इतितस्मान्नाचेतनं प्रधानं सच्छब्दवाच्यम् ॥ ७ ॥

तन्निष्ठस्य मोक्षोपदेशादिति ।

शङ्कोत्तरत्वेन वा स्वातन्त्र्येण वा प्रधाननिराकरणार्थं सूत्रम् । शङ्का च भाष्ये उक्ता ॥ ७ ॥