ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
भामतीव्याख्या
 
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इतितत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इतिअर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यतेकिं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इतिकुतः ? प्रसिद्धेःतमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौचक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यतेतस्या एवानुग्राहकमादित्यादिकं ज्योतिःतथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हतिद्युमर्यादत्वश्रुतेश्च हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ताकार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम्ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादितिइदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरितिनैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यतेसारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इतिकौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेःचक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम्महते हि फलाय ब्रह्मोपासनमिष्यते चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्इति च्छन्दोनिर्देशात्अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्तितत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयतेअत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेनतस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः
ज्योतिश्चरणाभिधानात् ॥ २४ ॥
इदमामनन्तिअथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इतितत्र संशयःकिमिह ज्योतिःशब्देनादित्यादिकं ज्योतिरभिधीयते, किं वा पर आत्मा इतिअर्थान्तरविषयस्यापि प्राणशब्दस्य तल्लिङ्गाद्ब्रह्मविषयत्वमुक्तम्इह तु तल्लिङ्गमेवास्ति नास्तीति विचार्यतेकिं तावत्प्राप्तम् ? आदित्यादिकमेव ज्योतिःशब्देन परिगृह्यत इतिकुतः ? प्रसिद्धेःतमो ज्योतिरिति हीमौ शब्दौ परस्परप्रतिद्वन्द्विविषयौ प्रसिद्धौचक्षुर्वृत्तेर्निरोधकं शार्वरादिकं तम उच्यतेतस्या एवानुग्राहकमादित्यादिकं ज्योतिःतथादीप्यतेइतीयमपि श्रुतिरादित्यादिविषया प्रसिद्धा हि रूपादिहीनं ब्रह्म दीप्यत इति मुख्यां श्रुतिमर्हतिद्युमर्यादत्वश्रुतेश्च हि चराचरबीजस्य ब्रह्मणः सर्वात्मकस्य द्यौर्मर्यादा युक्ताकार्यस्य तु ज्योतिषः परिच्छिन्नस्य द्यौर्मर्यादा स्यात् । ‘परो दिवो ज्योतिःइति ब्राह्मणम्ननु कार्यस्यापि ज्योतिषः सर्वत्र गम्यमानत्वाद्द्युमर्यादावत्त्वमसमञ्जसम्अस्तु तर्ह्यत्रिवृत्कृतं तेजः प्रथमजम्, अत्रिवृत्कृतस्य तेजसः प्रयोजनाभावादितिइदमेव प्रयोजनं यदुपास्यत्वमिति चेत् , ; प्रयोजनान्तरप्रयुक्तस्यैवादित्यादेरुपास्यत्वदर्शनात् , तासां त्रिवृतं त्रिवृतमेकैकां करवाणि’ (छा. उ. ६ । ३ । ३) इति चाविशेषश्रुतेः चात्रिवृत्कृतस्यापि तेजसो द्युमर्यादत्वं प्रसिद्धम्अस्तु तर्हि त्रिवृत्कृतमेव तत्तेजो ज्योतिःशब्दम्ननूक्तमर्वागपि दिवोऽवगम्यतेऽग्न्यादिकं ज्योतिरितिनैष दोषः; सर्वत्रापि गम्यमानस्य ज्योतिषःपरो दिवःइत्युपासनार्थः प्रदेशविशेषपरिग्रहो विरुध्यते तु निष्प्रदेशस्य ब्रह्मणः प्रदेशविशेषकल्पना भागिनी । ‘सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषुइति चाधारबहुत्वश्रुतिः कार्ये ज्योतिष्युपपद्यतेतराम्इदं वाव तद्यदिदमस्मिन्नन्तः पुरुषे ज्योतिः’ (छा. उ. ३ । १३ । ७) इति कौक्षेये ज्योतिषि परं ज्योतिरध्यस्यमानं दृश्यतेसारूप्यनिमित्ताश्चाध्यासा भवन्तियथा तस्य भूरिति शिर एकं हि शिर एकमेतदक्षरम्’ (बृ. उ. ५ । ५ । ३) इतिकौक्षेयस्य तु ज्योतिषः प्रसिद्धमब्रह्मत्वम्तस्यैषा दृष्टिः’ (छा. उ. ३ । १३ । ८)तस्यैषा श्रुतिःइति चौष्ण्यघोषविशिष्टत्वस्य श्रवणात् । ‘तदेतद्दृष्टं श्रुतं चेत्युपासीतइति श्रुतेःचक्षुष्यः श्रुतो भवति एवं वेद’ (छा. उ. ३ । १३ । ८) इति चाल्पफलश्रवणादब्रह्मत्वम्महते हि फलाय ब्रह्मोपासनमिष्यते चान्यदपि किञ्चित्स्ववाक्ये प्राणाकाशवज्ज्योतिषोऽस्ति ब्रह्मलिङ्गम् पूर्वस्मिन्नपि वाक्ये ब्रह्म निर्दिष्टमस्ति, ‘गायत्री वा इदं सर्वं भूतम्इति च्छन्दोनिर्देशात्अथापि कथञ्चित्पूर्वस्मिन्वाक्ये ब्रह्म निर्दिष्टं स्यात् , एवमपि तस्येह प्रत्यभिज्ञानमस्तितत्र हि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६)(छा. उ. ३ । १२ । ६) इति द्यौरधिकरणत्वेन श्रूयतेअत्र पुनःपरो दिवो ज्योतिःइति द्यौर्मर्यादात्वेनतस्मात्प्राकृतं ज्योतिरिह ग्राह्यमित्येवं प्राप्ते ब्रूमः

यज्ज्योतिरतो दिवो द्युलोकात्परं दीप्यते प्रकाशते विश्वतःपृष्ठेषु विश्वेषामुपरि । असङ्कुचद्वृत्तिरयं विश्वशब्दोऽनवयवत्वेन संसारमण्डलं ब्रूत इति दर्शयितुमाह -

सर्वतःपृष्ठेषूत्तमेषु ।

न चेदमुत्तममात्रमपितु सर्वोत्तममित्याह -

अनुत्तमेषु

नास्त्येभ्योऽन्य उत्तम इत्यर्थः । “इदं वाव तद्यदिदमस्मिन्पुरुषेऽन्तर्ज्योतिः”(छा. उ. ३ । १३ । ७) त्वग्राह्येण शारीरेणोष्मणा, श्रोत्रग्राह्येण च पिहितकर्णेन पुंसा घोषेण लिङ्गेनानुमीयते । तत्र शारीरस्योष्मणस्त्वचा दर्शनं दृष्टिः, घोषस्य च श्रवणं श्रुतिः, तयोश्च दृष्टिश्रुती ज्योतिष एव, तल्लिङ्गेन तदनुमानादिति । अत्र संशयः - किं ज्योतिःशब्दः तेज उत ब्रह्मेति । किं तावत्प्राप्तं, तेज इति । कुतः, गौणमुख्यग्रहणविषये मुख्यग्रहणस्य “औत्सर्गिकत्वाद्वाक्यस्थतेजोलिङ्गोपलम्भनात् । वाक्यान्तरेणानियमात्तदर्थाप्रतिसन्धितः” ॥ बलवद्बाधकोपनिपातेन खल्वाकाशप्राणशब्दौ मुख्यार्थत्वात्प्रच्याव्यान्यत्र प्रतिष्ठापितौ । तदिह ज्योतिष्पदस्य मुख्यतेजोवचनत्वे बाधकस्तावत्स्ववाक्यशेषो नास्ति । प्रत्युत तेजोलिङ्गमेव “दीप्यते” इति । कोक्षेयज्योतिःसारूप्यं च चक्षुष्यो रूपवान् श्रुतो विश्रुतो भवतीत्यल्पफलत्वं च स्ववाक्ये श्रूयते । न जातु ज्वलनापरनामा दीप्तिर्विना तेजो ब्रह्मणि सम्भवति । न च कौक्षेयज्योतिःसारूप्यमृते बाह्यात्तोजसो ब्रह्मण्यस्ति । न चौष्ण्यघोषलिङ्गदर्शनश्रवणमौदर्यात्तेजसोऽन्यत्र ब्रह्मण्युपपद्यते । नच महाफलं ब्रह्मोपासनमणीयसे फलाय कल्पते । औदर्ये तु तेजस्यध्यस्य बाह्यं तेज उपासनमेतत्फलानुरूपं युज्यते । तदेतत्तेजोलिङ्गम् । एतदुपोद्बलनाय च निरस्तमपि मर्यादाधारबहुत्वमुपन्यस्तं, इह तन्निरासकारणाभावात् । नच मर्यादावत्त्वं तेजोराशेर्न सम्भवति, तस्य सौर्यादेः सावयवत्वेन तदेकदेशमर्यादासम्भवात्तस्य चोपास्यत्वेन विधानात् , ब्रह्मणस्त्वनवयवस्यावयवोपासनानुपपत्तेः, अवयवकल्पनायाश्च सत्यां गतावनवकल्पनात् । नच “पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि” (छा. उ. ३ । १२ । ६) इति ब्रह्मप्रतिपादकं वाक्यान्तरं, “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) शब्दं ब्रह्मणि व्यवस्थापयतीति युक्तम् । नहि संनिधानमात्राद्वाक्यान्तरेण वाक्यान्तरगता श्रुतिः शक्या मुख्यार्थाच्च्यावयितुम् । नच वाक्यान्तरेऽधिकरणत्वेन द्यौः श्रुता दिव इति मर्यादाश्रुतौ शक्या प्रत्यभिज्ञातुम् । अपिच वाक्यान्तरस्यापि ब्रह्मार्थत्वं प्रसाध्यमेव नाद्यापि सिध्यति, तत्कथं तेन नियन्तुं ब्रह्मपरतया “यदतः परः” इति वाक्यं शक्यम् । तस्मात्तेज एव ज्योतिर्न ब्रह्मेति प्राप्तम् । तेजःकथनप्रस्तावे तमःकथनं प्रतिपक्षोपन्यासेन प्रतिपक्षान्तरे दृढा प्रतीतिर्भवतीत्येतदर्थम् ।

चक्षुर्वृत्तेर्निरोधकमिति ।

अर्थावरकत्वेन ।

आक्षेप्ताह -

ननु कार्यस्यापीति ।

समाधातैकदेशी ब्रूते -

अस्तु तर्हीति ।

यत्तु तेजोऽबन्नाभ्यामसम्पृक्तं तदत्रिवृत्कृतमुच्यते ।

आक्षेप्ता दूषयति -

नेति ।

नहि तत्क्वचिदप्युपयुज्यते; सर्वास्वर्थक्रियासु त्रिवत्कृतस्यैवोपयोगादित्यर्थः ।

एकदेशिनः शङ्कामाह -

इदमेवेति ।

आक्षेप्ता निराकरोति -

न ।

प्रयोजनान्तरेति ।

'एकैकां त्रिवृतं त्रिवृतं करवाणि” इति तेजःप्रभृत्युपासनामात्रविषया श्रुतिर्न सङ्कोचयितुं युक्तेत्यर्थः ।

एवमेकदेशिनि दूषिते परमसमाधाता पूर्वपक्षी ब्रूते -

अस्तु तर्हि त्रिवृत्कृतमेवेति ।

भागिनी युक्ता ।

यद्यप्याधारबहुत्वश्रुतिर्ब्रह्मण्यपि कल्पितोपाधिनिबन्धना कथञ्चिदुपपद्यते, तथापि यथा कार्ये ज्योतिष्यतिशयेनोपपद्यते न तथात्रेत्यत उक्तम् -

उपपद्येततरामिति ।

प्राकृतं

प्रकृतेर्जातं, कार्यमिति यावत् । एवं प्राप्त उच्यते - “सर्वनामप्रसिद्धार्थं प्रसाध्यार्थविघातकृत् । प्रसिद्ध्यपेक्षि सत्पूर्ववाक्यस्थमपकर्षति ॥ तद्बलात्तेन नेयानि तेजोलिङ्गान्यपि ध्रुवम् । ब्रह्मण्येव प्रधानं हि ब्रह्मच्छन्दो न तत्र तु” ॥ औत्सर्गिकं तावद्यदप्रसिद्धार्थानुवादकत्वं यद्विधिविभक्तिमप्यपूर्वार्थावबोधनस्वभावात्प्रच्यावयति । यथा “यस्याहिताग्नेरग्निर्गृहान्दहेत्” “यस्योभयं हविरार्तिमार्च्छेत्”(तै.ब्रा. ३.७.१) इति । यत्र पुनस्तत्प्रसिद्धमन्यतो न कथञ्चिदाप्यते, तत्र वचनानि त्वपूर्वत्वादिति सर्वनाम्नः प्रसिद्धार्थत्वं बलादपनीयते । यथा “यदाग्नेयोऽष्टाकपालो भवति”(तै.ब्रा. २५.१४.४) इति । तदिह “यदतः परो दिवो ज्योतिः” (छा. उ. ३ । १३ । ७) इति यच्छब्दसामर्थ्यात् द्युमर्यादेनापि ज्योतिषा प्रसिद्धेन भवितव्यम् । नच तस्य प्रमाणान्तरतः प्रसिद्धिरस्ति । पूर्ववाक्ये च द्युसम्बन्धितया त्रिपाद्ब्रह्म प्रसिद्धमिति प्रसिद्ध्यपेक्षायां तदेव सम्बध्यते । नच प्रधानस्य प्रातिपदिकार्थस्य तत्त्वेन प्रत्यभिज्ञाने तद्विशेषणस्य विभक्त्यर्थस्यान्यतामात्रेणान्यता युक्ता । एवं च तद्वाक्यस्थानि तेजोलिङ्गान्यसमञ्जसानीति ब्रह्मण्येव गमयितव्यानि, गमितानि च भाष्यकृता । तत्र ज्योतिर्ब्रह्मविकार इति ज्योतिषा ब्रह्मैवोपलक्ष्यते । अथवा प्रकाशमात्रवचनो ज्योतिःशब्दः प्रकाशश्च ब्रह्मेति ब्रह्मणि मुख्य इति ज्योतिर्बह्मेति सिद्धम् ।