कल्पनोपदेशाच्च मध्वादिवदविरोधः ।
ननु किं छागा लोहितशुक्लकृष्णैवान्यादृशीनामपि छागानामुपलम्भादित्यत आह -
यदृच्छयेति ।
बहुबर्करा बहुशावा । शेषं निगदव्याख्यातम् ॥ १० ॥