प्रधानं न सच्छब्दवाच्यमित्यत्र चित्प्रतिबिम्बानां चिदात्मनि बिम्बे लयादिति व्यधिकरणो हेतुरित्याशङ्क्य प्रकरणानुसन्न्धानपूर्वकं सूत्रं व्याचष्टे —
तदेवेति ।
यत्र सुप्तौ पुंसः स्वपितीत्येतन्नाम भवति तदा पुरुषः सता सम्पन्नस्तेनैकीभूत इति योजना ।
प्रकरणेनैक्यप्रमितेः सच्छब्दलक्ष्यस्यैव चिद्बिम्बत्वान्न व्यधिकरणतेति सतश्चित्त्वं सूचयति —
स्वमिति ।
तत्र लौकिकप्रसिद्धिमाह —
तस्मादिति ।
तच्छब्दार्थं स्फुटयति —
स्वं हीति ।
उक्तश्रुतेस्तात्पर्यमाह —
एषेति ।
नामनिरुक्तिश्रुत्यक्षराणि व्याचष्टे —
स्वशब्देनेति ।
कथं भिन्नविषया गतिरात्मानमेव विषयीकुर्यादित्याशङ्क्योपसर्गाल्लयधीरित्याह —
अपिपूर्वस्येति ।
प्रसिद्धिमेव प्रकटयति —
प्रभवेति ।
एतेर्धातोर्गत्यर्थस्यापूर्वस्य लयार्थत्वेऽपि कथमनाद्यनन्तस्य लयः स्यादित्याशङ्क्य तदीयलयस्यौपाधिकत्वं वक्तुं जागरितमनुवदति —
मन इति ।
बुद्धिपरिणामा एवोपाधयस्तैरस्यार्थविशेषयोगाच्चक्षुरादीन्द्रियैस्तानेव स्थूलानर्थान्पश्यञ्जीवस्तद्विशेषेण स्थूलदेहेनैक्यारोपमापन्नो जागर्तीति व्यवह्रियत इत्यर्थः ।
स्वप्नमुपन्यस्यति —
तद्वासनेति ।
जाग्रद्वासनाभिर्विचित्राभिर्विशिष्टो मनोमात्रोपाधिर्जीवः स्वप्नानुच्चावचान्वासनामात्रदेहाननुभवन् ‘एवमेव खलु सोम्यैतन्मनः’ इति मनःशब्दवाच्य इति मनोद्वारा लक्ष्यो भवतीत्यर्थः ।
तथापि कुतोऽस्य लयोक्तिरित्याशङ्क्याह —
स इति ।
स्थूलं सूक्ष्मं चोपाधिद्वयं, तत्कृतो विशेषो गन्तृत्वद्रष्टृत्वादिः ।
स्वपितिनामनिरुक्तेरर्थवादत्वान्न श्रुतार्थतेत्याशङ्क्य तद्याथार्थ्यार्थं दृष्टान्तद्वयमाह —
यथेत्यादिना ।
तस्य हृदयशब्दस्यैतदेव निरुक्तं निर्वचनम् । ‘अशनापिपासे मे सोम्य विजानीहि’ इत्युपक्रम्याशितस्यान्नस्य द्रवीकरणेन नयनाज्जरणादापोऽशनायाः । छान्दसमेकवचनम् । एवमशनायाशब्दस्याप्सु प्रवृत्तौ मूलं दर्शयति - ‘आप एव तदशितं नयन्ते’ इति श्रुतिः । द्रावकोदकपाननयनात्तस्य शोषणादुदन्यं तेजः । आकारश्छान्दसः । एवमुदन्यशब्दस्य तेजसि प्रवृत्तौ निमित्तं ‘तेज एव तत्पीतं नयते’ इति श्रुतिर्दर्शयतीति योजना ।
दृष्टान्तयोरर्थं दार्ष्टान्तिके योजयति —
एवमिति ।
प्रधानस्य व्यापित्वादव्यापिजीवलयस्थानत्वयोगादुक्तहेतोरन्यथासिद्धिमाशङ्क्य चितोऽचित्त्वापत्तिरयुक्तेत्याह —
नचेति ।
स्वशब्दस्यात्मीयेऽपि शक्तत्वात्प्रधाने प्रवृत्तेरन्यथासिद्धितादवस्थ्यमाशङ्क्योक्तं स्फोरयति —
यदीति ।
स्वशब्दस्यात्मा मुख्योऽर्थस्तत्सम्बन्धादात्मीयो लक्ष्य इति तद्ग्रहस्यानौचित्यमेवमपीत्युक्तम् । मृदात्मनो घटस्य मृद्येव लयादात्मीये जलादावदृष्टेरित्यर्थः ।
स्वपितिनामनिरुक्तिश्रुत्यनुग्राहकत्वेन बृहदारण्यकश्रुतिं पठति —
श्रुत्यन्तरं चेति ।
तस्य तात्पर्यमाह —
सुषुप्तेति ।
हेतोरन्यथासिद्ध्यभावे फलितमाह —
अत इति ॥ ९ ॥