ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
न्यायनिर्णयव्याख्या
 
प्रकरणात् ॥ ६ ॥
प्रकरणं चेदं परमात्मनःकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात्परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् , केवले प्राणभृति ॥ ६ ॥
प्रकरणात् ॥ ६ ॥
प्रकरणं चेदं परमात्मनःकस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति’ (मु. उ. १ । १ । ३) इत्येकविज्ञानेन सर्वविज्ञानापेक्षणात्परमात्मनि हि सर्वात्मके विज्ञाते सर्वमिदं विज्ञातं स्यात् , केवले प्राणभृति ॥ ६ ॥

सूत्र मुत्तरमादाय व्याचष्टे —

प्रकरणं चेति ।

तस्य परमात्मविषयत्वे हेतुमाह —

कस्मिन्निति ।

प्राणभृति ज्ञातेऽपि तच्छेषत्वेन सर्वविज्ञानात्तद्विषयत्वं प्रकरणस्येत्याशङ्क्याह —

परमात्मनीति ॥ ६ ॥