न श्रुत्यैव प्रकरणं बाध्यं लिङ्गादपीत्याह -
दर्शनाच्चेति ।
तद्विभजते -
दृश्यते चेति ।
किं तदित्यपेक्षायामाह -
तत्पुरस्तादिति ॥ ४८ ॥