ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासाब्रह्म वक्ष्यमाणलक्षणम्जन्माद्यस्य यतःइतिअत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यम्ब्रह्मण इति कर्मणि षष्ठी, शेषे; जिज्ञास्यापेक्षत्वाज्जिज्ञासायाःजिज्ञास्यान्तरानिर्देशाच्चननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते, सम्बन्धसामान्यस्य विशेषनिष्ठत्वात्एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यात् व्यर्थः, ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेत् ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वात्ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात्प्रधानम्तस्मिन्प्रधाने जिज्ञासाकर्मणि परिगृहीते, यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येवेति पृथक्सूत्रयितव्यानियथाराजासौ गच्छतिइत्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वत्श्रुत्यनुगमाच्चयतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३ । १ । १) इत्याद्याः श्रुतयः तद्विजिज्ञासस्वतद्ब्रह्म’ (तै. उ. ३ । १ । १) इति प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्तितच्च कर्मणिषष्ठीपरिग्रहे सूत्रेणानुगतं भवतितस्माद्ब्रह्मण इति कर्मणि षष्ठी
ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति ॥ ; ब्रह्म च वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति ॥ ; अत एव न ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति ॥ ; ब्रह्मण इति कर्मणि षष्ठी ॥ ; न शेष इति ॥ ; जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति ॥ ; जिज्ञास्यान्तरानिर्देशाच्चेति ॥ ; ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं न विरुध्यते ; सम्बन्धसामान्यस्य विशेषनिष्ठत्वादिति ॥ ; एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यादिति ॥ ; न व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति ॥ ; न ; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ; ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं न भवति, तान्यर्थाक्षिप्तान्येव, इति न पृथक् सूत्रयितव्यानि यथा ‘राजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति ॥ ; ‘यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः ‘तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति तस्माद् ब्रह्मण इति कर्मणि षष्ठी ॥ ;

ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति

अन्तर्णीतविचारार्थान्वये हि चतुर्थीसमासः स्यात् , शब्दाभिधेय इत्यवयवार्थमङ्गीकृत्य षष्ठीसमासो दर्शितः

ब्रह्मशब्दस्यार्थनिर्देशावसरे प्राप्ते सूत्रकार एव निर्देक्ष्यतीति कथयति

ब्रह्म वक्ष्यमाणलक्षणं जन्माद्यस्य यत इति

तत्र यदन्यैर्वृत्तिकारैर्ब्रह्मशब्दस्यार्थान्तरमाशङ्क्य निरस्यते । खलु ब्राह्मणजातिरिह गृह्यते ; प्रत्यक्षसिद्धत्वाद् जिज्ञास्यत्वाभावात् , नापि तत्कर्तृका जिज्ञासा ; त्रैवर्णिकाधिकारात् , नापि जीवपरिग्रहः ; तत्कर्तृत्वे विशेषणानर्थक्यात् , कर्मत्वे नित्यसिद्धत्वात् , शब्दराशेर्ग्रहणम् ; तस्य धर्मजिज्ञासौत्पत्तिकसूत्राभ्यामर्थवत्त्वप्रमाणत्वयोर्निरूपितत्वात् , नापि हिरण्यगर्भस्य ; तदवाप्तेरपि विरक्तस्य ब्रह्मजिज्ञासोपदेशात् , नापि तत्कर्तृकता ; ज्ञानवैराग्ययोः सह सिद्धत्वात् इति, तदपि कर्तव्यमित्याह

अत एव ब्रह्मशब्दस्य जात्याद्यर्थान्तरमाशङ्कितव्यमिति

ब्रह्मण इति कर्मणि षष्ठी

वृत्त्यन्तरे तु शेषलक्षणा व्याख्याता, तां निरस्यति

शेष इति

तत्र हेतुमाह

जिज्ञास्यापेक्षत्वाज्जिज्ञासाया इति

अथापि स्यात् अन्यत् जिज्ञास्यमिति, तदर्थमाह

जिज्ञास्यान्तरानिर्देशाच्चेति

पुनः शेषषष्ठीवाद्याह

ननु शेषषष्ठीपरिग्रहेऽपि ब्रह्मणो जिज्ञासाकर्मत्वं विरुध्यते ; सम्बन्धसामान्यस्य विशेषनिष्ठत्वादिति

यद्यपिशेषे षष्ठी’ति सम्बन्धमात्रे षष्ठी विहिता ; तथाऽपि व्यवहारो विशेषमवलम्बते, बहवश्च सम्बन्धविशेषाः, तत्रावश्यमन्यतमः प्रतिपत्तव्यः ; अन्यथा व्यवहारानुपपत्तेः । तत्र प्रकरणोपपदयोर्विशेषहेत्वोरभावादर्थाद्विशेषक्रियोपादानात् कारकत्वेनैव सम्बन्धः । तत्रापि सकर्मिकायाः कर्मकारकमभ्यर्हितम् , इति कर्मत्वं ब्रह्मणो विरुध्यते । एवमपि साधारणे शब्देऽभिप्रेतमर्थं विहायार्थान्तरं परिगृह्य, पुनस्तद्द्वारेणाभिप्रेतमर्थं प्रतिपद्यमानस्य व्यर्थः प्रयासः स्यात् , तदाह

एवमपि प्रत्यक्षं ब्रह्मणः कर्मत्वमुत्सृज्य सामान्यद्वारेण परोक्षं कर्मत्वं कल्पयतो व्यर्थः प्रयासः स्यादिति

ननु किमिति व्यर्थः ? शेषषष्ठीपरिग्रहे सामान्येन यत् किञ्चिद् ब्रह्मसम्बन्धि येन येन जिज्ञासितेन विना ब्रह्म जिज्ञासितं भवति तत्सर्वं जिज्ञास्यत्वेन प्रतिज्ञातं स्यात् ; अतो विशिष्टसम्बन्धो विवक्ष्यते ; सामान्ये तस्याप्यन्तर्भवादिति यद्युच्यते, तदाह

व्यर्थः ; ब्रह्माश्रिताशेषविचारप्रतिज्ञानार्थत्वादिति चेति

स्वयमेव परोक्तमाशङ्क्योत्तरमाह

; प्रधानपरिग्रहे तदपेक्षितानामर्थाक्षिप्तत्वादिति ।

सङ्क्षेपतो वस्तुसङ्ग्रहवाक्यम् । एतदेव प्रपञ्चयति

ब्रह्म हि ज्ञानेनाप्तुमिष्टतमत्वात् प्रधानम् । तस्मिन् प्रधाने जिज्ञासाकर्मणि परिगृहीते यैर्जिज्ञासितैर्विना ब्रह्म जिज्ञासितं भवति, तान्यर्थाक्षिप्तान्येव, इति पृथक् सूत्रयितव्यानि । यथाराजाऽसौ गच्छती’त्युक्ते सपरिवारस्य राज्ञो गमनमुक्तं भवति, तद्वदिति

यस्माद् ब्रह्मावाप्तिः पुरुषार्थः, तेन तद् ज्ञानेनाप्तुमिष्टतमम् , अतस्तदर्थत्वात् प्रवृत्तेः प्रधानं तत् । तस्मिन् प्रधाने जिज्ञास्यमाने, येन जिज्ञासितेन विना सम्पूर्णा जिज्ञासा, तत् सामर्थ्यादेव तादर्थ्येन जिज्ञास्यते, पृथगभिधानेन कृत्यमस्ति । यथाराजाऽसौ गच्छती’त्युक्ते यावता परिवारेण विना राज्ञो गमनं सम्पद्यते, तावतो गमनमाक्षिप्तमिति पृथगभिधीयते लोके, तद्वदिहापि स्वरूप - प्रमाण - युक्ति - साधन - प्रयोजनानि ब्रह्मज्ञानपरिपूर्णतार्थमर्थादेव जिज्ञास्यत्वान्न पृथक् सूत्रयितव्यानि । किञ्च शास्त्रप्रवृत्तिरेव कर्मणि षष्ठीं गमयति । कथम् ? एवं हि शास्त्रमारब्धव्यम् । पुण्यचितो लोकः क्षीयते’ (छा. उ. ८-१-६) इत्यादिश्रुतेर्न्यायतश्च पुण्यस्य क्षयदर्शनाद् विरक्तस्यब्रह्मविदाप्नोति परमि’त्यादिश्रुतेर्ब्रह्मज्ञानात्पुरुषार्थसिद्धिः परेति । अतस्तज्ज्ञातुमिच्छतः श्रुत्या यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्येवमाद्यया तत्प्रतिपादनपूर्वकं तद्विजिज्ञासस्व’ (तै. उ. ३-१-१) इति साक्षादेव कर्मतया ज्ञेयत्वेनानुशासनं यत् , तदिदम् — ‘अथातो ब्रह्मजिज्ञासे’ति सूचितम् । तेन कर्मषष्ठीपरिग्रहे श्रुतिन्यायसूचनपरं सूत्रं तदनुगतं भवति ; अन्यथा लक्ष्याननुगतमसम्बद्धं स्यात् । तदाहश्रुत्यनुगमाच्चेति वस्तुसङ्ग्रहवाक्यम् । तत्प्रपञ्चः

यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्याद्याश्च श्रुतयः तद्विजिज्ञासस्व तद् ब्रह्मेति’ (तै. उ. ३-१-१) प्रत्यक्षमेव ब्रह्मणो जिज्ञासाकर्मत्वं दर्शयन्ति । तच्च कर्मणि षष्ठीपरिग्रहे सूत्रेणानुगतं भवति । तस्माद् ब्रह्मण इति कर्मणि षष्ठी