ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
त्पुनर्ब्रह्म प्रसिद्धमप्रसिद्धं वा स्यात्यदि प्रसिद्धं जिज्ञासितव्यम्अथाप्रसिद्धं नैव शक्यं जिज्ञासितुमितिउच्यतेअस्ति तावद्ब्रह्म नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम्ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते, बृंहतेर्धातोरर्थानुगमात्सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिःसर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मिइतियदि हि नात्मास्तित्वप्रसिद्धिः स्यात् , सर्वो लोकःनाहमस्मिइति प्रतीयात्आत्मा ब्रह्मयदि तर्हि लोके ब्रह्म आत्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नम्; तद्विशेषं प्रति विप्रतिपत्तेःदेहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्नाःइन्द्रियाण्येव चेतनान्यात्मेत्यपरेमन इत्यन्येविज्ञानमात्रं क्षणिकमित्येकेशून्यमित्यपरेअस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपरेभोक्तैव केवलं कर्तेत्येकेअस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचित्आत्मा भोक्तुरित्यपरेएवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तःतत्राविचार्य यत्किञ्चित्प्रतिपद्यमानो निःश्रेयसात्प्रतिहन्येत, अनर्थं चेयात्तस्माद्ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयते ॥ १ ॥
तत् पुनर्ब्रह्म प्रसिद्धं वा स्यात् ? अप्रसिद्धं वा ? यदि प्रसिद्धं, न जिज्ञासितव्यम् ; अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुम् इति ; अस्ति तावद् ब्रह्म इत्यादिना ; ‘निःश्रेयसप्रयोजना प्रस्तूयते’ ; अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति ॥ ; सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिरिति ॥ ; सर्वो ह्यात्मास्तित्वं प्रत्येति, न नाहमस्मीति ॥ ; यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् आत्मा च ब्रह्मेति ॥ ; यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति ; न तद्विशेषं प्रति विप्रतिपत्तेः इति ; देहमात्रमित्यादि ॥ ; देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्ना इति ; एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे ॥ ; मनः ; विज्ञानमात्रं क्षणिकमित्येक इति ; शून्यमित्यपर इति ॥ ; अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति ॥ ; भोक्तैव केवलं न कर्तेत्येक इति ॥ ; अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचिदिति ॥ ; आत्मा स भोक्तुरित्यपर इति ॥ ; एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः इत्युपसंहरति ; युक्तिं ; वाक्यञ्च ; तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति ॥ ; तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति ॥ ; तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना चेति ॥ ;

अथ तुरीयं वर्णकम्

तत् पुनर्ब्रह्म प्रसिद्धं वा स्यात् ? अप्रसिद्धं वा ? यदि प्रसिद्धं, जिज्ञासितव्यम् ; अथाप्रसिद्धं, नैव शक्यं जिज्ञासितुम् इति

प्रयोजनविषयसम्बन्धानाक्षिपति । कथम् ? प्रसिद्धशब्देन प्रतिपन्नमुच्यते । तद् यदि प्रतिपन्नमन्येन केनचित् , तदाऽस्य शास्त्रस्य विषयः ; कस्मात् ? प्रतिपाद्यत्वेन हि विषयता, प्रतिपन्ने तस्मिन्नकिञ्चित्करं शास्त्रम् , इति नास्य विषयः स्यात् । ततश्चानेनानवगमान्नास्य प्रयोजनं ब्रह्मावगतिः स्यात् । अतः प्रयोजनमप्याक्षिप्तम् । अथाप्रसिद्धं शक्यं जिज्ञासितुम्कथम् ? यत् कदाचिदपि बुद्धौ समारूढविशेषं, कथं तत् प्रतिपाद्येत ? अतः प्रतिपादनाशक्तेर्न तत् स्पृशत्यपि शास्त्रम् । प्रसिद्धं पुनर्यदि नामानेन प्रतिपाद्यते प्रसिद्धत्वादेव ; तथाऽपि तेनार्थेन निरालम्बनम् , अप्रसिद्धं पुनरालम्बनमपि स्यात् । अतो केनचिदर्थेन सम्बद्धं शास्त्रम् , इति सम्बन्ध आक्षिप्तः ।

अस्ति तावद् ब्रह्म इत्यादिना

त्रितयमपि समाधत्ते श्रोतृप्रवृत्त्यर्थम् । ननु प्रेक्षावताऽविसंवादकेन प्रणीतं शास्त्रम् । नेदृशो निष्प्रयोजनं निर्विषयमसम्बद्धं चारभते, इति तद्गौरवादेव प्रवर्तन्ते श्रोतारः ; किमनेन प्रयासेन ? सत्यं भवति सामान्येन प्रयोजनवत्त्वप्रतीतिः प्रणेतृगौरवात् , तु तावन्मात्रेण प्रवृत्तिः । अभिप्रेतप्रयोजनाय हि प्रवर्तन्ते, तत् निर्देशादृते शक्यतेऽवगन्तुम् । एवमपि प्रयोजनविशेष एव निर्दिश्यताम् । विषयभावमनापन्नमशक्यप्रतिपादनं प्रयोजनं भवति, छिदिक्रियाविषय एव वृक्षश्छिन्नः प्रयोजनमित्युच्यते, दण्डादेरपि मृद्विषयस्य मृदेव घटावस्था प्रयोजनं, सत्यमेवम् ; तथाऽपि यथा चिकित्साज्ञानस्य चरकसुश्रुतात्रेयप्रभृतीनि बहूनि, यथा वा तण्डुलनिष्पत्तिप्रयोजना अवघातनखनिर्भेददलनक्रिया बह्व्यः, तत्र नावश्यमेकत्रैव प्रवृत्तिः, तथेहाप्यन्यस्मादपि कथञ्चिद् ब्रह्मावगतिसिद्धौ नावश्यमत्रैव प्रवृत्तिः ; अतोऽनन्यसाधारणो विषयो वक्तव्यः, यथाऽर्जुनस्यायं विषय इत्यनन्यसाधारणता प्रतीयते । तेनानन्यसाधारणत्वाय विषयो निर्देश्यः प्रवृत्त्यङ्गत्वेन । सम्बन्धोऽपि वक्तव्यः प्रवृत्त्यङ्गत्वेनैव । यथा साधुशब्दपरिज्ञानं व्याकरणारम्भात् प्राक् केनचित्साध्यते, तेन केनचित् सम्बद्धम् ; अतस्तदर्थी क्वचित् प्रवर्तते, यथा वौदननिष्पत्तिरेकक्रिया नियताऽपि गमनाद्येकक्रियासाध्या, तेन तया सम्बन्धः । ततश्च गमनादिक्रियायामोदनार्थी प्रवर्तते, तेन पुरुषार्थरूपताऽनन्यसिद्धता तत्प्रतिपाद्यता चेति भिद्यन्ते विषयसम्बन्धप्रयोजनानि । तानि त्रीण्यपि प्रवृत्त्यङ्गम् ; नापुरुषार्थे काकदन्तपरीक्षायां तुषकण्डने वा प्रवर्तते प्रेक्षावान् । नापि पुरुषार्थे चिकित्साज्ञाने सुश्रुतादिसिद्धे, चरके नियमेन प्रवर्तते । नापि तण्डुलेषु दलनसिद्धेष्ववघाते । नाप्यनन्यसिद्धेऽपि साधुशब्दपरिज्ञाने पुरुषार्थे, अतत्साधने वैद्यकादौ कश्चित् प्रवर्तते, गमने वाऽनोदनसाधने । तत्र विप्रतिपत्त्यैकान्ततः प्रसिद्धतामप्रसिद्धतां निरस्य शक्यप्रतिपाद्यमानतामनन्यसिद्धतां दर्शयन् विषयसम्बन्धौ समर्थितवान् ,

निःश्रेयसप्रयोजना प्रस्तूयते

इति प्रयोजनम्

ननु ब्रह्म वेदान्तानां विषयः, शास्त्रं तेषां ब्रह्मप्रतिपादनानुसरणोपायन्यायविषयं, तत् कथं शास्त्रस्य विषयसम्बन्धौ भवतः ? प्रयोजनन्तु कदाचित् स्यादपि प्रणाड्या धर्मार्थविषययोरिव शास्त्रयोः कामावाप्तिः । ननु आग्नेयादीनां स्वर्गफलानां प्रयाजादीतिकर्तव्यतावत् वेदान्तानामप्यर्थमवबोधयतामितिकर्तव्यता मीमांसा, तेनार्थावबोधे वेदान्तानामुपकारकत्वाद् भवति शास्त्रमपि तद्विषयम् । हि शालिबीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो कार्यम् । तेन यद्यपि वेदान्ता एव ब्रह्मावबोधे कारणं, मीमांसा चेतिकर्तव्यताभागं पूरयति ; तथाऽपि ब्रह्मविषयैव । हि छेत्तुरुद्यमननिपातनलक्षणो व्यापारः परशुविषयो वृक्षविषयः ; तदर्थत्वात् , करणस्य द्वारत्वात् ; अन्यथाऽन्यत्र कर्तृव्यापारोऽन्यत्र फलमिति वैयधिकरण्यं स्यात् , उच्यतेविषय उपन्यासः ; युक्तं यत्र यदुपकारमन्तरेण फलोत्पत्तिरेव सिध्यति, तस्यापि तद्विषयत्वम् , इह पुनर्विनाऽपि मीमांसया सम्बन्धग्रहणतदनुस्मरणबुद्धिसन्निधानमात्रोपकृतं वाक्यमर्थमवगमयति, नापरमपेक्षते । ननु संशयविपर्यासनिरासद्वारेण निर्णयहेतुत्वान्निर्णयस्य निर्णेयप्रधानत्वाद्भवति निर्णेयं वस्तु निर्णयहेतोर्विषयः, नैतत्सारम् ; यत्र ह्यनेकं विज्ञानं वाक्यश्रवणे सति जायते मीमांसानिरपेक्षमेव, तत्रैकं वाक्यजन्यम् ; एकार्थनियतत्वादेकस्मिन् प्रयोगे वाक्यस्य, इतराणि पुनः सामान्यतोदृष्टनिबन्धनानि । तत्र मीमांसया लोकप्रसिद्धशब्दशक्त्यनुसारिण्येदं शब्दजनितं ज्ञानमिति तदालम्बनं वेदार्थ इति ज्ञात्वाऽन्यदुपेक्षते, पुनर्निर्णयज्ञानोत्पत्तौ व्यापारः शास्त्रस्य । यथा चक्षुः कुतश्चिन्निमित्तात्सम्प्रयुक्तेऽपि स्थाणुः पुरुषो वेति संशयात्मकं पुरुष एवेति वा विपर्ययस्वरूपं ज्ञानमुत्पाद्य पुनर्निमित्तान्तरानुगृहीतं सन्निर्णयात्मकं सम्यग्रूपं ज्ञानमुत्पादयति, नैवं शब्दो मीमांसायाः प्राक् संशयितं विपर्यस्तं वा ज्ञानमुत्पाद्य पुनस्तदनुमहान्निर्णयात्मकं सम्यग्ज्ञानं वा जनयति ; किन्तु प्रागेव मीमांसानुग्रहात् स्वसामर्थ्यजन्यं ज्ञानमजीजनदेव । तस्मान्न ब्रह्मविषयं शास्त्रम् , अत्रोच्यतेयद्यपि वाक्यार्थज्ञानं शास्त्रानुग्रहात्प्रागेवोदेति ; तथाऽपि स्वोत्पत्तिसमकालसमुत्थेन तत्र सामान्यतोदृष्टनिबन्धनेनार्थान्तरनिवेशिना समकक्षाभिमतेन ज्ञानेन विरोधादुन्मज्जननिमज्जनमिवानुभवदस्यामवस्थायां संशयज्ञानकोटिनिक्षिप्तं सत् मीमांसया शब्दशक्त्यनुसरणे सति प्रतिपक्षज्ञानस्यानुत्पत्तौ निमज्जनाभावान्निश्चलं निर्णयज्ञानमिव जातमिति लक्षणया मीमांसया निर्णयः क्रियत इत्युच्यते, पुनः साक्षान्निर्णयज्ञानहेतुत्वात् । तदेवं लक्षणया वेदान्तानां ब्रह्मविषयाणां सहकारिकारणं मीमांसा इति ब्रह्मज्ञानविषयं शास्त्रमभिधीयते । तच्चेदं त्रयमप्यवश्यं वक्तव्यं प्रयोजनं विषयः सम्बन्धश्च शास्त्रादौ श्रोतुः प्रवृत्त्यङ्गत्वेन । यद्यपि प्रणेतृगौरवादेव सप्रयोजनत्वं शास्त्रस्य ; तथाऽपि प्रयोजनविशेषसिद्धिस्तत्प्रत्ययमात्रेण निर्देशादृते । तस्मात्तन्निर्देश्यम् । निर्दिष्टेऽपि तस्मिंस्तस्याशक्यप्रतिपादनतां मन्वानो विहतश्रद्धत्वान्न प्रवर्तेतेति साध्यो निर्देश्यः । शक्यप्रतिपादनप्रतिपत्तावप्यन्यतः सिद्धेऽर्थे निर्दिष्टे नैव प्रवृत्तिरित्यनन्यसाध्योऽपि निर्देश्यः । तदेतत् त्रयमेकत्र समवेतं विभक्तं चोपलभ्यत इत्यलमतिविस्तरेण

अस्ति तावद् ब्रह्मे’त्यादिना प्रसिद्धत्वप्रदर्शनेनाप्रसिद्धतां निराकुर्वञ्छक्यप्रतिपाद्यतया सम्बन्धं समर्थितवान् । कथम् ? ब्रह्मशब्दस्तावज्जातिजीवकमलासनशब्दराशीनां नान्यतमाभिप्रायेण सूत्रे प्रयुक्तः ; अनुपपत्तेरित्युक्तम् ; अतो नूनमन्यदेव किञ्चिदभिधेयमभिप्रेत्यायं प्रयुक्त इति गम्यते । तेन स्वर्गापूर्वदेवताद्यर्थवत्पदप्रयोगादेव कश्चिदर्थोऽस्तीत्यवसीयते । नैतत्सारम् ; हि पदं चक्षुरादिवदप्रतीतपूर्व एवार्थे झटिति विज्ञानं जनयति, येनापूर्वमन्यतोऽसिद्धमर्थं पदप्रयोगादेव प्रतीमः ; स्वर्गाद्यर्थोऽपि नैव पदप्रयोगादेव सिद्धः, अत्रोच्यतेयस्मिन् वाक्य एकं पदं मुक्त्वेतरेषां पदानामर्थः प्रसिद्धः, किमेकपदार्थानवगमापराधेन त्यज्यताम् ? उत बहुपदार्थप्रसिद्धिबलेनाप्रसिद्धोऽपि कथञ्चिदगम्येतेति ? तत्र निगमनिरुक्तव्याकरणानामेवंरूपपदार्थानुगमहेतूनां विद्यमानत्वात् तद्बलेनार्थमनुगम्य वाक्यार्थावगतिर्युक्ता, पुनरेकाप्रसिध्या प्रसिद्धपदार्थसंसर्गस्त्यक्तुं युक्तः । हि प्रसिद्धिरप्रसिध्या त्यज्यते ; प्रसिद्धिबलेनाप्रसिद्धमपि कल्प्यत इति न्यायात् । ननु निगमादिवशेनार्थानुगमे सर्वत्रैव कथञ्चिदर्थान्वयस्यानुगन्तुं शक्यत्वादव्यवस्थितः पदार्थः स्यात् ; ततश्च वाक्यार्थो नावधार्येत, तर्हि निगमादीनामर्थवत्ता । भवत्यर्थवत्ता, यत्र स्वार्थादन्यत्रापि विनियोगात् प्रयोगस्तत्र कथमभिदध्यात् ? इत्यपेक्षायां तद्गतस्यैवावयवार्थान्वयलेशस्यानुगमात् । एवं तर्हि, एकार्थनियमाय प्रयोगपरतन्त्रता मृग्यते, तदन्तरेणापि प्रयोगमेकार्थनियम एव कथञ्चिन्निगमादिव्याप्रियेतेति कश्चिद् दोषः । तदत्र ब्रह्मशब्दे व्युत्पाद्यमाने बृंहतेर्धातोर्वृद्धिकर्मणोऽर्थानुगमात् , प्रयोगानुगमे चासति विशिष्टार्थविषयस्यापेक्षिकमहत्त्वस्यापरिग्रहात् सर्वतो निरवग्रहमहत्त्वसम्पन्नं वस्तु वाक्यार्थान्वयि ब्रह्मपदादनुगम्यते । ततश्च कालकृतावच्छेदनिमित्तस्याल्पत्वस्याभावात् सदा सत्त्वान्नित्यं किञ्चिद्वस्तु ब्रह्मपदात् प्रतीयते । तथा रूपान्तरसद्भावे तद्रूपविकलत्वात् तदवच्छेदकृतमल्पत्वं स्यात् , तच्च ब्रह्मपदादेवापास्यते । तस्मादेकरसमद्वैतं वस्तु ब्रह्मपदात् प्रतीयते । एतेन देशकृतोऽपि परिच्छेदो निराकृतोवेदितव्यःवस्त्वन्तरसद्भावे हि तदपेक्षयैतावति सद्भावः, नातः परमस्ति, इति स्यात् एतस्माद् व्यावृत्त इति, तदभावे परिच्छिन्नबुद्धिर्भवति । बुद्धत्वं बृहत्यर्थान्वयादेव कथम् ? अबोधात्मकं हि वस्तु भोग्यम् , अतो भोक्तारं प्रति शेषत्वान्निकृष्टम् । चेतनः पुनर्न कस्यचिद्गुणभावमेति । तेनोत्कृष्टं सर्वस्माद् बुद्धस्वरूपं किञ्चित् , इति बृहत्त्यर्थान्वयमेवानुसृत्य गम्यते । ’मुक्तमितिचाविद्याकामकर्मपरतन्त्रस्तैरितश्चामुतश्च पशुवन्नीयमानो निकृष्टो भवति । ब्रह्मशब्दस्तु स्वार्थप्रक्षेपेण वाच्यं किञ्चिद्गमयन् सदैवाविद्यादिसंसारबीजानाकलिततया तस्योत्कृष्टमहत्त्वमावेदयति । ‘सर्वज्ञं सर्वशक्तिसमन्वितं तदि’ति ब्रह्मशब्दादेवावगम्यते । कथम् ? यदि किञ्चिदविदितं तेन, कुतश्चिद्वा कार्याद् व्यावर्तते शक्तिः, आपेक्षिकस्तदोत्कर्षः स्यात् । तद्युक्तमन्यतोऽसिद्धस्य वस्तुनः पदप्रयोगादेव प्रतिपत्तौ । सिद्धे हि वस्तुनि प्रयोगे तस्य यथासिद्धमेव महत्त्वं निरुच्यते ।

शब्दादेव तदर्थान्वयप्रतीतौ निरङ्कुश एवार्थोऽभ्युपेतव्यः । एवं बृंहतेरर्थः परिपूर्णो भवति, यदि सर्वमस्य साक्षादेव संविद्गोचरे वशे वर्तेत, तदेतदाह

अस्ति तावद् ब्रह्म नित्यशुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितम् । ब्रह्मशब्दस्य हि व्युत्पाद्यमानस्य नित्यशुद्धत्वादयोऽर्थाः प्रतीयन्ते ; बृंहतेर्धातोरर्थानुगमादिति

ननु एवमपि व्युत्पत्त्यनुसरणेन भवत्येवमात्मके वस्तुनि प्रतीतिः, पुनरेतावता तस्य सिद्धिः, पदमात्रस्याप्रमाणत्वात् , सत्यमेवम् ; अत एव जिज्ञासा धर्मस्येव लोकाख्यप्रमाणाभाससिद्धस्य । इदमपरं ब्रह्मशब्दार्थस्य सिद्धत्वे कारणमुच्यते साध्यत्वसिध्यर्थम्

सर्वस्यात्मत्वाच्च ब्रह्मास्तित्वप्रसिद्धिरिति

तदेव दर्शयति

सर्वो ह्यात्मास्तित्वं प्रत्येति, नाहमस्मीति

यदि नात्मास्तित्वप्रसिद्धिः स्यात् सर्वो लोको नाहमस्मीति प्रतीयात् । आत्मा ब्रह्मेति

कथं पुनरात्मा ब्रह्म ? वेदान्तेष्वात्मनि ब्रह्मशब्दप्रयोगात् । आत्मानमेव लोकः अहमिति व्यपदिशति । तदेवमहंप्रत्यय एव ब्रह्मणः प्रसिद्धत्वाद् नाप्रसिद्धिशङ्का

यदि तर्हि लोके ब्रह्मात्मत्वेन प्रसिद्धमस्ति, ततो ज्ञातमेवेत्यजिज्ञास्यत्वं पुनरापन्नमिति

विषयमाक्षिपति । असिद्धं हि वस्तु साध्यमानं विषयः, सिद्धं तु पुनः साध्यते, इति शास्त्रस्य विषयः

तद्विशेषं प्रति विप्रतिपत्तेः इति

विषयसम्बन्धौ समर्थ्येते ।

सत्यमहमित्यात्मनि प्रत्ययः, आत्मा ब्रह्म, किन्तु तस्मिन्नेव विप्रतिपत्तयः अयमसौ, अयमसाविति । ताश्च वस्तुतो ब्रह्मपदार्थविषया एव ; तदेकार्थत्वाद् ब्रह्मशब्दस्य । ततः सामान्यतः प्रसिद्धमपि विशेषतोऽसिद्धेरसिद्धकल्पमेव, इति भवत्यस्य विशेषसिद्धिहेतोर्विषयः ; सामान्यतः सिद्धत्वाच्च शक्यते विशेषतः प्रतिपादयितुम् , इति भवति तस्य शास्त्रं साधनम् , इति सम्बन्धोऽपि समर्थितः । विप्रतिपत्तिं दर्शयति

देहमात्रमित्यादि

तद्यथा गोशब्दस्य व्यक्त्याकृतिजातिक्रियागुणसास्नाद्यनेकार्थसन्निधौ प्रयुज्यमानस्य कैश्चिज्जातिः, अन्यैर्व्यक्तिः, इत्याद्यभिधेयं प्रतिपन्नम् , एवं सचैतन्यकार्यकारणसङ्घातसन्निधावहंप्रत्ययस्योत्पद्यमानस्य कैश्चित् किञ्चिदालम्बनं प्रतिपन्नं, तदाह

देहमात्रं चैतन्यविशिष्टमात्मेति प्राकृता जना लोकायतिकाश्च प्रतिपन्ना इति ।

तथाहि — ‘मनुष्योऽहमि’त्यात्मनि मनुष्यत्वाभिमानोगच्छामी’ति गन्तृत्वाभिमानो देहविषयत्व उपपद्यते । ‘देहमात्रमि’ति सशिरस्कपिण्डाभिप्रायं द्रष्टव्यम् । मात्रशब्देन देहातिरिक्तं स्वतन्त्रं चैतन्यमन्यविशेषणं वा, किन्तु देहाकारपरिणतभूतचतुष्टयान्तर्भूतमेवेति दर्शयति । आत्मेति अहंप्रत्ययालम्बनमित्यर्थः । प्राकृता इतिशास्त्रोपदेशासंस्कृतमतयो दृष्टमात्राविकल्पितव्यवहारिण इत्यर्थः । लोकायतिका इति भूतचतुष्टयतत्त्ववादिनः प्रसिद्धाः

एवम् इन्द्रियाण्येव चेतनान्यात्मेत्यपरे

इन्द्रियाणां चक्षुरादिमनःपर्यन्तानामेकैकस्मिन्नसत्यपि शरीरे रूपादिज्ञानानामभावात् तेषामेव व्यस्तानां चेतनत्वमहंप्रत्ययविषयत्वं मन्यन्ते, क्रमेण वरगोष्ठीवदितरेतरगुणभावम् । तथा चेन्द्रियधर्मसामानाधिकरण्यमहंप्रत्ययस्य दृश्यतेकाणोऽहं मूकोऽहमि’त्यादि

मनः

एव चेतनमहंप्रत्ययस्य विषयमन्ये मन्यन्ते । दृश्यते हि स्वप्न इन्द्रियदशकोपरमेऽपि मनस एवअहमि’ति सर्वव्यवहारास्पदत्वमिति वदन्तः

विज्ञानमात्रं क्षणिकमित्येक इति

मात्रग्रहणेन नाहमित्याकारादिवर्णत्रयातिरिक्तं किञ्चिदवभासते, यदहंप्रत्ययस्य विषयः कल्प्येत । तेन विज्ञानमेव स्वरसभङ्गुरमविरतोदयमखिललोकयात्रानिलयमनुभवभग्नपक्षान्तरमहमित्युत्पद्यत इत्यन्ये मन्यन्ते

शून्यमित्यपर इति

सुषुप्ते विज्ञानलेशस्याप्यभावादकस्मादेवाहमिति समुदयदर्शनादकारणस्य कादाचित्कस्य परमार्थवस्तुत्वाभावादसदवभास एवाहङ्कार इत्यपरे सङ्गिरन्ते

अस्ति देहादिव्यतिरिक्तः संसारी कर्ता भोक्तेत्यपर इति

अहमुल्लेखशून्यस्य भोक्तृत्वस्यादर्शनात् , तस्य प्रत्यभिज्ञानात् स्थिरत्वसिद्धेः, स्थिरस्य चावधिहेत्वनुपलब्धेर्नित्यत्वम् । निर्विकारस्य भोगासम्भवात् , विकारस्य क्रियाफलत्वात् , क्रियावेशात्मकत्वाच्च कर्तृत्वस्य, एवमात्मकत्वाच्च संसारित्वस्य, देहादेश्च बुद्धिपर्यन्तस्य भोक्तृत्वानुपपत्तेः, तद्व्यतिरिक्तः संसारी कर्ता भोक्ताऽहंप्रत्ययविषय इत्यपरे प्रतिजानते । कथं पुनस्तद्व्यतिरिक्तत्वं मन्यन्ते । तस्य भोक्तृत्वानुपपत्तेरित्युक्तम्

कथं तस्य भोक्तृत्वानुपपत्तिरिति ? उच्यतेभूतसङ्घातस्तावत् शरीरम् । तत्र व्यस्तानां समस्तानां वा युगपत् क्रमेण वा भोगः परिकल्प्येत, सर्वथाप्यसम्भवः । यदि तावत् व्यस्तानां युगपत् परिकल्प्येत, ततः स्वार्थप्रयुक्तत्वात् प्रवृत्तेरङ्गाङ्गिभावो नावकल्पेत । चाङ्गाङ्गिभावमन्तरेण सङ्घात उपपद्यते । तस्मान्न व्यस्तेषु युगपद् भोगः । अस्ति तर्हि क्रमेण विरोधाद्वरगोष्ठीवदिति, नैतदेवं युक्तम् ; तत्र भोग्यस्यासाधारणत्वात् , असाधारणत्वञ्च प्रतिपुरुषनियमात् , इह पुनर्विपरीतम् ; बहूनां सन्निधौ साधारणे भोग्ये प्रतिनियतभोगव्यवस्थाहेत्वसम्भवात् । अस्तु तर्हि समूहस्य ; तिलज्वालावच्चेतनासमन्वयोपपत्तेः, मा भूत् प्रत्येकं युगपत् क्रमेण वा, नैतदेवम् ; भोगेषु समूहासम्भवात् । कथमसम्भवः ? भोक्तुर्भोगं प्रति प्राधान्यात् । ननु भोगेऽपि समूहो दृष्टः, यथा स्त्रीपुंसयोः, नैतत् सारम् ; सन्दिग्धत्वात् , समूहस्य ? उत तद्व्यतिरिक्तस्येति । तिलज्वालायान्तु विपरीतम् ; समूहकार्ये समूहिनां गुणभावोपपत्तेः । अस्त्वेकस्य तर्हि नियतो भोगः, ; तत्रापि कस्यैकस्येत्यनवधारणात् । किमवधारणेन ? विनाऽपि तेन विवक्षितार्थोपपत्तेः ? यद्येवं, समेषु केषाञ्चिद्गुणभावानुपपत्तेरयुक्तः कार्यात्मकेषु । एवं कारणात्मकेष्वपि समानश्चर्चः ; भूतस्वाभाव्याविशेषात् । तथोभयात्मके समूहे । तस्माद् देहादिव्यतिरिक्तमहंप्रत्ययविषयं मन्यन्ते

भोक्तैव केवलं कर्तेत्येक इति

पूर्वोक्तस्यैव देहादिव्यतिरिक्तस्य कर्तृत्वमतत्स्वभावं मन्वाना भोक्तैव केवलोऽहंप्रत्ययविषय त्येके प्रस्थिताः । करोमि, जानामि, भुञ्जे चेति सर्वदाऽहंप्रत्ययेनानुषङ्गः, तेन नायं तद्विषयः । यदि स्यात् , तदुल्लेखविकल उदियात् । ननु भोक्तापि तर्हि नासौ ; तदुल्लेखाभावात् , नैतदेवम् ; अहमिति चेतनत्वसमुल्लेखात् , तदर्थत्वात्सर्वस्य, तदात्मकमेव भोक्तृत्वम् , इति भोक्तैव केवलमिति युक्तं मन्यन्ते ।

अस्ति तद्व्यतिरिक्त ईश्वरः सर्वज्ञः सर्वशक्तिरिति केचिदिति

तस्मादपि देहादिव्यतिरिक्तादहंप्रत्ययविषयादन्यः सर्वस्येशिता, ततश्चेशितव्यस्य सर्वात्मना वेत्ता, नियमनशक्तिसम्पन्नश्च शरीरिणां मनसाप्यचिन्त्यरूपात् तनुभुवनविरचनकार्यात् प्रेक्षावत्कर्तृकत्वमन्तरेणासम्भाव्यमानात् , कुलालादिरिव घटादिकार्यात्प्रतिपन्नः सातिशयानां काष्ठाप्राप्तिः परिणामानामुपलब्धा । सातिशयञ्च ज्ञानम् , अतः क्वचित् काष्ठां प्राप्तं सर्वविषयमिति सर्ववित् , सर्वदा सिद्धः, ईश्वरः प्रतिपन्नो ब्रह्मशब्दार्थ इति केचित् प्रतिपेदिरे । ननुअहमिति सर्वो लोक आत्मानं प्रत्येति । आत्मा ब्रह्मे’त्यहंप्रत्ययविषयस्यात्मनो ब्रह्मत्वेन तद्विप्रतिपत्तौ ब्रह्मविप्रतिपत्तिं दर्शयितुं प्रक्रान्तं, तत् कथमनहंप्रत्ययविषयेऽनात्मनीश्वरे ब्रह्मत्वविप्रतिपत्तिः प्रदर्श्यते ? उच्यतेब्रह्मणि विप्रतिपत्तिप्रदर्शनस्य प्रक्रान्तत्वादहंप्रत्ययविषयविप्रतपत्त्यापि प्रणाड्या ब्रह्मविप्रतिपत्तिरेव निर्दिश्यते । यतो नाहंविषयविप्रतिपत्तिप्रदर्शनेन किञ्चित् कृत्यमस्ति । तस्मात् साध्वेतत्

आत्मा भोक्तुरित्यपर इति

योऽयमहमित्युल्लिख्यमानश्चेतनो भोक्ता, ब्रह्मेति कैश्चित्प्रतिपन्नः, तस्याहंप्रत्ययसिद्धो भोक्तृत्वावभासः । मिथ्यैवानिर्वचनीयानाद्यविद्याविलसितः । परमार्थतस्तु यः सर्वज्ञ ईश्वरोऽहंप्रत्ययेऽनन्तर्भूतः प्रमाणान्तरानवसितः, सोऽस्यात्मा स्वरूपम् । एवमसौ बृंहत्यर्थान्वयाद् ब्रह्मशब्दाभिधानीयतां लभते ; इतरथा तद्रूपविकलस्य निरङ्कुशं बृहत्त्वम् , इति ब्रह्मशब्दाभिधेयः स्यात् ।

एवं बहवो विप्रतिपन्ना युक्तिवाक्यतदाभाससमाश्रयाः सन्तः इत्युपसंहरति ।

एवम् उक्तेन प्रकारेण केचित् किञ्चिद् ब्रह्मेति प्रतिपन्नाः । किमेवमेव मनोरथमात्रेण ? नेत्याह

युक्तिं

प्रमाणानां स्वविषयनिश्चयेऽनुग्राहिकां तर्कशब्दपर्यायां,

वाक्यञ्च

प्रतिवेदान्तं यथावद् ब्रह्मस्वरूपप्रतिपादनपरमालोचयन्तः । ‘आत्मा भोक्तुरि’ति युक्तिवाक्याभ्यामन्त्यं पक्षं निश्चितवन्तः सम्यग्दर्शिनः । इतरे तुयुक्तय इवावभासन्त इति युक्त्याभासाः, परमार्थतो युक्तयः, ताः समाश्रित्य, वाक्यानीवावभासन्ते, तानि वाक्यानि ; अतत्परत्वात् ; तानि वाक्याभासानि परिगृह्य, पक्षान्तरेषु विप्रतिपन्नाः । युक्त्याभासत्वं लेशतो दर्शितमेव देहादिव्यतिरिक्तात्मपक्षं दर्शयद्भिः । इतरेषां युक्त्याभाससिद्धत्वं स्वावसरे दर्शयिष्यामः । दर्शितं लेशत उत्तरोत्तरपक्षग्रहणकारणप्रदर्शनेन, वाक्याभासतां तु तत्र तत्राधिकरणे सिद्धान्तयिष्यन्तः प्रदर्शयिष्यामः ।

तत्राविचार्य यत् किञ्चित् प्रतिपद्यमानो निःश्रेयसात् प्रतिहन्येतानर्थञ्चेयादिति

तत्रैवं स्थिते मुमुक्षुर्ब्रह्मज्ञानेन परं निःश्रेयसमाप्तुकामोऽविचार्य एतच्छास्त्रमश्रुत्वा प्रवर्तमानोऽन्त्यपक्षादर्वाचीनं कञ्चित् पक्षं परिगृह्णीयात् , तदा मोक्षस्य सम्यग् ज्ञानफलत्वात् , तस्य चातथाभावान्निःश्रेयसात् प्रतिहन्येत मोक्षफलं प्राप्नुयात् । अनर्थञ्च प्रतिपद्येत ; ‘अन्धं तमः प्रविशन्ति ये के चात्महनो जनाःइति श्रुतेः । अनात्मदर्शनेनात्मनोऽसत्कल्पत्वापादनमात्महननम् । एवंरूपस्यात्महननस्य कृतत्वात् , अन्यथाऽऽत्मनो हननासम्भवात् , प्राणत्यागस्य प्रकृतानुपयोगादिति

तस्माद् ब्रह्मजिज्ञासोपन्यासमुखेन वेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयत इति

ब्रह्मजिज्ञासोपन्यासव्याजेन जिज्ञासापदेनान्तर्णीतमीमांसावेदान्तवाक्यानामारभ्यते । अथवा ब्रह्मज्ञाने कर्तव्यतयोपदिष्टे तज्ज्ञानाय प्रवृत्तेभ्योऽर्थादेव तत्प्रतिपादनं प्रतिज्ञातम् , इति तदर्थं वेदान्तमीमांसाऽऽरभ्यते ।

किम्प्रयोजना ? किमुपकरणा चेति ? उच्यते

तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना चेति

तैः वेदान्तैः, अविरोधी तर्कः ; युक्तिः, उपकरणम् इतिकर्तव्यता, सहकारिकारणमिति यावत् । अथवा तर्कः अनुमानं, वेदान्तैरविरुद्धम् ; तदर्थप्रतीतेरेव दृढत्वहेतुतयोपकरणमस्या इत्यर्थः ॥ १ ॥

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां विषय - प्रयोजनाक्षेपपरिहारवर्णनं नाम तुरीयवर्णकं समाप्तम् ॥