ननु उपास्योद्देशेनोपास्तिविधेर्विधेयक्रियाकर्मणोर्व्रीह्यादिवदन्यतः सिद्धिर्वाच्येत्याशङ्क्याह
भेदेति ।
आदित्यजीवादीश्वरस्य भेदोक्तेः श्रुत्यन्तरे जीवादन्य ईश्वरः सिद्ध इति सूत्रार्थमाह
अस्तीति ।
आदित्ये स्थितरश्मिनिरासार्थमादित्यादन्तर इति जीवं निरस्यति
यमिति ।
अशरीरस्य कथं नियन्तृत्वम् , तत्राह
यस्येति ।
अन्तर्यामिपदार्थमाह
य इति ।
तस्यानात्मत्वनिरासायाह
एष त इति ।
ते तव स्वरूपमित्यर्थः । आदित्यान्तरत्वश्रुतेः समानत्वादित्यर्थः । तस्मात्पर एवादित्यादिस्थानक उद्गीथे उपास्य इति सिद्धम् ॥ २१ ॥