ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः तृतीयः पादः
भाष्यरत्नप्रभाव्याख्या
 
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
स्यादेतत्यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा विरोधः कर्मणि स्यात्; हीन्द्रादीनां स्वरूपसन्निधानेन यागेऽङ्गभावो दृश्यते सम्भवतिबहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपत्तेरिति चेत् , नायमस्ति विरोधःकस्मात् ? अनेकप्रतिपत्तेःएकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भवतिकथमेतदवगम्यते ? दर्शनात्तथाहिकति देवाः’ (बृ. उ. ३ । ९ । १)इत्युपक्रम्य त्रयश्च त्री शता त्रयश्च त्री सहस्रा’ (बृ. उ. ३ । ९ । १) इति निरुच्य कतमे ते’ (बृ. उ. ३ । ९ । १) इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ. उ. ३ । ९ । २) इति निर्ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयतितथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेणकतम एको देव इति प्राणःइति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयतितथा स्मृतिरपि — ‘आत्मनो वै शरीराणि बहूनि भरतर्षभयोगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवइत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयतिकिमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेकरूपप्रतिपत्तिसम्भवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च दृश्यते, अन्तर्धानादिक्रियायोगात्इत्युपपद्यते । ‘अनेकप्रतिपत्तेर्दर्शनात्इत्यस्यापरा व्याख्याविग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यतेक्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियतेतद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥
विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ २७ ॥
स्यादेतत्यदि विग्रहवत्त्वाद्यभ्युपगमेन देवादीनां विद्यास्वधिकारो वर्ण्येत, विग्रहवत्त्वात् ऋत्विगादिवदिन्द्रादीनामपि स्वरूपसन्निधानेन कर्माङ्गभावोऽभ्युपगम्येत; तदा विरोधः कर्मणि स्यात्; हीन्द्रादीनां स्वरूपसन्निधानेन यागेऽङ्गभावो दृश्यते सम्भवतिबहुषु यागेषु युगपदेकस्येन्द्रस्य स्वरूपसन्निधानानुपपत्तेरिति चेत् , नायमस्ति विरोधःकस्मात् ? अनेकप्रतिपत्तेःएकस्यापि देवतात्मनो युगपदनेकस्वरूपप्रतिपत्तिः सम्भवतिकथमेतदवगम्यते ? दर्शनात्तथाहिकति देवाः’ (बृ. उ. ३ । ९ । १)इत्युपक्रम्य त्रयश्च त्री शता त्रयश्च त्री सहस्रा’ (बृ. उ. ३ । ९ । १) इति निरुच्य कतमे ते’ (बृ. उ. ३ । ९ । १) इत्यस्यां पृच्छायाम् महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवाः’ (बृ. उ. ३ । ९ । २) इति निर्ब्रुवती श्रुतिः एकैकस्य देवतात्मनो युगपदनेकरूपतां दर्शयतितथा त्रयस्त्रिंशतोऽपि षडाद्यन्तर्भावक्रमेणकतम एको देव इति प्राणःइति प्राणैकरूपतां देवानां दर्शयन्ती तस्यैव एकस्य प्राणस्य युगपदनेकरूपतां दर्शयतितथा स्मृतिरपि — ‘आत्मनो वै शरीराणि बहूनि भरतर्षभयोगी कुर्याद्बलं प्राप्य तैश्च सर्वैर्महीं चरेत्प्राप्नुयाद्विषयान्कैश्चित्कैश्चिदुग्रं तपश्चरेत्संक्षिपेच्च पुनस्तानि सूर्यो रश्मिगणानिवइत्येवंजातीयका प्राप्ताणिमाद्यैश्वर्याणां योगिनामपि युगपदनेकशरीरयोगं दर्शयतिकिमु वक्तव्यमाजानसिद्धानां देवानाम् ? अनेकरूपप्रतिपत्तिसम्भवाच्च एकैका देवता बहुभी रूपैरात्मानं प्रविभज्य बहुषु यागेषु युगपदङ्गभावं गच्छति परैश्च दृश्यते, अन्तर्धानादिक्रियायोगात्इत्युपपद्यते । ‘अनेकप्रतिपत्तेर्दर्शनात्इत्यस्यापरा व्याख्याविग्रहवतामपि कर्माङ्गभावचोदनासु अनेका प्रतिपत्तिर्दृश्यते; क्वचिदेकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्भोजयद्भिर्नैको ब्राह्मणो युगपद्भोज्यतेक्वचिच्चैकोऽपि विग्रहवाननेकत्र युगपदङ्गभावं गच्छति, यथा बहुभिर्नमस्कुर्वाणैरेको ब्राह्मणो युगपन्नमस्क्रियतेतद्वदिहोद्देशपरित्यागात्मकत्वात् यागस्य विग्रहवतीमप्येकां देवतामुद्दिश्य बहवः स्वं स्वं द्रव्यं युगपत्परित्यक्ष्यन्तीति विग्रहवत्त्वेऽपि देवानां किञ्चित्कर्मणि विरुध्यते ॥ २७ ॥

ननु मन्त्रादीनां प्रतीयमानविग्रहवत्त्वे तात्पर्यं कल्पयित्वा देवादीनामधिकार उक्तः, स चायुक्तः, अन्यपराणां तेषां प्रत्यक्षादिविरोधेन स्वार्थे तात्पर्यकल्पनानुपपत्तेरित्याक्षिप्य सूत्रचतुष्टयेन परिहरति

विरोधःकर्मणीत्यादिना ।

वर्ण्येत, तर्हीति शेषः । स्वरूपं विग्रहः ।

अभ्युपगमे प्रत्यक्षेण देवता दृश्येत, नच दृश्यते, अतो योग्यानुपलब्ध्या देवताया विग्रहवत्या अभावात्सम्प्रदानकारकाभावेन कर्मनिष्पत्तिर्न स्यादित्याह

तदा चेति ।

विग्रहस्याङ्गत्वमुपलब्धिबाधितं युक्त्या च न सम्भवतीत्याह

न चेति ।

तस्मादर्थोपहितशब्द एव देवता, तस्या अचेतनत्वान्न विद्याधिकार इति शङ्कार्थः ।

परिहरति

नायमिति ।

एकस्यापि देवस्य योगबलादनेकदेहप्राप्तिः श्रुतिस्मृतिदर्शनात्सम्भवति । अतो न कर्मणि विरोध इति व्याचष्टे

कस्मादित्यादिना ।

वैश्वदेवशस्त्रे शस्यमानदेवाः कतीति शाकल्येन पृष्टो याज्ञवल्क्यो निविदा 'त्रयश्च' इत्यादिरूपयोत्तरं ददौ । निविन्नाम शस्यमानदेवसङ्ख्यावाचकः शब्दः । षडधिकानि त्रीणि शतानि त्रीणि सहस्राणीति सङ्ख्योक्तौ सङ्ख्येयस्वरूपप्रश्ने, महिमानो विभूतयः सर्वे देवा एषां त्रयस्त्रिंशद्देवानामतोऽष्टौ वसव एकादश रुद्रा द्वादशादित्या इन्द्रः प्रजापतिश्चेति त्रयस्त्रिंशदेवास्तेऽपि षण्णामग्निपृथिवीवाय्वन्तरिक्षादित्यदिवां महिमानस्तेऽपि षट्सु देवेष्वन्तर्भवन्ति । षट्देवास्त्रिषु लोकेषु त्रयश्च द्वयोरन्नप्राणयोर्द्वै च एकस्मिन्प्राणे हिरण्यगर्भेऽन्तर्भवत इति दर्शितमित्यर्थः । त्रयस्त्रिंशतोऽपि देवानामिति सम्बन्धः ।

दर्शनं श्रौतं व्याख्याय स्मार्तं व्याचष्टे

तथा स्मृतिरिति ।

बलं योगसिद्धिम् । 'अणिमा महिमा चैव लघिमा प्राप्तिरीशिता । प्राकाम्यं च वशित्वं च यत्रकामावसायिता' ॥ इत्यष्टैश्वर्याणि । क्षणेन अणुर्महान् लघुर्गुरुश्च भवति योगी । अङ्गुल्या चन्द्रस्पर्शः प्राप्तिः । ईशिता सृष्टिशक्तिः । प्राकाम्यमिच्छानाभिघातः । वशित्वं नियमनशक्तिः । सङ्कल्पमात्रादिष्टलाभो यत्रकामावसायितेति भेदः । आजानसिद्धानां जन्मना सिद्धानामित्यर्थः ।

फलितमाह

अनेकेति ।

अनेकेषु कर्मस्वेकस्य प्रतिपत्तिरङ्गभावः ।

तस्य लोके दर्शनादिति वक्तुं व्यतिरेकमाह

क्वचिदेक इति ।

प्रकृतोपयुक्तमन्वयदृष्टान्तमाह

क्वचिच्चेति ॥ २७ ॥