ननु क्रत्वङ्गस्याश्वस्याश्वमेधक्रत्वात्मनश्चाग्नेरुक्तरीत्या स्तुतत्वात्तदुपास्तेश्च प्रागेवोक्तत्वादेष ह वा अश्वमेधमित्यादिवाक्यं नोपयुज्यते तत्राऽऽह —
क्रतुनिर्वर्तकस्येति ।
उक्तं च चित्यस्याग्नेस्तस्य प्राची दिगित्यादिना प्रजापतित्वमिति शेषः ।
अश्वोपासनमग्न्युपासनं चैकमेवेति वक्तुमुत्तरं वाक्यमित्याह —
तस्यैवेति ।
य एवमेतददितेरदितित्वं वेदेत्यादौ प्रागेव विहितमुपासनं किं पुनरारम्भेणेत्याशङ्क्याऽऽह —
पूर्वत्रेति ।
यद्यपि विधिरदितित्वं वेदेति श्रुतस्तथाऽपि स गुणोपास्तिविधिर्न प्रधानविधिः । अत्र तु प्रधानविधिरुपास्तिप्रकरणत्वादपेक्ष्यते । अतोऽश्वमेधं वेदेति प्रधानविधिरिति भावः ।
तात्पर्यमुक्त्वा वाक्यमादायाक्षराणि व्याकरोति —
एष इति ।
यथोक्तमित्युत्तरत्र प्रजापतित्वमनुकृष्यते । तमनवरुध्येत्यादि प्रदर्श्यमानविशेषणम् ।
विधिरत्र स्पष्टो न भवतीत्याशङ्क्याऽऽह —
तस्मादिति ।
अश्वमेधो विशेष्यत्वेन संबध्यते ।
एवंशब्दात्प्रसिद्धार्थत्वं भाति कुतो विधिरित्याह —
कथमिति ।
एष ह वा अश्वमेधं वेदेत्यादौ विवक्षितस्य विधेर्भूमिकां करोति —
तत्रेत्यादिना ।
उपास्तिविधिप्रस्तावः सप्तम्यर्थः ।
कथं नु पशुविषयं दर्शनं तद्दर्शयति —
तत्रेति ।
एवमनन्तरवाक्ये प्रवृत्ते सतीति यावत् ।
अथ विवक्षितविधिमभिदधाति —
यस्माच्चेति ।
प्रजापतिरित्थं फलावस्थायाममन्यतेत्यत्र किं प्रमाणमित्याशङ्क्य संप्रति तत्कार्यभूतासु प्रजासु तथाविधचेष्टादृष्टिरित्याह —
अत एवेति ।
प्रोक्षितं मन्त्रसंस्कृतं पशुमिति यावत् । फलावस्थप्रजापतिवदित्येवंशब्दार्थः ।
उपासनविधिरुक्तः संप्रति प्रतीकमादाय तात्पर्यमाह —
एष इति ।
द्विविधो हि क्रतुः कल्पितपशुहेतुको बाह्यतद्धेतुकश्च । स च द्विप्रकारोऽपि फलरूपेण स्थितः सवितैवेत्युपास्तिफलं वक्तुमेतद्वाक्यमित्यर्थः ।
विशेषोक्तिं विना नास्ति बुभुत्सोपशान्तिरित्याह —
कोऽसाविति ।
क्रतुफलात्मकः सविता मण्दलं देवता वेति सन्देहे द्वितीयं गृहीत्वा तस्येत्यादि व्याचष्टे —
तस्यास्येति ।
आदित्योदयास्तमयाभ्यामहोरात्रद्वारा सम्वत्सरव्यवस्थानात्तन्निर्मातुस्तस्य युक्तं तत्तादात्म्यमित्यर्थः ।
क्रतोरादित्यत्वमुक्त्वा तदङ्गस्याग्नेस्तद्वक्तुमयमग्निरर्क इति वाक्यं तस्यार्थमाह —
तस्यैवेति ।
ननु पूर्वोक्तस्यैवाग्नेरादित्यत्वं कुतो नियम्यतेऽन्यश्चित्योऽग्निरन्यश्चाग्निरादित्यः किं न स्यादित्याशङ्क्याऽऽह —
तस्य चेति ।
तथाऽपि कथं तस्यैवाऽऽदित्यत्वं तत्राऽऽह —
तथा चेति ।
तस्य प्राचीत्यादिना लोकात्मकत्वं चित्याग्नेरुक्तं तदिहाप्युच्यते तस्मात्तस्यैवात्राऽऽदित्यत्वमिष्टमित्यर्थः ।
अग्न्यादित्यभेदस्य लोकवेदसिद्धत्वान्न तयोरेकेन क्रतुना तादात्म्यमित्याशङ्क्याऽऽह —
ताविति ।
यथाविशेषितत्वमादित्यरूपत्वम् ।
कुतस्तस्य चार्कस्य क्रतुरूपत्वं साधनत्वेन भेदादित्याशङ्क्योपचारादित्याह —
क्रियात्मक इति ।
तथाऽपि कथमादित्यस्य क्रतुतादात्म्योक्तिरित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
क्रतुसाध्यत्वादिति ।
नन्वादित्यस्य क्रतुफलत्वेन क्रतुत्वे तद्धेतोरग्नेस्तादात्म्यायोगादयुक्तमग्नेरादित्यत्वमित्याशङ्क्याऽऽह —
ताविति ।
क्रतुफलत्वात्तदात्मा सविता तद्धेतुश्चित्योऽग्निस्तावुक्तविभागाद्व्युत्पादितोपासनादिव्यापारौ सन्तावेकैव प्राणाख्या देवतेति तयोरैक्योक्तिरित्यर्थः ।
एकैवेत्युक्ते प्रकृतयोरग्न्यादित्ययोरन्यतरपरिशेषं शङ्कते —
का सेति ।
कथं द्वयोरेकत्वमेकत्वे वा कथं द्वित्वं तत्राऽऽह —
पूर्वमपीति ।
उक्तेऽर्थे वाक्योपक्रममनुकूलयति —
तथा चेति ।
पुनरित्यादेरर्थं निगमयति —
सा पुनरिति ।
ननु फलकथनार्थमुपक्रम्य प्राणात्मनाऽग्न्यादित्ययोरेकत्वं वदता प्रक्रान्तं विस्मृतमिति नेत्याह —
यः पुनरिति ।
एकत्वमभिन्नत्वम् ॥७॥