बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —

संप्रत्यव्यवहितं संबन्धं दर्शयति —

अनन्तरं चेति ।

प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः ।