मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायः
तृतीयं ब्राह्मणम्
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (बृहदारण्यक)
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —
अनन्तरं च वागादीनां प्राणाधीनतोक्ता ; सा च कथमुपपादनीयेत्याह —
अनन्तरं चेति
;
संप्रत्यव्यवहितं संबन्धं दर्शयति —
अनन्तरं चेति ।
प्रकारान्तरं बुभुत्स्यमानमिति सूचयितुं चशब्दः ।