बृहदारण्यकोपनिषद्भाष्यम्
प्रथमोऽध्यायःतृतीयं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोर्‌ऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति ? उच्यते — वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् ‘वाग्वै साम’ इति । तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्समानाधिकरणयोर्‌ऋग्यजुष्ट्वं युक्तम् । परिशेषाच्च — साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे । वाग्विशेषत्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता । अविशेषप्रसङ्गाच्च — ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशेषाभिधानत्वम् , तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ; ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥
एष उ एव ब्रह्मणस्पतिर्वाग्वै ब्रह्म तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः ॥ २१ ॥
कथं पुनरेतदवगम्यते बृहतीब्रह्मणोर्‌ऋग्यजुष्ट्वं न पुनरन्यार्थत्वमिति ? उच्यते — वाचः अन्ते सामसामानाधिकरण्यनिर्देशात् ‘वाग्वै साम’ इति । तथा च ‘वाग्वै बृहती’ ‘वाग्वै ब्रह्म’ इति च वाक्समानाधिकरणयोर्‌ऋग्यजुष्ट्वं युक्तम् । परिशेषाच्च — साम्न्यभिहिते ऋग्यजुषी एव परिशिष्टे । वाग्विशेषत्वाच्च — वाग्विशेषौ हि ऋग्यजुषी ; तस्मात्तयोर्वाचा समानाधिकरणता युक्ता । अविशेषप्रसङ्गाच्च — ‘साम’ ‘उद्गीथः’ इति च स्पष्टं विशेषाभिधानत्वम् , तथा बृहतीब्रह्मशब्दयोरपि विशेषाभिधानत्वं युक्तम् ; अन्यथा अनिर्धारितविशेषयोरानर्थक्यापत्तेश्च, विशेषाभिधानस्य वाङ्मात्रत्वे चोभयत्र पौनरुक्त्यात् ; ऋग्यजुःसामोद्गीथशब्दानां च श्रुतिष्वेवं क्रमदर्शनात् ॥

रूढिमाश्रित्य शङ्कते —

कथं पुनरिति ।

वाक्यशेषविरोधान्नात्र रूढिः संभवतीति परिहरति —

उच्यत इति ।

वाग्वै सामेत्यन्ते वाचः सामसामानाधिकरण्येन निर्देशाद्वेदाधिकारोऽयमिति योजना ।

तथाऽपि कथमृक्त्वं यजुष्ट्वं वा बृहतीब्रह्मणोरिति तत्राऽऽह —

तथा चेति ।

परिशेषमेव दर्शयति —

साम्नीति ।

इतश्च वाक्समानाधिकृतयोर्बृहतीब्रह्मणोरृग्यजुष्ट्वमेष्टव्यमित्याह —

वाग्विशेषत्वाच्चेति ।

तत्रैव हेत्वन्तरमाह —

अविशेषेति ।

प्रसंगमेव व्यतिरेकमुखेन विवृणोति —

सामेति ।

द्वितीयश्चकारोऽवधारणार्थः ।

किञ्च वाग्वै बृहती वाग्वै ब्रह्मेति वाक्याभ्यां बृहतीब्रह्मणोर्वागात्मत्वं सिद्धं ; न च तयोर्वाङ्मात्रत्वं वाक्यद्वयेऽपि वाग्वै वागिति पौनरुक्त्यप्रसंगात्तस्माद्बृहतीब्रह्मणोरेष्टव्यमृग्यजुष्ट्वमित्याह —

वाङ्मात्रत्वे चेति ।

तत्रैव स्थानमाश्रित्य हेत्वन्तरमाह —

ऋगिति ॥२१॥