उपसंहारस्येत्थं सफलत्वेऽपि सर्वस्य जगतो नामादिमात्रत्वं प्रमाणाभावादयुक्तमिति शङ्कते —
कथमिति ।
अनुमानैः संभावनां दर्शयति —
अत्रेति ।
तत्र तत्कार्यत्वहेतुकमनुमानमाह —
तेषामिति ।
वागित्येदुक्थमिति संबन्धः ।
इन्द्रियव्यावृत्त्यर्थं वाक्पदार्थमाह —
शब्देति ।
संगृहीतमर्थं विवृणोति —
यः कश्चेत्यादिना ।
उक्थत्वमुपपादयितुमुत्तरं वाक्यमित्याह —
तदाहेति ।
कार्यकारणभावेऽपि किमायातमत आह —
कार्यञ्चेति ।
सर्वे नामविशेषास्तन्मात्रत्वात्तत्त्वतो न भिद्यन्ते तत्कार्यत्वाद्यद्यत्कार्यं तत्ततो न भिद्यते यथा मृदो घट इत्यर्थः ।
सर्वे नामविशेषास्तत्सामान्ये कल्पिताः प्रत्येकं तदनुविद्धत्वाद्रज्ज्विदमंशानुविद्धसर्पादिवदित्यनुमानान्तरमाह —
तथेति ।
कार्याणां कारणेऽन्तर्भाववदिति यावत् ।
उक्तमेव प्रश्नपूर्वकं प्रपञ्चयति —
कथमित्यादिना ।
सामत्वं साधयति —
एतद्धीति ।
इतश्च नामविशेषा नाममात्रेऽन्तर्भवन्तीत्याह —
किञ्चेति ।
नामविशेषाणां नाममात्रादात्मलाभात्तस्मादविशेषात्तत्रैवान्तर्भाव इत्यक्षरार्थः ।
सर्वे नामविशेषास्तत्सामान्यान्न पृथग्वस्तुतः सन्ति तेनाऽऽत्मवत्त्वाद्ये येनाऽऽत्मवन्तस्ते ततोऽन्ये वस्तुतो न सन्ति यथा मृदाऽऽत्मवन्तो घटादयो वस्तुतस्ततोऽन्ये न सन्तीत्युक्तेऽनुमाने व्याप्तिं साधयति —
यस्य चेति ।
हेतुसमर्थनार्थमुत्तरं वाक्यमुत्थापयति —
कथमित्यादिना ।
अतः शब्दमात्रात्तद्विशेषाणामात्मलाभो भवतीति शेषः ।
तत्रैव युक्तिमाह —
ततो हीति ।
तत्रैव वाक्यमवतार्य व्याचष्टे —
तदित्यादिना ।
तस्मात्तन्मात्रात्तद्विशेषाणामात्मलाभ इति वाक्यशेषः ।
प्रथमकण्डिकया सिद्धमर्थमुपसंहरति —
एवमिति ।
उपपत्तित्रयमुत्तरवाक्यद्वयेऽपि तुल्यमित्यादिशति —
एवमुत्तरयोरिति ॥१॥