बृहदारण्यकोपनिषद्भाष्यम्
द्वितीयोऽध्यायःप्रथमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
तत्कथमिति उच्यते —
तत्कथमिति उच्यते —

क्रियावतो मृदादेर्घटाद्युत्पत्तिदर्शनाद्ब्रह्मणोऽक्रियात्वात्ततो न प्राणाद्युत्पत्तिरिति शङ्कते —

तत्कथमिति ।

सृष्टेर्मायामयत्वमाश्रित्य श्रुत्या परिहरति —

उच्यत इति ।