बृहदारण्यकोपनिषद्भाष्यम्
पञ्चमोऽध्यायःअष्टमं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥
पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति ; वागिति शब्दः त्रयी ; तां वाचं धेनुम् , धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्साय एवं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः । के पुनः ते स्तनाः ? के वा ते, येभ्यः क्षरति ? तस्याः एतस्या वाचो धेन्वाः, द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ; कौ तौ ? स्वाहाकारं च वषट्कारं च ; आभ्यां हि हविः दीयते देवेभ्यः । हन्तकारं मनुष्याः ; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति । स्वधाकारं पितरः ; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राणः ऋषभः ; प्राणेन हि वाक्प्रसूयते ; मनो वत्सः ; मनसा हि प्रस्राव्यते ; मनसा ह्यालोचिते विषये वाक् प्रवर्तते ; तस्मात् मनः वत्सस्थानीयम् । एवं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते ॥
वाचं धेनुमुपासीत तस्याश्चत्वारः स्तनाः स्वाहाकारो वषट्कारो हन्तकारः स्वधाकारस्तस्यै द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च वषट्कारं च हन्तकारं मनुष्याः स्वधाकारं पितरस्तस्याः प्राण ऋषभो मनो वत्सः ॥ १ ॥
पुनः उपासनान्तरम् तस्यैव ब्रह्मणः वाग्वै ब्रह्मेति ; वागिति शब्दः त्रयी ; तां वाचं धेनुम् , धेनुरिव धेनुः, यथा धेनुः चतुर्भिः स्तनैः स्तन्यं पयः क्षरति वत्साय एवं वाग्धेनुः वक्ष्यमाणैः स्तनैः पय इव अन्नं क्षरति देवादिभ्यः । के पुनः ते स्तनाः ? के वा ते, येभ्यः क्षरति ? तस्याः एतस्या वाचो धेन्वाः, द्वौ स्तनौ देवा उपजीवन्ति वत्सस्थानीयाः ; कौ तौ ? स्वाहाकारं च वषट्कारं च ; आभ्यां हि हविः दीयते देवेभ्यः । हन्तकारं मनुष्याः ; हन्तेति मनुष्येभ्यः अन्नं प्रयच्छन्ति । स्वधाकारं पितरः ; स्वधाकारेण हि पितृभ्यः स्वधां प्रयच्छन्ति । तस्या धेन्वा वाचः प्राणः ऋषभः ; प्राणेन हि वाक्प्रसूयते ; मनो वत्सः ; मनसा हि प्रस्राव्यते ; मनसा ह्यालोचिते विषये वाक् प्रवर्तते ; तस्मात् मनः वत्सस्थानीयम् । एवं वाग्धेनूपासकः ताद्भाव्यमेव प्रतिपद्यते ॥

ब्राह्मणान्तरमवतारयति —

पुनरिति ।

तां धेनुमुपासीतेति संबन्धः ।

वाचो धेन्वाश्च सादृश्यं विशदयति —

यथेत्यादिना ।

स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —

के पुनरित्यादिना ।

कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —

आभ्यां हीति ।

हन्त यद्यपेक्षितमित्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।

मनसा हीत्यादिनोक्तं विवृणोति —

मनसेति ।

फलाश्रवणादेतदुपासनमकिञ्चित्करमित्याशङ्क्याऽऽह —

एवमिति ।

ताद्भाव्यं यथोक्तवागुपाधिकब्रह्मरूपत्वमित्यर्थः ॥१॥