बृहदारण्यकोपनिषद्भाष्यम्
षष्ठोऽध्यायःचतुर्थं ब्राह्मणम्
आनन्दगिरिटीका (बृहदारण्यक)
 
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥
अथास्य नामधेयं करोति ‘वेदोऽसि’ इति । तदस्य तद्गुह्यं नाम भवति — वेद इति ॥
अथास्य नाम करोति वेदोऽसीति तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥
अथास्य नामधेयं करोति ‘वेदोऽसि’ इति । तदस्य तद्गुह्यं नाम भवति — वेद इति ॥

वेदनाम्ना व्यवहारो लोके नास्तीत्याशङ्क्याऽऽह —

तदस्येति ।

यत्तद्वेद इति नाम तदस्य गुह्यं भवति । वेदनं वेदोऽनुभवः सर्वस्य निजं स्वरूपमित्यर्थः ॥२६॥