अन्येऽपि प्रतिपक्षे पराक्रमभाजो बहवः सन्तीत्यनुपेक्षणीयत्वं परपक्षस्य विवक्षयन्नाह -
अत्रेति ।
अस्यां हि प्रतिपक्षभूतायां सेनायां शूराः - स्वयमभीरवः शस्त्रास्त्रकुशलाः भीमार्जुनाभ्यां सर्वसम्प्रतिपन्नवीर्याभ्यां तुल्याः युद्धभूमावुपलभ्यन्ते ।
तेषां युद्धशौण्डीर्यं विशदीकर्तुं विशिनष्टि -
महेष्वासा इति ।
इषुरस्यतेऽस्मिन्निति व्युत्पत्त्या धनुस्तदुच्यते । तच्च महत् अन्यैरप्रधृष्यं तद् येषां ते राजानस्तथा विवक्ष्यन्ते ।
तानेव परसेनामध्यमध्यासीनान् परपक्षानुरागिणो राज्ञो विज्ञापयति -
युयुधान इत्यादिना सौभद्रो द्रौपदेयाश्चेत्यन्तेन ।