मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
प्रथमोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
द्रुपदो
द्रौपदेयाश्च
सर्वशः
पृथिवीपते
।
सौभद्रश्च
महाबाहुः
शङ्खान्दध्मुः
पृथक्पृथक्
॥ १८ ॥
द्रुपदो
द्रौपदेयाश्च
सर्वशः
पृथिवीपते
।
सौभद्रश्च
महाबाहुः
शङ्खान्दध्मुः
पृथक्पृथक्
॥ १८ ॥
द्रुपद इति
;
द्रुपद इति ।
परमेष्वासादिविशेषणचतुष्टयं प्रत्येकं सम्बध्यते ॥ १८ ॥