श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सीदन्ति मम गात्राणि मुखं परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
सीदन्ति मम गात्राणि मुखं परिशुष्यति
वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥

आत्मीयं बन्धुवर्गं युद्धेच्छया युद्धभूमावुपस्थितमुपलभ्य शोकप्रवृत्तिं दर्शयति -

सीदन्तीति ।

देवांशस्यैवार्जुनस्यानात्मविदः स्वपरदेहेष्वात्मात्मीयाभिमानवतः तत्प्रियस्य युद्धारम्भे तन्मृत्युप्रसङ्गदर्शिनः शोको महानासीदित्यर्थः ।

अङ्गेषु व्यथा मुखे परिशोषश्चेत्युभयं शोकलिङ्गमुक्तम् ।  सम्प्रति वेपथुप्रभृतीनि भीतिलिङ्गान्युपन्यस्यति -

वेपथुश्चेति ।

रोमहर्षः - रोम्णां गात्रेषु पुलकितत्वम् ॥ २९ ॥