श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सङ्करो नरकायैव कुलघ्नानां कुलस्य
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
सङ्करो नरकायैव कुलघ्नानां कुलस्य
पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥

वर्णसङ्करस्य दोषपर्यवसायितामादर्शयति -

सङ्कर इति ।

कुलक्षयकराणां दोषान्तरं समुच्चिनोति -

पतन्तीति ।

कुलक्षयकृतां पितरो निरयगामिनो सम्भवन्तीत्यत्र हेतुमाह –

लुप्तेति ।

पुत्रादीनां कर्तॄणामभावात् लुप्ता पिण्डस्योदकस्य च क्रिया येषां ते तथा ।  ततश्च प्रेतत्वपरावृत्तिकारणाभावात् नरकपतनमेव आवश्यकमापतेदित्यर्थः ॥ ४२ ॥