श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन
नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥

किञ्च जातिधर्मेषु कुलधर्मेषु चोत्सन्नेषु तत्तद्धर्मवर्जितानां मनुष्याणामनधिकृतानां नरकपतनध्रौव्यात् अनर्थकरमिदमेव हेयमित्याह –

उत्सन्नेति ।

यथोक्तानां मनुष्याणां नरकपातस्य आवश्यकत्वे प्रमाणमाह -

इत्यनुशुश्रुमेति

॥ ४४ ॥