श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्वेवाहं जातु नासं त्वं नेमे जनाधिपाः
चैव भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
तु एव जातु कदाचित् अहं नासम् , किं तु आसमेवअतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायःतथा त्वं आसीः, किं तु आसीरेवतथा इमे जनाधिपाः आसन् , किं तु आसन्नेवतथा एव भविष्यामः, किं तु भविष्याम एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपित्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थःदेहभेदानुवृत्त्या बहुवचनम् , नात्मभेदाभिप्रायेण ॥ १२ ॥
त्वेवाहं जातु नासं त्वं नेमे जनाधिपाः
चैव भविष्यामः सर्वे वयमतः परम् ॥ १२ ॥
तु एव जातु कदाचित् अहं नासम् , किं तु आसमेवअतीतेषु देहोत्पत्तिविनाशेषु घटादिषु वियदिव नित्य एव अहमासमित्यभिप्रायःतथा त्वं आसीः, किं तु आसीरेवतथा इमे जनाधिपाः आसन् , किं तु आसन्नेवतथा एव भविष्यामः, किं तु भविष्याम एव, सर्वे वयम् अतः अस्मात् देहविनाशात् परम् उत्तरकाले अपित्रिष्वपि कालेषु नित्या आत्मस्वरूपेण इत्यर्थःदेहभेदानुवृत्त्या बहुवचनम् , नात्मभेदाभिप्रायेण ॥ १२ ॥

आत्मा न जायते प्रागभावशून्यत्वात् , नरविषाणवदिति परिहरति -

न त्वेवेति ।

किञ्च आत्मा नित्यः, भावत्वे सत्यजातत्वात् व्यतिरेकेण घटवत् इत्यनुमानान्तरमाह -

न चैवेति ।

यत्तु - कैश्चित् आत्मयाथात्म्यं जिज्ञासितं भगवानुपदिशति न त्वित्यादिना श्लोकचतुष्टयेन इत्यादिष्टम् , तदसत् । विशेषवचने हेत्वभावात् , सर्वत्रैव आत्मयाथात्म्यप्रतिपादनाविशेषात् इत्याशयेन ।

‘पदच्छेदः पदार्थोक्तिर्वाक्ययोजना’ इति त्रितयमपि व्याख्यानाङ्गं सम्पादयति -

न त्वित्यादिना ।

ननु - आत्मनो देहोत्पत्तिविनाशयोरुत्पत्तिविनाशप्रसिद्धेरुक्तमनुमानद्वयं प्रसिद्धिविरुद्धतया कालात्ययापदिष्टमिति, नेत्याह -

अतीतेष्विति ।

‘चराचरव्यपाश्रयस्तु स्यात्’ (ब्र. सू. २-३-१६) इति न्यायेन आत्मनो जन्मविनाशप्रसिद्धेरौपाधिकजन्यविनाशविषयत्वात् निरुपाधिकस्य तस्य जन्मादिराहित्यमिति भावः ।

यद्यपि तवेश्वरस्य जन्मराहित्यं, तथापि कथं मम ? इत्याशङ्क्याह -

तथेति ।

तथापि भीष्मादीनां कथं जन्माभावः ?, तत्राह -

‘तथा नेमे’ इति ।

द्वितीयमनुमानं प्रपञ्चयन्नुत्तरार्धं व्याचष्टे -

तथेत्यादिना ।

ननु - देहोत्पत्तिविनाशयोरात्मनो जन्मनाशाभावेऽपि महासर्गमहाप्रलययोस्तस्याग्निविस्फुलिङ्गदृष्टान्तश्रृत्या जन्मविनाशावेष्टव्यावित्याशङ्क्य, ‘नाऽऽत्माऽश्रुतेः’ (ब्र. सू. २. ३. १७) इति न्यायेन परिहरति -

त्रिष्वपीति ।

‘यावद्विकारं तु विभागो लोकवत्’ (ब्र. सू. २-३-७) इति न्यायेन भिन्नत्वात् विकारित्वमात्मनामनुमीयते । भिन्नत्वं च बहुवचनप्रयोगप्रमितमित्याशङ्क्याह -

देहेति

॥ १२ ॥