ननु - देहादिषु सद्बुद्धेरनुवृत्तेस्तस्या विच्छेदाभावात् कथमन्तवत्त्वं तेषामिष्यते ? तत्राह -
यथेति ।
तथेमे देहाः, सद्बुभाजोऽपि प्रमाणतो निरूपणायामवसाने विच्छेदादन्तवन्तो भवन्तीति शेषः ।
देहत्वादिना च जाग्रद्देहादेरन्तवत्त्वं सम्प्रतिपन्नवदनुमातुं शक्यमित्याह -
स्वप्नेति ।
तेषां स्वातन्त्र्यं व्युदस्यति -
नित्यस्येति ।
आकाशादिव्यावृत्त्यर्थं विशिनष्टि -
शरीरिण इति ।
परिणामिनित्यत्वं व्यवच्छिनति -
अनाशिन इति ।
तस्य प्रत्यक्षाद्यविषयत्वमाह -
अप्रमेयस्येति ।
प्रवाहस्य प्रवाहिव्यतिरेकेण अनिरूपणात् न तदात्मनः देहाद्यभावे सम्बन्धसिद्धिरित्यभिसन्धायोक्तम् -
विवेकिभिरिति ।
शरीरादेरन्तवत्त्वेऽपि प्रवाहरूपेण आत्मनस्तत्सम्बन्धस्यानन्तवत्त्वमाशङ्क्याह -
नित्यस्येति ।
नित्यत्वस्य द्वैविध्यसिद्ध्यर्थं नाशद्वैविध्यं प्रकटयति -
यथेत्यादिना ।
नाशस्य निरवशेषत्वेन सावशेषत्वेन च सिद्धे द्वैविध्ये फलितमाह -
तत्रेति ।
पदद्वयस्यैकार्थत्वमाशङ्क्य निरस्यति -
नित्यस्येत्यादिना ।
विशेषणाभ्यां कूटस्थानित्यत्वमात्मनो विवक्षितमित्यर्थः ।
अन्यतरविशेषणमात्रोपादाने परिणामिनित्यत्वमात्मनः शङ्क्येत इत्यनिष्टापत्तिमाशङ्क्याह -
अन्यथेति ।