श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना पूर्वम् ; आत्मनः स्वतःसिद्धत्वात्सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति हि पूर्वम्इत्थमहम्इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते हि आत्मा नाम कस्यचित् अप्रसिद्धो भवतिशास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, तु अज्ञातार्थज्ञापकत्वेनतथा श्रुतिःयत्साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति
अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः
अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ॥ १८ ॥
ननु आगमेन आत्मा परिच्छिद्यते, प्रत्यक्षादिना पूर्वम् ; आत्मनः स्वतःसिद्धत्वात्सिद्धे हि आत्मनि प्रमातरि प्रमित्सोः प्रमाणान्वेषणा भवति हि पूर्वम्इत्थमहम्इति आत्मानमप्रमाय पश्चात् प्रमेयपरिच्छेदाय प्रवर्तते हि आत्मा नाम कस्यचित् अप्रसिद्धो भवतिशास्त्रं तु अन्त्यं प्रमाणम् अतद्धर्माध्यारोपणमात्रनिवर्तकत्वेन प्रमाणत्वम् आत्मनः प्रतिपद्यते, तु अज्ञातार्थज्ञापकत्वेनतथा श्रुतिःयत्साक्षादपरोक्षाद्ब्रह्म आत्मा सर्वान्तरः’ (बृ. उ. ३ । ५ । १) इति

औपनिषदत्वविशेषणमाश्रित्य अप्रमेयत्वमाक्षिपति -

नन्विति ।

इतश्च आत्मनो नाप्रमेयत्वमित्याह -

प्रत्यक्षादिनेति ।

तेन च आगमप्रवृत्त्यपेक्षया पूर्वावस्थायामात्मैव परिच्छिद्यते, तस्मिन्नेव अज्ञातत्वसम्भवात् , ‘अज्ञातज्ञापकं प्रमाणम्’ इति च प्रमाणलक्षणादित्यर्थः ।

‘एतदप्रमेयम्’ (बृ. उ. ४. ४. २०) इत्यादिश्रुतिमनुसृत्य परिहरति -

नेत्यादिना ।

कथं मानमनपेक्ष्य आत्मनः सिद्धत्वमित्याशङ्क्योक्तं विवृणोति -

सिद्धे हीति ।

प्रमित्सोः प्रमेयमिति शेषः ।

तदेव व्यतिरेकमुखेन विशदयति -

न हीति ।

आत्मनः सर्वलोकप्रसिद्धत्वाच्च तस्मिन् न प्रमाणमन्वेषणीयमित्याह -

न ह्यात्मेति ।

प्रत्यक्षादेरनात्मविषयत्वात् तत्र चाज्ञातताया व्यवहारे सम्भवात् तत्प्रामाण्यस्य च व्यावहारिकत्वात् ।

विशिष्टे तत्प्रवृत्तावपि केवले तदप्रवृत्तेः यद्यपि नात्मनि तत्प्रामाण्यम् , तथापि तद्धितश्रुत्या शास्त्रस्य तत्र प्रवृत्तिरवश्यम्भाविनीत्याशङ्क्याह -

शास्त्रं त्विति ।

शास्त्रेण प्रत्यग्भूते ब्रह्मणि प्रतिपादिते प्रमात्रादिविभागस्य व्यावृत्तत्वात् युक्तमस्यान्त्यत्वम् , अपौरुषेयतया निर्दोषत्वाच्चास्य प्रामाण्यमित्यर्थः । तथापि कथमस्य प्रत्यगात्मनि प्रामाण्यम्, तस्य स्वतःसिद्धत्वेन अविषयत्वात् , अज्ञातज्ञापनायोगात् ? इत्याशङ्क्य, स्वतो भानेऽपि प्रतीचो, ‘मनुष्योऽहं कर्ताहम्’ इत्यादिना मनुष्यत्वकर्तृत्वादीनामतद्धर्माणामध्यारोपणेन आत्मनि प्रतीयमानत्वात् तन्मात्रनिवर्तकत्वेन आत्मनो विषयत्वमनापद्यैव शास्त्रं प्रामाण्यं प्रतिपद्यते, ‘सिद्धं तु निवर्तकत्वात्’ इति न्यायादित्याह -

अतद्धर्मेति ।

घटादाविव स्फुरणातिशयजनकत्वेन किमित्यात्मनि शास्त्रप्रामाण्यं नेष्टमित्याशङ्क्य, जडत्वाजडत्वाभ्यां विशेषादिति मत्वाह -

न त्विति ।

ब्रह्मात्मनो मानापेक्षामन्तरेण स्वतः स्फुरणे प्रमाणमाह -

तथा चेति ।

साक्षात् - अन्यापेक्षामन्तरेण अपरोक्षात् - अपरोक्षस्फुरणात्मकं यद्ब्रह्म, न च तस्यात्मनोऽर्थान्तरत्वम् , सर्वाभ्यन्तरत्वेन सर्ववस्तुसारत्वात् तमात्मानं व्याचक्ष्वेति योजना ।