श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ विजानीतो नायं हन्ति हन्यते ॥ १९ ॥
एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेनहतः अहम्इति हननक्रियायाः कर्मभूतम् , तौ उभौ विजानीतः ज्ञातवन्तौ अविवेकेन आत्मानम् । ‘हन्ता अहम्’ ‘हतः अस्मि अहम्इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थःयस्मात् अयम् आत्मा हन्ति हननक्रियायाः कर्ता भवति, हन्यते कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥
एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम्
उभौ तौ विजानीतो नायं हन्ति हन्यते ॥ १९ ॥
एनं प्रकृतं देहिनं वेत्ति विजानाति हन्तारं हननक्रियायाः कर्तारं यश्च एनम् अन्यो मन्यते हतं देहहननेनहतः अहम्इति हननक्रियायाः कर्मभूतम् , तौ उभौ विजानीतः ज्ञातवन्तौ अविवेकेन आत्मानम् । ‘हन्ता अहम्’ ‘हतः अस्मि अहम्इति देहहननेन आत्मानमहं प्रत्ययविषयं यौ विजानीतः तौ आत्मस्वरूपानभिज्ञौ इत्यर्थःयस्मात् अयम् आत्मा हन्ति हननक्रियायाः कर्ता भवति, हन्यते कर्म भवतीत्यर्थः, अविक्रियत्वात् ॥ १९ ॥

प्रत्यक्षस्याज्ञानप्रसूतत्वेन आभासत्वात् तत्कृता बुद्धिर्न प्रमेति परिहरति -

य एनमिति ।

‘हन्ता चेन्मन्यते हन्तुम्’ (क. उ. १-२-१९) इत्याद्यामृचमर्थतो दर्शयित्वा व्याचष्टे -

य एनमिति ।

हन्तारं हतं वा आत्मानं मन्यमानस्य कथमज्ञानमित्यशङ्क्याह -

हन्ताहमिति ।

हन्तृत्वादिज्ञानमज्ञानमित्यत्र हेतुमाह -

यस्मादिति ।

आत्मनो हननं प्रति कर्तृत्वकर्मत्वयोरभावे हेतुं दर्शयति -

अविक्रित्यवादिति

॥ १९ ॥