श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
जायते म्रियते वा कदाचिन्नायं भूत्वाभविता वा भूयः
अजो नित्यः शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे ॥ २० ॥
जायते उत्पद्यते, जनिलक्षणा वस्तुविक्रिया आत्मनो विद्यते इत्यर्थःतथा म्रियते वावाशब्दः चार्थे म्रियते इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यतेकदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते कदाचित् जायते, कदाचित् म्रियते, इत्येवम्यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता भूयः पुनः, तस्मात् म्रियतेयोहि भूत्वा भविता म्रियत इत्युच्यते लोकेवाशब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् भूयःतस्मात् जायतेयो हि अभूत्वा भविता जायत इत्युच्यतेनैवमात्माअतो जायतेयस्मादेवं तस्मात् अजः, यस्मात् म्रियते तस्मात् नित्यश्चयद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याहशाश्वत इत्यादिनाशाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यतेशश्वद्भवः शाश्वतः अपक्षीयते स्वरूपेण, निरवयवत्वात्नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात्अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यतेपुराण इतियो हि अवयवागमेन उपचीयते वर्धते अभिनव इति उच्यतेअयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः ; वर्धते इत्यर्थःतथा हन्यतेहन्ति ; अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै विपरिणम्यते इत्यर्थःहन्यमाने विपरिणम्यमानेऽपि शरीरेअस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्तेसर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थःयस्मादेवं तस्मात्उभौ तौ विजानीतःइति पूर्वेण मन्त्रेण अस्य सम्बन्धः ॥ २० ॥
जायते म्रियते वा कदाचिन्नायं भूत्वाभविता वा भूयः
अजो नित्यः शाश्वतोऽयं पुराणो हन्यते हन्यमाने शरीरे ॥ २० ॥
जायते उत्पद्यते, जनिलक्षणा वस्तुविक्रिया आत्मनो विद्यते इत्यर्थःतथा म्रियते वावाशब्दः चार्थे म्रियते इति अन्त्या विनाशलक्षणा विक्रिया प्रतिषिध्यतेकदाचिच्छब्दः सर्वविक्रियाप्रतिषेधैः सम्बध्यते कदाचित् जायते, कदाचित् म्रियते, इत्येवम्यस्मात् अयम् आत्मा भूत्वा भवनक्रियामनुभूय पश्चात् अभविता अभावं गन्ता भूयः पुनः, तस्मात् म्रियतेयोहि भूत्वा भविता म्रियत इत्युच्यते लोकेवाशब्दात् नशब्दाच्च अयमात्मा अभूत्वा वा भविता देहवत् भूयःतस्मात् जायतेयो हि अभूत्वा भविता जायत इत्युच्यतेनैवमात्माअतो जायतेयस्मादेवं तस्मात् अजः, यस्मात् म्रियते तस्मात् नित्यश्चयद्यपि आद्यन्तयोर्विक्रिययोः प्रतिषेधे सर्वा विक्रियाः प्रतिषिद्धा भवन्ति, तथापि मध्यभाविनीनां विक्रियाणां स्वशब्दैरेव प्रतिषेधः कर्तव्यः अनुक्तानामपि यौवनादिसमस्तविक्रियाणां प्रतिषेधो यथा स्यात् इत्याहशाश्वत इत्यादिनाशाश्वत इति अपक्षयलक्षणा विक्रिया प्रतिषिध्यतेशश्वद्भवः शाश्वतः अपक्षीयते स्वरूपेण, निरवयवत्वात्नापि गुणक्षयेण अपक्षयः, निर्गुणत्वात्अपक्षयविपरीतापि वृद्धिलक्षणा विक्रिया प्रतिषिध्यतेपुराण इतियो हि अवयवागमेन उपचीयते वर्धते अभिनव इति उच्यतेअयं तु आत्मा निरवयवत्वात् पुरापि नव एवेति पुराणः ; वर्धते इत्यर्थःतथा हन्यतेहन्ति ; अत्र विपरिणामार्थे द्रष्टव्यः अपुनरुक्ततायै विपरिणम्यते इत्यर्थःहन्यमाने विपरिणम्यमानेऽपि शरीरेअस्मिन् मन्त्रे षड् भावविकारा लौकिकवस्तुविक्रिया आत्मनि प्रतिषिध्यन्तेसर्वप्रकारविक्रियारहित आत्मा इति वाक्यार्थःयस्मादेवं तस्मात्उभौ तौ विजानीतःइति पूर्वेण मन्त्रेण अस्य सम्बन्धः ॥ २० ॥

सर्वविक्रियाराहित्यप्रदर्शनेन हेतुं विशदयन् मन्त्रमेव पठति -

न जायत इति ।

जन्ममरणविक्रियाद्वयप्रतिषेधं साधयति -

नायमिति ।

अयमात्मा भूत्वा नाभविता, न वा अभूत्वा भूयो भवितेति योजना ।

न केवलं विक्रियाद्वयमेवात्र निषिध्यते, किन्तु सर्वमेव विक्रियाजातमित्याह -

अज इति ।

वाच्यमर्थमुक्त्वा विवक्षितमर्थमाह -

जनिलक्षणेति ।

विकल्पार्थत्वं व्यावर्तयति -

वेति ।

निष्पन्नमर्थं निर्दिशति -

नेत्यादिना ।

सम्बन्धमेवाभिनयति -

न कदाचिदिति ।

अन्त्यविक्रियाभावे हेतुत्वेन नायमित्यादि व्याचष्टे -

यस्मादिति ।

उक्तमेव व्यनक्ति -

यो हीति ।

आत्मनि तु भूत्वा पुनरभवनाभावान्नास्ति मृत्युरित्यर्थः ।

आत्मनो जन्माभावेऽपि हेतुरिहैव विवक्षितः, इत्याह -

वाशब्दादिति ।

अभूत्वेति च्छेदः । देहवदिति व्यतिरेकोदाहरणम् ।

उक्तमेवार्थं साधयति -

यो हीति ।

जन्माभावे तत्पूर्विकास्तित्वविक्रियाऽपि नात्मनोऽस्तीत्याह -

यस्मादिति ।

प्राणवियोगादात्मनो मृतेरभावे सावशेषनाशाभाववन्निरवशेषनाशाभावोऽपि सिध्यति, इत्याह -

यस्मादिति ।

ननु - जन्मनाशयोर्निषेधे तदन्तर्गतानां विक्रियान्तराणामपि निषेधसिद्धेस्तन्निषेधार्थं न पृथक् प्रयतितंव्यमिति, तत्राह -

यद्यपीति ।

स्वशब्दैः - मध्यवर्तिविक्रियानिषेधवाचकैरिति यावत् ।

आर्थिकेऽपि निषेधे, निषेधस्य सिद्धतया शाब्दो निषेधो न पृथगर्थवान् इत्याशङ्क्याह -

अनुक्तानामिति ।

नित्यशब्देन शाश्वतशब्दस्य पौनरुक्त्यं परिहरन् व्याकरोति -

शाश्वत इत्यादिना ।

अपक्षयो हि स्वरूपेण वा स्यात् ? गुणापचयतो वा ? इति विकल्प्य, क्रमेण दूषयति -

नेत्यादिना ।

पुराणपदस्य अगतार्थत्वं कथयति -

अपक्षयेति ।

तदेव स्फुटयति -

यो हीति ।

‘न म्रियते वा’ इत्यनेन चतुर्थपादस्य पौनरुक्त्यमाशङ्क्य, व्याचष्टे -

तथेत्यादिना ।

ननु - हिंसार्थो हन्तिः श्रूयते, तत् कथं विपरिणामो निषिध्यते ? तत्राह -

हन्तिरिति ।

हिंसार्थत्वसम्भवे किमित्यर्थान्तरं हन्तेरिष्यते ? तत्राह -

अपुनरुक्ततायै इति ।

हिंसार्थत्वे मृतिनिषेधेन पौनरुक्त्यं स्यात् , तन्निषेधार्थं विपरिणामार्थत्वमेष्टव्यमित्यर्थः ।

पूर्वावस्थात्यागेन अवस्थान्तराप्रपत्तिर्विपरिणामः । तदर्थश्चेदत्र हन्तिरिष्यते, तदा निष्पन्नमर्थमाह -

नेति ।

‘न जायते’ (क. उ. १-२-१८) इत्यादिमन्त्रार्थमुपसंहरति -

अस्मिन्निति ।

षण्णां विकाराणामात्मनि प्रतिषेधे फलितमाह -

सर्वेति ।

आत्मनः सर्वविक्रियाराहित्येऽपि किमायातमित्याशङ्क्याह -

यस्मादिति

॥ २० ॥