पूर्वार्धमु्त्तरार्धे हेतुत्वेन योजयति -
यस्मादिति ।
नित्यत्वादीनामन्योन्यं हेतुहेतुमद्भावं सूचयति-
नित्यत्वादित्यादिना ।
न च नित्यत्वं परमाणुषु व्यभिचारादसाधकं सर्वगतत्वस्येति वाच्यम् । तेषामेव अप्रामाणिकत्वेन व्यभिचारानवतारात् । न च सर्वगतत्वेऽपि विक्रियाशक्तिमत्त्वमात्मनोऽस्तीति युक्तम् , विभुत्वेनाभिमते नभसि तदनुपलम्भात् । न च विक्रियाशक्तिमत्वे स्थैर्यमास्थातुं शक्यम् , तथाविधस्य मृदादेरस्थिरत्वदर्शनात् , इत्याशयेनाह -
स्थिरत्वादिति ।
स्वतो नित्यत्वेऽपि कारणान्नाशसम्भवादुत्पत्तिरपि सम्भावितेति कुतश्चिरन्तनत्वम् ? इत्याशङ्क्याह -
न कारणादिति ।