श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥
सर्वकरणाविषयत्वात् व्यज्यत इति अव्यक्तः अयम् आत्माअत एव अचिन्त्यः अयम्यद्धि इन्द्रियगोचरः तत् चिन्ताविषयत्वमापद्यतेअयं त्वात्मा अनिन्द्रियगोचरत्वात् अचिन्त्यःअत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि तथा अयमात्मानिरवयवत्वाच्च अविक्रियः हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम्अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यतेतस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥
सर्वकरणाविषयत्वात् व्यज्यत इति अव्यक्तः अयम् आत्माअत एव अचिन्त्यः अयम्यद्धि इन्द्रियगोचरः तत् चिन्ताविषयत्वमापद्यतेअयं त्वात्मा अनिन्द्रियगोचरत्वात् अचिन्त्यःअत एव अविकार्यः, यथा क्षीरं दध्यातञ्चनादिना विकारि तथा अयमात्मानिरवयवत्वाच्च अविक्रियः हि निरवयवं किञ्चित् विक्रियात्मकं दृष्टम्अविक्रियत्वात् अविकार्यः अयम् आत्मा उच्यतेतस्मात् एवं यथोक्तप्रकारेण एनम् आत्मानं विदित्वा

आत्मनो नित्यत्वादिलक्षणस्य तथैव प्रथा किमिति न भवति ? तत्राह -

अव्यक्त इति ।

मा तर्हि प्रत्यक्षत्वं भूत् , अनुमेयत्वं तु तस्य किं न स्यात् ? इत्याशङ्क्याह -

अत एवेति ।

तदेव प्रपञ्चयति -

यद्धीति ।

अतीन्द्रियत्वेऽपि सामान्यतो दृष्टविषयत्वं भविष्यतीत्याशङ्क्य कूटस्थेन आत्मना व्याप्तलिङ्गाभावात् , मैवमित्याह -

अविकार्य इति ।

अविकार्यत्वे व्यतिरेकदृष्टान्तमाह -

यथेति ।

किञ्च आत्मा न विक्रियते, निरवयवद्रव्यत्वात् , घटादिवत् - इति व्यतिरेक्यनुमानमाह -

निरवयवत्वाच्चेति ।

निरवयवत्वेऽपि विक्रियावत्त्वे का क्षतिः ? इत्याशङ्क्याह -

नहीति ।

सावयवस्यैव विक्रियावत्त्वदर्शनात् विक्रियावत्त्वे निरवयवत्वानुपपत्तिरित्यर्थः ।

यद्धि सावयवं सक्रियं क्षीरादि, तत् दध्यादिना विकारमापद्यते । न च आत्मनः श्रुतिप्रमितनिरवयवत्वस्य सावयवत्वम् । अतोऽविक्रियत्वान्नायं विकार्यो भवितुमलमिति फलितमाह -

अविक्रियत्वादिति ।

आत्मयाथात्म्योपदेशम् ‘अशोच्यानन्वशोचस्त्वम्’ (भ. गी. २-११) इत्युपक्रम्य व्याख्यातमुपसंहरति -

तस्मादिति ।

अव्यक्तत्वाचिन्त्यत्वाविकार्यत्वनित्यत्वसर्वगतत्वादिरूपो यस्मात् आत्मा निर्धारितः, तस्मात् तथैव ज्ञातुमुचितः, तज्ज्ञानस्य फलवत्त्वादित्यर्थः ।