बुद्धिशुद्धिविवेकवैराग्यसिद्धावपि पूर्वोक्तबुद्धिप्राप्तिकालो दर्शितो न भवतीति शङ्कते -
मोहेति ।
प्रागुक्तविवेकादियुक्तबुद्धेरात्मनि स्थैर्यावस्थायां प्रकृतबुद्धिसिद्धिरित्याह -
तत् शृण्विति ।
पृष्टं कालविशेषाख्यं वस्तु तच्छब्देन गृह्यते ।