विषयोपभोगपराङ्मुखस्य कुतो विषयपरावृत्तिः ? तत्परावृत्तिश्च अप्रस्तुता, इत्याशङ्क्याह -
यद्यपीति ।
निराहारस्येत्यस्य व्याख्याानम् - अनाह्रियमाणविषयस्येति । यो हि विषयप्रवणो न भवति, तस्य आत्यन्तिके तपसि क्लेशात्मके व्यवस्थितस्य विद्याहीनस्यापि इन्द्रियाणि विषयेभ्यः सकाशाद् यद्यपि संह्रियन्ते, तथापि रागोऽवशिष्यते । स च तत्त्वज्ञानादुच्छिद्यत इत्यर्थः ।
रसशब्दस्य माधुर्यादिषङ्विधरसविषत्वं निषेधति-
रसशब्द इति ।
वृद्धप्रयोगमन्तरेण कथं प्रसिद्धिः ? इत्याशङ्क्याह -
स्वरसेनेति ।
स्वेच्छयेति यावत् । रसिकः - स्वेच्छावशवर्ती । रसज्ञः - विवक्षितापेक्षितज्ञातेत्यर्थः ।
कथं तर्हि तस्य निवृत्तिः ? तत्राह-
सोऽपीति ।
दृष्टिमेवोपलब्धिपर्यायां स्पष्टयति -
अहमेवेति ।
रागापगमे सिद्धमर्थमाह -
निर्बीजमिति ।
ननु - सम्यग्ज्ञानमन्तरेण रागो नापगच्छति इति चेत् , तदपगमादृते रागवतः सम्यग्ज्ञानोदयायोगात् इतरेतराश्रयता इति, नेत्याह -
नासतीति ।
इन्द्रियाणां विषयपारवश्ये विवेकद्वारा परिहृते स्थूलो रागो व्यावर्तते । ततश्च सम्यग्ज्ञानोत्पत्त्या सूक्ष्मस्यापि रागस्य सर्वात्मना निवृत्त्युपपत्तेः, न इतरेतराश्रयता - इत्यर्थः ।
प्रज्ञास्थैर्यस्य सफलत्वे स्थिते फलितमाह -
तस्मादिति
॥ ५९ ॥