ननु - विवेकवतो विषयदोषदर्शिनो विषयेभ्यः स्वयमेवेन्द्रियाणि व्यावर्तन्ते, किं तत्र प्रज्ञास्थैर्यं चिकीर्षता कर्तव्यम् ? इति, तत्राह -
यततो हीति ।
विषयेषु भूयो भूयो दोषदर्शनमेवप्रयत्नः ।
अपिशब्दस्य प्रयत्नं कुर्वतोऽपीति सम्बन्धं गृहीत्वा, सम्बन्धान्तरमाह -
पुरुषस्येति ।
प्रमथनशीलत्वं प्रकटयति -
विषयेति ।
विक्षोभस्य आकुलीकरणस्य फलमाह -
आकुलीकृत्येति ।
प्रकाशमेवेत्युक्तं विशदयति -
पश्यत इति ।
विपश्चितः - विदुषोऽपि, प्रकाशमेव - प्रकाशशब्दितविवेकाख्यविज्ञानेन युक्तमेव मनो हरन्तीन्द्रियाणीति सम्बन्धः ।
॥ ६० ॥