समनन्तरश्लोकद्वयतात्पर्यमाह -
अथेति ।
पुरुषार्थोपायोपदेशानन्तर्यमथशब्दार्थः ।
तन्निष्ठत्वराहित्यावस्थां दर्शयति -
इदानीमिति ।
पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवेकविज्ञानविहीनस्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम् । विषयेषु विशेषत्वमारोपितरमणीयत्वम् । प्रीतिरासक्तिरिति साधारणासक्तिमात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥