श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते
अथेदानीं पराभविष्यतः सर्वानर्थमूलमिदमुच्यते

समनन्तरश्लोकद्वयतात्पर्यमाह -

अथेति ।

पुरुषार्थोपायोपदेशानन्तर्यमथशब्दार्थः ।

तन्निष्ठत्वराहित्यावस्थां दर्शयति -

इदानीमिति ।

पराभविष्यतः - महान्तमनर्थं गमिष्यतः । विवेकविज्ञानविहीनस्येति यावत् । सर्वानर्थमूलं विषयाभिध्यानं तस्य तथात्वमनुभवसिद्धमिति वक्तुमिदमित्युक्तम् । विषयेषु विशेषत्वमारोपितरमणीयत्वम् । प्रीतिरासक्तिरिति साधारणासक्तिमात्रं गृह्यते । तृष्णेति उद्रिक्ता सक्तिरुक्ता । प्रतिबन्धेन प्रणाशेन वा प्रतिहतिः ॥ ६२ ॥