श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम्अथ इदानीं मोक्षकारणमिदमुच्यते
सर्वानर्थस्य मूलमुक्तं विषयाभिध्यानम्अथ इदानीं मोक्षकारणमिदमुच्यते

विषयाणां स्मरणमपि चेदनर्थकारणम् , सुतरां तर्हि भोगः, तेन जीवनार्थं भुञ्जानो विषयान् अनर्थं कथं न प्रतिपद्यते ? इत्याशङ्क्य, वृत्तानुवादपूर्वकमुत्तरश्लोकतात्पर्यमाह -

सर्वानर्थस्येति ।

अनर्थमूलकथनानन्तर्यमथशब्दार्थः ।

परिहर्तव्ये निर्णीते तत्परिहारोपायजिज्ञासां दर्शयति -

इदानीमिति ।

रागद्वेषपूर्विका प्रवृत्तिः, इत्यत्र अनुभवदर्शनार्थो हिशब्दः । शास्त्रीयप्रवृत्तिव्यासेधार्थं स्वाभाविकी इत्युक्तम् । तत्रेत्यधिकृतान् अधिकृत्य प्रयोगः । अवर्जनीयान् अशनपानादीन् , देहस्थितिहेतूनिति यावत् ।