श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत् , ; स्वात्मविषयत्वादात्मविज्ञानस्य हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेवतदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवतिप्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव अप्रमाणीभवति, स्वप्नकालप्रमाणमिव प्रबोधेलोके वस्त्वधिगमे प्रवृत्तिहेतुत्त्वादर्शनात् प्रमाणस्यतस्मात् आत्मविदः कर्मण्यधिकार इति सिद्धम् ॥ ६९ ॥
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ॥ ६९ ॥
तत्रापि प्रवर्तकप्रमाणाभावे प्रवृत्त्यनुपपत्तिः इति चेत् , ; स्वात्मविषयत्वादात्मविज्ञानस्य हि आत्मनः स्वात्मनि प्रवर्तकप्रमाणापेक्षता, आत्मत्वादेवतदन्तत्वाच्च सर्वप्रमाणानां प्रमाणत्वस्य हि आत्मस्वरूपाधिगमे सति पुनः प्रमाणप्रमेयव्यवहारः सम्भवतिप्रमातृत्वं हि आत्मनः निवर्तयति अन्त्यं प्रमाणम् ; निवर्तयदेव अप्रमाणीभवति, स्वप्नकालप्रमाणमिव प्रबोधेलोके वस्त्वधिगमे प्रवृत्तिहेतुत्त्वादर्शनात् प्रमाणस्यतस्मात् आत्मविदः कर्मण्यधिकार इति सिद्धम् ॥ ६९ ॥

प्रवर्तकं प्रमाणं विधिः, तदभावे कर्मस्विव विदुषो ज्ञाननिष्ठायामपि प्रवृत्तेरनुपपत्तेः, आश्रयणीयो ज्ञानवतोऽपि विधिरिति शङ्कते -

तत्रापीति ।

किमात्मज्ञानं विधिमपेक्षते ? किं वा आत्मा ? नाद्यः । तस्य स्वरूपविषयस्य यथाप्रमाणप्रमेयमुत्पत्तेर्विध्यनपेक्षत्वादित्याह -

न स्वात्मेति ।

न द्वितीय इत्याह-

नहीति ।

प्रवर्तकप्रमाणशब्दितस्य विधेः साध्यविषयत्वात् आत्मनश्चासाध्यत्वादिति हेतुमाह -

आत्मत्वादेवेति ।

आत्मतज्ज्ञानयोर्विघ्यनपेक्षत्वेऽपि ज्ञानिनो मानमेव व्यवहारं प्रति नियमार्थं विध्यपेक्षा स्यात् , इत्याशङ्क्याह -

तदन्तत्वाच्चेति ।

सर्वेषां प्रमाणानां प्रामाण्यस्य आत्मज्ञानोदयावसानत्वात् तस्मिन्नुत्पन्ने व्यवहारस्य निरवकाशत्वात् , न तत्प्रति नियमाय ज्ञानिनो विधिरित्यर्थः ।

उक्तमेव व्यक्तीकरोति -

नहीति ।

धर्माधिगमवदात्माधिगमेऽपि किमिति यथोक्तो व्यवहारो न भवति ? इत्याशङ्क्याह -

प्रमातृत्वं हीति ।

तन्निवृत्तौ कथमद्वैतज्ञानस्य प्रामाण्यम् ? इत्याशङ्क्याह -

निवर्तयदेवेति ।

निवर्तयत् अद्वैतज्ञानं स्वयं निवृत्तेर्न प्रमाणम् , इत्यत्र दृष्टान्तमाह -

स्वप्नेति ।

आत्मज्ञानस्य विध्यनपेक्षत्वे हेत्वन्तरमाह -

लोके चेति ।

व्यवहारभूमौ हि प्रमाणस्य वस्तुनिश्वयफलपर्यन्तत्वे सति प्रवर्तकविधिसापेक्षत्वानुपलम्भात् अद्वैतज्ञानमपि प्रमाणत्वात् न विधिमपेक्षते, रज्ज्वादिज्ञानवदित्यर्थः ।

आत्मज्ञानवतस्तन्निष्ठाविधिमन्तरेण ज्ञानमाहत्म्येनैव सिद्धत्वात् , तस्य कर्मसंन्यासेऽधिकारः, न कर्मणि, इत्युपसंहरति -

तस्मादिति

॥ ६९ ॥