‘यस्य वा एतत् कर्म’ (कौ. उ. ४. १७) इति श्रुताविव कर्मशब्दस्य क्रियमाणवस्तुविषयत्वमाशङ्क्य व्याचष्टे -
क्रियाणामिति ।
ताश्चनित्यनैमित्तिकत्वेन विभजते -
यज्ञादीनामिति ।
अस्मिन्नेव जन्मनि अनुष्ठितानां कर्मणां बुद्धिशुद्धिद्वारा ज्ञानकारणत्वे, ब्रह्मचारिणां कुतो ज्ञानोत्पत्तिर्जन्मान्तरकृतानां कर्मणां वा तथात्वे, गृहस्थादीनामैहिकानि कर्माणि न ज्ञानहेतवः स्युरित्याशङ्क्य अनियमं दर्शयति -
इहेति ।
नेमानि सत्त्वशुद्धिकारणानि उपात्तदुरितप्रतिबन्धादित्याशङ्क्याह -
उपात्तेति ।
तर्हि तावतैव कृतार्थानां कुतो ज्ञाननिष्ठाहेतुत्वं, तत्राह -
तत्कारणत्वेनेति ।
कर्मणां चित्तशुद्धिद्वारा ज्ञानहेतुत्वे मानमाह -
ज्ञानमिति ।
अनारम्भशब्दस्योपक्रमविपरीतविषयत्वं व्यावर्तयति-
अननुष्ठानादिति ।
निष्कर्मणः संन्यासिनः कर्मज्ञानं नैष्कर्म्यमिति व्याचष्टे -
निष्कर्मेति ।
कर्माभावावस्थां व्यवच्छिनत्ति -
ज्ञानयोगेनेति ।
तस्याः साधनपक्षपातित्वं व्यावर्तयति -
निष्क्रियेति ।