कथमस्माभिर्भाविताः सन्तो देवा भावयिष्यन्ति अस्मानिति, तदाह -
इष्टानिति ।
यज्ञानुष्ठानेन पूर्वोक्तरीत्या स्वर्गापवर्गयोर्भावेऽपि, कथं स्त्रीपशुपुत्रादिसिद्धिरित्याशङ्क्य, पूर्वार्धं व्याकरोति -
इष्टान् अभिप्रेतानिति ।
पश्वादिभिश्च यज्ञानुष्ठानद्वारा भोगो निर्वर्तनीयः, अन्यथा प्रत्यवायप्रसङ्गादित्युत्तरार्धं व्याचष्टे -
तैरिति ।
आनृण्यमकृत्वा इत्यस्य अयमर्थः - देवानामृषीणां पितृणां च यज्ञेन ब्रह्मचर्येण प्रजया च सन्तोषमनापाद्य, स्वकीयं कार्यकरणसङ्घातमेव पोष्टुं भुञ्जानस्तस्करो भवतीति ॥ १२ ॥