श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः
अघायुरिन्द्रियारामो मोघं पार्थ जीवति ॥ १६ ॥
तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थःप्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यमेवेत्येतत् कर्मणामनारम्भात्’ (भ. गी. ३ । ४) इत्यत आरभ्य शरीरयात्रापि ते प्रसिध्येदकर्मणः’ (भ. गी. ३ । ८) इत्येवमन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३ । ९) इत्यादिना मोघं पार्थ जीवति’ (भ. गी. ३ । १६) इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम्तदकरणे दोषसङ्कीर्तनं कृतम् ॥ १६ ॥
एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः
अघायुरिन्द्रियारामो मोघं पार्थ जीवति ॥ १६ ॥
तस्मात् अज्ञेन अधिकृतेन कर्तव्यमेव कर्मेति प्रकरणार्थःप्राक् आत्मज्ञाननिष्ठायोग्यताप्राप्तेः तादर्थ्येन कर्मयोगानुष्ठानम् अधिकृतेन अनात्मज्ञेन कर्तव्यमेवेत्येतत् कर्मणामनारम्भात्’ (भ. गी. ३ । ४) इत्यत आरभ्य शरीरयात्रापि ते प्रसिध्येदकर्मणः’ (भ. गी. ३ । ८) इत्येवमन्तेन प्रतिपाद्य, यज्ञार्थात् कर्मणोऽन्यत्र’ (भ. गी. ३ । ९) इत्यादिना मोघं पार्थ जीवति’ (भ. गी. ३ । १६) इत्येवमन्तेनापि ग्रन्थेन प्रासङ्गिकम् अधिकृतस्य अनात्मविदः कर्मानुष्ठाने बहु कारणमुक्तम्तदकरणे दोषसङ्कीर्तनं कृतम् ॥ १६ ॥

‘न कर्मणामनारम्भात्’ (भ. गी. ३-४) इत्यादिनोक्तमुपसंहरति -

तस्मादिति ।

जगच्चक्रस्य प्रागुक्तप्रकारेणानुवर्तने वृथा जीवनमघसाधनं यस्मात् तस्माज्जीवता नियतं कर्म कर्तव्यमित्यर्थः ।

यद्यधिकृतेन कर्तव्यमेव कर्म, तर्हि किमिति अज्ञेनेति विशिष्यते ? ज्ञाननिष्टेनापि तत् कर्तव्यमेवाधिकृतत्वाविशेषादित्याश्ङ्क्य, पूर्वोक्तमनुवदति -

प्रागिति ।

नहि ज्ञानकर्मणोर्विरोधाज्ज्ञाननिष्ठेन कर्म कर्तुं शक्यते । तथा चानात्मज्ञेनैव चित्तशुद्ध्यादिपरम्परया ज्ञानार्थं कर्मानु्ष्ठेयमिति प्रतिपादितमित्यर्थः ।

तर्हि ‘यज्ञार्थात्’ (भ. गी. ३-९) इत्यादि किमर्थं, नहि तत्र ज्ञाननिष्ठा प्रतिपाद्यते, कर्मनिष्ठा तु पूर्वमेवोक्तत्वान्नात्र वक्तव्येत्याशङ्क्य, वृत्तमर्थान्तरमनुवदति -

प्रतिपाद्येति ।

प्रासङ्गिकम् - अज्ञस्य कर्मकर्तव्यतोक्तिप्रसङ्गादागतमिति यावत् । बहुकारणम् - ईश्वरप्रसादो देवताप्रीतिश्चेत्यादि । दोषसङ्कीर्तनं - ‘तैर्दत्तान् अप्रदाय’ (भ. गी. ३-१२) इत्यादि ॥ १६ ॥