अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन -सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह -
नैवेति ।
प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह -
नेत्यादिना ।
ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह -
नचेति ।
तत्राद्यं पादमादत्ते -
नैवेति ।
तं व्याचष्टे -
तस्येति ।
आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मार्थवदित्यर्थः ।
आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते -
तर्हीति ।
द्वितीयपादेनोत्तरमाह -
नेत्यादिना ।
अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः ।
द्वितीयं भागं विभजते -
नचास्येति ।
व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः ।
पदार्थमुक्त्वा वाक्यार्थमाह -
कञ्चिदिति ।
भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाऽऽह -
येनेति ।
तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह -
न त्वमिति
॥ १८ ॥