श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नै तस्य कृतेनार्थो नाकृतेनेह कश्चन
चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्तिअस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपः आत्महानिलक्षणो वा नैव अस्ति अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कञ्चित् भूतविशेषमाश्रित्य साध्यः कश्चिदर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात् त्वम् एतस्मिन् सर्वतःसम्प्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥ १८ ॥
नै तस्य कृतेनार्थो नाकृतेनेह कश्चन
चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ॥ १८ ॥
नैव तस्य परमात्मरतेः कृतेन कर्मणा अर्थः प्रयोजनमस्तिअस्तु तर्हि अकृतेन अकरणेन प्रत्यवायाख्यः अनर्थः, अकृतेन इह लोके कश्चन कश्चिदपि प्रत्यवायप्राप्तिरूपः आत्महानिलक्षणो वा नैव अस्ति अस्य सर्वभूतेषु ब्रह्मादिस्थावरान्तेषु भूतेषु कश्चित् अर्थव्यपाश्रयः प्रयोजननिमित्तक्रियासाध्यः व्यपाश्रयः व्यपाश्रयणम् आलम्बनं कञ्चित् भूतविशेषमाश्रित्य साध्यः कश्चिदर्थः अस्ति, येन तदर्था क्रिया अनुष्ठेया स्यात् त्वम् एतस्मिन् सर्वतःसम्प्लुतोदकस्थानीये सम्यग्दर्शने वर्तसे ॥ १८ ॥

अभ्युदयनिःश्रेयसयोरन्यतरत् प्रयोजनं कृतेन -सुकृतेनात्मविदो भविष्यतीत्याशङ्क्याह -

नैवेति ।

प्रत्यवायनिवृत्तये स्वरूपप्रच्युतिप्रत्याख्यानाय वा कर्म स्यादित्याशङ्क्याह -

नेत्यादिना ।

ब्रह्मादिषु स्थावरान्तेषु भूतेषु कञ्चिद् भूतविशेषमाश्रित्य कश्चिदर्थो विदुषः साध्यो भविष्यति, तदर्थं तेन कर्तव्यं कर्मेत्याशङ्क्याह -

नचेति ।

तत्राद्यं पादमादत्ते -

नैवेति ।

तं व्याचष्टे -

तस्येति ।

आत्मविदः स्वर्गाद्यभ्युदयानर्थित्वात् निःश्रेयसस्य च प्राप्तत्वान्न कृतं - कर्मार्थवदित्यर्थः ।

आत्मविदा चेत् कर्म न क्रियते, तर्हि तेनाकृतेन तस्यानर्थो भविष्यतीति तत्प्रत्याख्यानार्थं तस्य कर्तव्यं कर्मेति शङ्कते -

तर्हीति ।

द्वितीयपादेनोत्तरमाह -

नेत्यादिना ।

अतो न तन्निवृत्त्यर्थं कृतमर्थवदिति शेषः ।

द्वितीयं भागं विभजते -

नचास्येति ।

व्यपाश्रयणम् - आलम्बनं, नेति सम्बन्धः ।

पदार्थमुक्त्वा वाक्यार्थमाह -

कञ्चिदिति ।

भूतविशेषस्याश्रितस्यापि क्रियाद्वारा प्रयोजनप्रसवहेतुत्वमिति मत्वाऽऽह -

येनेति ।

तर्हि मयाऽऽपि यथोक्तं तत्त्वमाश्रित्य त्याज्यमेव कर्मेत्यर्जुनस्य मतमाशङ्क्याह -

न त्वमिति

॥ १८ ॥