श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतःकिञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः ॥ २१ ॥
यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः
यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥
यद्यत् कर्म आचरति करोति श्रेष्ठः प्रधानः तत्तदेव कर्म आचरति इतरः अन्यः जनः तदनुगतःकिञ्च सः श्रेष्ठः यत् प्रमाणं कुरुते लौकिकं वैदिकं वा लोकः तत् अनुवर्तते तदेव प्रमाणीकरोति इत्यर्थः ॥ २१ ॥

श्रेष्ठानुसारित्वमितरेषामाचारे दर्शयित्वा, प्रतिपत्तावपि  दर्शयति -

किञ्चेति

॥ २१ ॥