श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अविद्वानज्ञः कथं कर्मसु सज्जते इत्याह
अविद्वानज्ञः कथं कर्मसु सज्जते इत्याह

‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३-२६) इत्युक्तं ; तेनोत्तरश्लोकस्य सङ्गतिमाह -

अविद्वानिति ।