मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
तृतीयोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
अविद्वान
ज्ञः
कथं
कर्मसु
सज्जते
इत्याह
—
अविद्वान
ज्ञः
कथं
कर्मसु
सज्जते
इत्याह
—
अविद्वानिति
;
‘अज्ञानां कर्मसङ्गिनाम्’ (भ. गी. ३-२६)
इत्युक्तं ; तेनोत्तरश्लोकस्य सङ्गतिमाह -
अविद्वानिति ।