श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः
गुणा गुणेषु वर्तन्त इति मत्वा सज्जते ॥ २८ ॥
तत्त्ववित् तु महाबाहोकस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य तत्त्ववित् इत्यर्थःगुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते आत्मा इति मत्वा सज्जते सक्तिं करोति ॥ २८ ॥
तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः
गुणा गुणेषु वर्तन्त इति मत्वा सज्जते ॥ २८ ॥
तत्त्ववित् तु महाबाहोकस्य तत्त्ववित् ? गुणकर्मविभागयोः गुणविभागस्य कर्मविभागस्य तत्त्ववित् इत्यर्थःगुणाः करणात्मकाः गुणेषु विषयात्मकेषु वर्तन्ते आत्मा इति मत्वा सज्जते सक्तिं करोति ॥ २८ ॥

तुशब्देनाज्ञाद् विशिष्टे निर्दिष्ठप्रश्नपूर्वकं द्वितीयपादमवतार्य व्याचष्टे -

कस्येत्यादिना ।

गुणानामेव गुणेषु वर्तमानत्वमयुक्तं, निर्गुणत्वात् तेषामित्याशङ्क्य विभजते -

गुणा इति ।

कार्यकरणानामेव विषयेषु प्रवृत्तिः, आत्मनस्तु कूटस्थत्वात् मैवमिति ज्ञात्वा, तत्त्ववित् कर्मसु दृढतरं कर्तव्याभिमानं न करोतीत्यर्थः ॥ २८ ॥