इन्द्रियादिसमाधानपूर्वकमात्मज्ञानात् कामजयो भवतीत्युपसंहरति -
एवमित्यादिना ।
संस्कृतं मनो मनः समाधाने हेतुरिति सूचयति -
संस्तभ्येति ।
प्रकृतं शत्रुमेव विशिनष्टि -
कामरूपमिति ।
तस्य दुरासदत्वे हेतुमाह -
दूर्विज्ञेयेति ।
अनेकविशेषोऽतादृशो महाशनत्वादिः, तदनेनोपायभूता कर्मनिष्ठा प्राधान्येनोक्ता, उपेया तु ज्ञाननिष्ठा गुणत्वेनेति विवेक्तव्यम् ॥ ४३ ॥
तत्सत् इति श्रीमत्परमहंसपरिव्राजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञानकृते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने तृतीयोऽध्यायः ॥ ३ ॥