उक्तमधिकारिणं प्रति योगस्य वक्तव्यत्वे हेतुमाह -
रहस्यं हीति ।
अनादिवेदमूलत्वाद् योगस्य पुरातनत्वम् । भक्तिः - शरणबुद्ध्या प्रीतिः, तया युक्तः । निजरूपमवेक्ष्य भक्तो विवक्षितः । समानवयाः स्निग्धः सहायः सखेत्युच्यते ।
एतदिति कथं योगो विशेष्यते, तत्राह -
ज्ञानमिति
॥ ३ ॥