श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अर्जुन उवाच —
अपरं भवतो जन्म परं जन्म विवस्वतः
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्मपरं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्यतत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया, यः त्वमे आदौ प्रोक्तवान् इमं योगं एव इदानीं मह्यं प्रोक्तवानसि इति ॥ ४ ॥
अर्जुन उवाच —
अपरं भवतो जन्म परं जन्म विवस्वतः
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥ ४ ॥
अपरम् अर्वाक् वसुदेवगृहे भवतो जन्मपरं पूर्वं सर्गादौ जन्म उत्पत्तिः विवस्वतः आदित्यस्यतत् कथम् एतत् विजानीयाम् अविरुद्धार्थतया, यः त्वमे आदौ प्रोक्तवान् इमं योगं एव इदानीं मह्यं प्रोक्तवानसि इति ॥ ४ ॥

एतच्छब्दार्थमेव स्फुटयति -

यस्त्वमिति

॥ ४ ॥