अतीतानेकजन्मवत्त्वं ममैव नासाधारणं, किन्तु सर्वप्राणिसाधारणमित्याह -
तव चेति ।
तानि प्रमाणाभावान्न प्रतिभान्तीत्याशङ्क्याह -
तानीति ।
ईश्वरस्यानावृतज्ञानत्वादित्यर्थः ।
किमिति तर्हि तानि मम न प्रतीयन्ते ? तवावृतज्ञानत्वादित्याह -
न त्वमिति ।
परान् परिकल्प्य तत्परिभवार्थं प्रवृत्तत्वात् तव ज्ञानावरणं विज्ञेयमित्याह -
परन्तपेति ।
अर्जुनस्य भगवता सहातीतानेकजन्मवत्त्वे तुल्येऽपि, ज्ञानवैषम्ये हेतुमाह -
धर्मेति ।
आदिशब्देन रागलोभादयो गृह्यन्ते ।
ईश्वरस्यातीतानागतवर्तमानसर्वार्थविषयज्ञानवत्त्वे हेतुमाह -
अहमिति
॥ ५ ॥