मन्मयत्वस्य मद्भावगमनेनापौनरुत्तयं दर्शयति -
ब्रह्मविद इति ।
आत्मनो भिन्नत्वेन, भिन्नाभिन्नत्वेन वा ब्रह्मणो वेदनं व्यावर्तयति -
ईश्वरेति ।
अभेददर्शनेन समुच्चित्य कर्मानुष्ठानं प्रत्याचष्टे -
मामेवेति ।
तदुपाश्रयत्वमेव विशदयति -
केवलेति ।
मामुपाश्रिता इति केवलज्ञाननिष्ठत्वमुक्त्वा, ‘ज्ञानतपसा पूताः’ (भ. गी. ४-१०) इति किमर्थं पुनरुच्यते ? तत्राह -
इतरेति
॥ १० ॥